ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         2. Padhānasuttavaṇṇanā
      [428] Taṃ maṃ padhānapahitattanti padhānasuttaṃ. Kā uppatti?  "padhānāya
gamissāmi, ettha me rañjatī mano"ti āyasmā ānando pabbajjāsuttaṃ
niṭṭhāpesi. Bhagavā gandhakuṭiyaṃ nisinno cintesi "mayā chabbassāni padhānaṃ
patthayamānena dukkarakārikā katā, taṃ ajja bhikkhūnaṃ  kathessāmī"ti. Atha gandhakuṭito
@Footnote: 1 cha.Ma. ca-saddo na dissati  2 ka. uttānatthaṃ eva
Nikkhamitvā buddhāsane nisinno "taṃ maṃ padhānapahitattan"ti ārabhitvā imaṃ
suttaṃ abhāsi.
      Tattha taṃ manti dvīhipi vacanehi attānameva niddisati. Padhānapahitattanti
nibbānatthāya pesitacittaṃ pariccattaattabhāvaṃ vā. Nadiṃ nerañjaraṃ patīti  lakkhaṇaṃ
niddisati. Lakkhaṇaṃ hi padhānapahitattāya nerañjarā nadī. Teneva cettha
upayogavacanaṃ. Ayaṃ panattho "nadiyā nerañjarāyā"ti, nerañjarāya tīreti vuttaṃ
hoti. Viparakkammāti atiparakkamitvā. 1- Jhāyantanti appānakajjhānamanuyuñjantaṃ. 2-
Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa adhigamatthaṃ.
      [429] Namucīti māro. So hi attano visayā nikkhamitukāmadevamanusse
na muñcati, antarāyaṃ nesaṃ karoti, tasmā "namucī"ti vuccati. Karuṇaṃ vācanti
anuddayāyuttaṃ vācaṃ. 3- Bhāsamāno upāgamīti idaṃ uttānameva. Kasmā pana
upāgato? mahāpuriso kira ekadivasaṃ cintesi "sabbadā āhāraṃ pariyesamāno
jīvite sāpekkho hoti, na ca sakkā jīvite sāpekkhena amataṃ adhigantun"ti.
Tato āhārupacchedāya paṭipajji, tena kiso dubbaṇṇova 4- ahosi. Atha māro
"ayaṃ sambodhāya maggo hoti, na hotīti ajānanto atighoraṃ tapaṃ karoti,
kadāci mama visayaṃ atikkameyyā"ti bhīto "idañcidañca vatvā vāreyyāmī"ti 5-
āgato. Tenevāha "kiso tavamasi, dubbaṇṇo, santike maraṇaṃ tavā"ti.
      [430] Evañca pana vatvā athassa maraṇasantikabhāvaṃ 6- sāvento āha
"sahassabhāgo maraṇassa, ekaṃso tava jīvitan"ti. Tassattho:- sahassaṃ bhāgānaṃ
assāti sahassabhāgo. Ko so? maraṇassa paccayoti pāṭhaseso. Eko aṃsoti
@Footnote: 1 cha.Ma.,i. atīva parakkamitvā  2 cha. appāṇakajjhāna.....
@3 ka. karuṇanati anudayāyuttaṃ  4 cha.Ma..i. dubbaṇṇo ca
@5 cha.Ma.,i. vāressāmīti  6 ka. santikabhāvaṃ
Ekaṃso. Idaṃ vuttaṃ hoti:- ayaṃ appānakajjhānādisahassabhāgo 1- tava maraṇassa
paccayo, yaṃ tapasā karosi, 2- tato pana te eko eva bhāgo jīvitaṃ, evaṃ
santike maraṇaṃ tavāti. Evaṃ maraṇassa santikabhāvaṃ sāvetvā atha naṃ jīvite
samussāhento āha "jīva bho 3- jīvitaṃ seyyo"ti. Kathaṃ seyyoti ce? jīvaṃ
puññāni kāhasīti.
      [431] Athattanā sammatāni puññāni dassento āha "carato ca te
brahmacariyan"ti. Tattha brahmacariyanti kālena kālaṃ methunaviratiṃ sandhāyāha, yaṃ
tāpasā karonti. Jūhatoti juhantassa. Sesametatha pākaṭameva.
