ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         5. Māghasuttavaṇṇanā
      evamme sutanti māghasuttaṃ. 4- Kā uppatti? ayamevassa 5- nidāne
vuttā. Ayaṃ hi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi
"sanpattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ
gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. bhukuṭiṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 pāḷi. dhammikasuttaṃ  5 cha.Ma. ayameva, yāssa
Jānātī"ti. So bhagavantaṃ upasaṅkamitvā pucchi, bhagavā cassa pucchānurūpaṃ
byākāsi. Tayidaṃ saṅgītikārānaṃ brāhmaṇassa bhagavatoti tiṇṇannampi 1- vacanaṃ
samodhānetvā "māghasuttan"ti vuccati.
      Tattha rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi
pariggahitattā "rājagahan"ti vuccati. Aññepettha pakāre vaṇṇayanti, kintehi,
nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ
hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ 2- hutvā tiṭṭhati.
Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha "gijjhakūṭe pabbate"ti. So ca
gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vāssa kūṭāni, tasmā "gijjhakūṭo"ti
vuccatīti veditabbo.
      Atha kho .pe. Avocāti ettha māghoti tassa brāhmaṇassa nāmaṃ,
māṇavoti antevāsivāsaṃ anatītabhāvena 3- vuccati, jātiyā pana mahallako.
"pubbāciṇṇavasenā"ti eke piṅgiyo māṇavo viya. So hi vīsavassasatikopi
pubbāciṇṇavasena "piṅgiyo māṇavo "tveva saṅkhaṃ agamāsi, sesaṃ vuttanayameva.
      Ahaṃ hi bho gotama .pe. Pasavāmīti ettha dāyako dānapatīti
dāyako ceva dānapati ca. Yo hi aññassa santakaṃ tenāṇatto deti, sopi
dāyako hoti, tasmiṃ pana dāne issariyābhāvato na dānapati. Ayaṃ
pana attano santakaṃyeva deti. Tenāha "ahaṃ hi bho gotama dāyako
dānapatī"ti ayameva hi ettha attho, aññatra pana antarantarā maccherena
abhibhuyyamāno dāyako anabhibhūto dānapatītiādināpi nayena vattuṃ vaṭṭati.
Vadaññūti yācakānaṃ vacanaṃ jānāmi vuttamatteyeva "ayamidamarahati, ayamidan"ti
purisavisesāvadhāraṇena bahūpakārabhāvaggahaṇena vā. Yācayogoti yācituṃ yutto.
@Footnote: 1 cha.Ma.,i. tiṇṇampi  2 cha.Ma.,i. vasantavanaṃ, vi.A. 1/342 (syā)
@ 3 ka. antevāsivāsagatikābhāvena
Yo hi yācake disvāva bhakuṭiṃ katvā pharusavacanādīni bhaṇati, so na yācayogo
hoti. Ahaṃ pana na tādisoti dīpeti. Dhammenāti adinnādānanikativañcanādīni
vajjetvā bhikkhācariyāya, yācanāyāti attho. Yācanā hi brāhmaṇānaṃ
bhogapariyesane dhammo, yācamānānañca nesaṃ parehi anuggahakāmehi dinnā
bhogā dhammaladdhā nāma dhammādhigatā ca honti, so ca tathā pariyesitvā
labhi. Tenāha "dhammena bhoge pariyesāmi .pe. Dhammādhigatehī"ti. Bhiyyopi
dadāmīti tato uttaripi dadāmi, pamāṇaṃ natthi, ettha laddhabhogappamāṇena 1-
dadāmīti dasseti.
      Tagghāti ekaṃsavacane nipāto. Ekaṃseneva hi sabbabuddhapacceka-
buddhasāvakehi pasatthaṃ dānaṃ antamaso tiracchānagatānampi dīyamānaṃ. Vuttañcetaṃ
"sabbattha vaṇṇitaṃ dānaṃ, na dānaṃ garahitaṃ kavcī"ti tasmā bhagavāpi
ekaṃseneva taṃ pasaṃsanto āha "taggha tvaṃ māṇava .pe. Pasavasī"ti. Sesaṃ
uttānatthameva. Evaṃ bhagavatā "bahuṃ so puññaṃ pasavatī"ti vuttepi dakkhiṇeyyato
dakkhiṇāvisuddhiṃ sotukāmo brāhmaṇo uttari bhagavantaṃ pucchi. Tenāhu
saṅgītikārā "atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsī"ti. Taṃ
atthato vuttanayameva.
      [492] Pucchāmahantiādigāthāsu pana vadaññunti vacanaviduṃ, sabbākārena
sattānaṃ vuttavacanādhippāyaññunti vuttaṃ hoti. Sujjheti dakkhiṇeyyavasena suddhaṃ
mahapphalaṃ bhaveyya. Yojanā panettha:- yo yācayogo dānapati gahaṭṭho
puññatthiko hutvā paresaṃ annapānaṃ dadaṃ yajati, na aggimhi āhutimattaṃ
pakkhipanto, tañca kho puññapekkhova, na paccupakārakalyāṇakittisaddādiapekkho,
tassa evarūpassa yajamānassa hutaṃ kathaṃ sujjheyyāti.
@Footnote: 1 Sī. natthi, laddhabhogappamāṇena, i. natthi,  laddhaladdhabhogappamāṇena
      [493] Ārādhaye dakkhiṇeyyehi tādīti tādiso yācayogo dakkhiṇeyyehi
ārādhaye sampādaye sodhaye, mahapphalaṃ taṃ hutaṃ kareyya, na aññathāti
attho. Imināssa "kathaṃ hutaṃ yajamānassa sujjhe"iccetaṃ byākataṃ hoti.
      [494] Akkhāhi me bhagavā dakkhiṇeyyeti ettha yo yācayogo dadaṃ
paresaṃ yajati, tassa me bhagavā dakkhiṇeyye akkhāhīti evaṃ yojanā
veditabbā.
      [495] Athassa bhagavā nānappakārehi nayehi dakkhiṇeyye pakāsento
"ye ve alaggā"tiādikā 1- gāthāyo abhāsi. Tattha alaggāti 2- rāgādisaṅgavasena
alaggā. Kevalinoti pariniṭṭhitakiccā. Yatattāti guttacittā.
      [496-7] Dantā anuttarena damathena, vimuttā paññācetovimuttīhi,
anīghā āyatiṃ vaṭṭadukkhābhāvena, nirāsā sampati kilesābhāvena. 3- Imissā
pana gāthāya dutiyagāthā bhāvanānubhāvappakāsananayena vuttāti veditabbā.
"bhāvanānuyogamanuyuttassa bhikkhave bhikkhuno viharato kiñcāpi na evaṃ icchā
uppajjeyya `aho vata me anupādāya āsavehi cittaṃ vimucceyyā'ti, athakhvassa
anupādāya āsavehi cittaṃ vimuccatī"ti 4- idaṃ cettha suttaṃ sādhakaṃ.
      [498-502] Rāgañca .pe. Yesu na māyā .pe. Na taṇhāsu
upātipannāti kāmataṇhādīsu nādhimuttā. 5- Vitareyyāti vitaritvā. Taṇhāti
rūpataṇhādichabbidhā. Bhavābhavāyāti sassatāya vā ucchedāya vā. Atha vā bhavassa
abhavāya bhavābhavāya, punabbhavābhinibbattiyāti vuttaṃ hoti. Idha vā huraṃ vāti idaṃ
pana "kuhiñci loke"ti imassa vitthāravacanaṃ.
@Footnote: 1 cha.Ma.,i asattāti  2 cha.Ma. asattāti  3 ka. dukkhābhāvena
@4 aṅ. sattaka. 23/71/103  5 Sī.,i na nipannā
      [504] Ye vītarāgā .pe. Samitāvinoti samitavanto,
kilesavūpasamakāvinoti 1- attho. Samitāvitattā ca vītarāgā akopā. Idha vippahāyāti
idhaloke vattamāne khandhe vihāya, tato paraṃ yesaṃ gamanaṃ natthīti vuttaṃ hoti.
Ito paraṃ "ye kāme hitvā agahā caranti, susaṃyatattā tasaraṃva ujjun"ti
imampi gāthaṃ keci vadanti. 2-
      [506-8] Jahitvāti hitvā. "jahitvānā"tipi 3- pāṭho, ayamevattho.
Attadīpāti attano guṇe eva attano dīpaṃ katvā vicarantā khīṇāsavā
vuccanti. Ye hetthāti hakāro nipāto padapūraṇamatte. Ayaṃ panattho:- ye
ettha khandhāyatanādisantāne yathayidaṃ khandhāyatanādi, tathā jānanti, yaṃsabhāvaṃ
taṃsabhāvameva sañjānanti aniccādivasena jānantā. Ayamantimā natthi
punabbhavoti ayaṃ no antimā jāti, idāni natthi punabbhavoti evañca ye
jānantīti.
      [509] Yo vedagūti idāni attānaṃ sandhāya bhagavā imaṃ gāthamāha.
Tattha satīmāti chasatatavihārasatiyā samannāgato. Sambodhipattoti sabbaññutaṃ
patto. Saraṇaṃ bahunnanti bahūnaṃ devamanussānaṃ bhayavihiṃsanena saraṇabhūto.
     [510] Evaṃ dakkhiṇeyye sutvā attamano brāhmaṇo āha "addhā
amoghā"ti. Tattha tvañhettha jānāsi yathā tathā idanti tvaṃ hi ettha
loke idaṃ sabbampi ñeyyaṃ yathā tathā jānāsi yāthāvato jānāsi, yādisaṃ
taṃ tādisameva jānāsīti vā 4- vuttaṃ hoti. Tathā hi vidito esa dhammoti
tathā hi te esā dhammadhātu suppaṭividdhā, yassā suppaṭividdhattā yaṃ yaṃ icchasi,
taṃ taṃ jānāsīti adhippāyo.
@Footnote: 1 ka. vūpasamitāvinoti  2 cha.Ma. paṭhanti
@3 Sī. jahetvātipi  4 cha.Ma. ayaṃ saddo na dissati
      [511] Evaṃ so brāhmaṇo bhagavantaṃ pasaṃsitvā dakkhiṇeyyasampadāya
yaññasampadaṃ ñatvā dāyakasampadāyapi taṃ chaḷaṅgaparipūraṃ yaññasampadaṃ sotukāmo
"yācayogo"ti 1- uttari pañhaṃ pucchi. Tatrāyaṃ yojanā:- yo yācayogo dadaṃ
paresaṃ yajati, tassa akkhāhi me bhagavā yaññasampadanti.
      [512] Athassa bhagavā dvīhi gāthāhi akkhāsi. Tattha ayaṃ atthayojanā:-
yajassu māgha, yajamāno ca sabbattha vippasādehi cittaṃ, tīsupi kālesu cittaṃ
pasādehi. Evaṃ te yāyaṃ:-
           "pubbeva dānā sumano        dadaṃ cittaṃ pasādaye
           datvā attamano hoti         esā yaññassa sampadā"ti 2-
yaññasampadā vuttā, tāya sampanno yañño bhavissati. Tattha siyā "kathaṃ cittaṃ
pasādetabban"ti? dosappahānena. Kathaṃ dosappahānaṃ hoti? yaññārammaṇatāya.
Ayaṃ hi ārammaṇaṃ yajamānassa yañño ettha patiṭṭhāya jahāti dosaṃ, ayaṃ hi
sattesu mettāpubbaṅgamena sammādiṭṭhipadīpavihatamohandhakārena cittena yajamānassa
deyyadhammasaṅkhāto yañño ārammaṇaṃ hoti, so ettha yaññe ārammaṇavasena
pavattiyā patiṭṭhāya deyyadhammapaccayaṃ lobhaṃ, paṭiggāhakapaccayaṃ kodhaṃ, tadubhayanidānaṃ
mohanti evaṃ tividhampi jahāti dosaṃ. So evaṃ bhogesu vītarāgo sattesu ca
viheyya 3- dosaṃ tappahāreneva pahīnapañcanīvaraṇo anukkamena upacārappanābhedaṃ
aparimāṇasattapharaṇena ekasatte vā anavasesapharaṇena appamāṇaṃ mettacittaṃ
bhāvento puna bhāvanāya vepullatthaṃ rattindivaṃ sasataṃ sabbairiyāpathesu appamatto
hutvā tameva mettajjhānasaṅkhātaṃ sabbā disā pharate appamaññanti.
      [514] Atha brāhmaṇo taṃ mettaṃ "brahmalokamaggo ayan"ti ajānanto
kevalaṃ attano visayātītaṃ mettābhāvanaṃ sutvā suṭṭhutaraṃ sañjātasabbaññusambhāvano
@Footnote: 1 cha.Ma.,i. yo yācayogoti  2 aṅ.chakka. 22/308/377 (syā)  3 cha.Ma. pavineyya,
@i. paṭivineyya
Bhagavati attanā 1- brahmalokādhimuttattā brahmalokūpapattimeva ca suddhiṃ muttiñca
maññamāno brahmalokamaggaṃ pucchanto "ko sujjhatī"ti gāthamāha. Tatra
ca brahmalokagāmiṃ puññaṃ karontaṃ sandhāyāha "ko sujjhati muccatī"ti,
akarontaṃ sandhāya "bajjhatī cā"ti. Kenattanāti. 2- Kena kāraṇena. Sakkhi
brahmajjadiṭṭhoti brahmā ajja sakkhi diṭṭho. Saccanti bhagavato brahmasamattaṃ
ārabbha accādarena pucchaṃ 3- karoti. Kathaṃ upapajjatīti accādareneva punapi
pucchati. Jutimāti bhagavantaṃ ālapati.
      Tattha yasmā yo bhikkhu mettāya tikacatukkajjhānaṃ uppādetvā tameva
pādakaṃ katvā vipassanto arahattaṃ pāpuṇāti, so sujjhati muccati ca, tathārūpo
ca brahmalokaṃ na gacchati. Yo pana mettāya tikacatukkajjhānaṃ uppādetvā
"santā esā samāpattī"tiādinā nayena taṃ assādeti, so bajjhati, tathā 4-
aparihīnajjhāno ca teneva jhānena brahmalokaṃ gacchati, tasmā bhagavā yo
sujjhati muccati ca, tasmā 5- brahmalokagamanaṃ ananujānanto anāmasitvāva taṃ
puggalaṃ yo bajjhati, tassa tena jhānena brahmalokagamanaṃ dassento
brahmaṇassa sappāyena nayena "yo yajatī"ti imaṃ gāthamāha.
      [515] Tattha tividhanti tikālappasādaṃ sandhāyāha. Tena dāyakato
aṅgattayaṃ dasseti. Ārādhaye dakkhiṇeyyehi tādīti tañca so tādiso tividhayañña-
sampattisādhako 6- puggalo tividhaṃ yaññasampadaṃ dakkhiṇeyyehi khīṇāsavehi sādheyya
sampādeyya. Iminā paṭiggāhakato aṅgattayaṃ dasseti. Evaṃ yajitvā sammā
yācayogo evaṃ mettajjhānapadaṭṭhānabhāvena chaḷaṅgasamannāgataṃ yaññaṃ sammā
yajitvā so yācayogo tena chaḷaṅgayaññūpanissayena mettajjhānena upapajjati
@Footnote: 1 Sī. attano  2 Ma. kenatthenāti, i. kenāti  3 cha.Ma.,i sapathaṃ
@4 cha.Ma.,i. ayaṃ saddo na dissati  5 cha.Ma.,i tassa  6 cha.Ma. tividhasampattisādhako
Brahmalokanti brūmīti brāhmaṇaṃ samussāhento desanaṃ samāpesi. Sesaṃ
sabbagāthāsu uttānatthameva, ito parañca pubbe vuttanayamevāti.
                    Paramatthajotikāya   khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       māghasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 29 page 236-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5336              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5336              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8710              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8710              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]