      [432] Duggo maggoti imaṃ pana aḍḍhagāthaṃ padhānavicchandaṃ janento
āha. Tattha appānakajjhānādivahattā 4- dukkhena gantabboti duggo,
dukkhitakāyacittena kattabbattā dukkaro, santikamaraṇena tādisenāpi pāpuṇituṃ
asakkuṇeyyato durabhisambhavoti evamattho veditabbo. Ito paraṃ imā gāthā
bhaṇaṃ māro, aṭṭhā buddhassa santiketi ayaṃ upaḍḍhagāthā saṅgītikārehi vuttā.
Sakalagāthāpīti eke. Bhagavatā eva pana paraṃ viya attānaṃ niddisantena
sabbamettha evaṃjātikaṃ vuttanti ayamamhākaṃ khanti. Tattha aṭṭhāti aṭṭhāsi.
Sesamuttānameva.
      [433] Chaṭṭhagāthāya yenatthenāti ettha paresaṃ antarāyakaraṇena attano
atthena tvaṃ pāpima āgatosīti ayamadhippāyo. Sesamuttānameva.
      [434] "jīvaṃ puññāni kāhasī"ti idaṃ pana vacanaṃ paṭikkhipanto
"aṇumattopī"ti 5- imaṃ gāthamāha. Tattha puññenāti vaṭṭagāmiṃ mārena vuttaṃ
puññaṃ sandhāya bhaṇati. Sesamuttānameva.
@Footnote: 1 cha.Ma. appāṇakajjhāna.....  2 cha.Ma.,i. yaṃ tapasā karosi-iti pāṭhā na dissanti
@3 ka. jīvato, i. jīvaṃ bho  4 cha.Ma. appāṇakajjhānādigahanattā, i. appāna.....
@ 5 Sī. aṇumattenāpīti
      [435] Idāni "ekaṃso tava jīvitan"ti idaṃ vacanaṃ ārabbha māraṃ
santajjento "atthi saddhā"ti imaṃ gāthamāha. Tatrāyaṃ  adhippāyo:- are
māra yo anuttare santivarapade assaddho bhaveyya, saddhopi vā kusīto,
saddho āraddhavīriyo samānopi vā duppañño, taṃ tvaṃ jīvitamanupucchamāno
bhaveyyāsi, 1- mayhaṃ pana anuttare santivarapade okappanasaddhā atthi, tathā
kāyikacetasikamasithilaparakkamatāsaṅkhātaṃ vīriyaṃ, vajirūpamā paññā ca mama vijjati, so tvaṃ
evaṃ maṃ pahitattaṃ aggajjhāsayaṃ 2- kiṃ jīvitamanupucchasi 3- kasmā jīvitaṃ pucchasi.
Paññā ca mamāti ettha casaddena sati samādhi ca. Evaṃ sante  yehi pañcahi
indriyehi samannāgatā nibbānaṃ pāpuṇanti, tesu ekenāpi avirahitaṃ evaṃ
maṃ pahitattaṃ kiṃ jīvitamanupucchasi, nanu:- ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato
daḷhaṃ 4- paññavantassa jhāyino, passato udayabbayanti. 5-
      [436-8] Evaṃ māraṃ santajjetvā attano dehacittappavattiṃ 6-
dassento "nadīnamapī"ti  gāthātyamāha. 7- Tamatthato pākaṭameva. Ayaṃ pana
adhippāyavaṇṇanā:-  yvāyaṃ mama sarīre appānakajjhānavīriyato vīriyavegasamuṭṭhito 8-
vāto vattati, loke gaṅgāyamunādīnaṃ nadīnampi sotāni ayaṃ vāto 9- visosaye,
kiñca me evaṃ pahitattassa catunāḷimattaṃ lohitaṃ na upasoseyya. Na kevalañca
me lohitameva sussati, apica kho pana tasmiṃ lohite sussamānamhi baddhābaddhabhedaṃ
sarīrānugataṃ pittaṃ, asitapītādipaṭicchādakaṃ catunāḷimattameva semhañca kiñci
aparanti 10- tattakameva muttañca ojañca sussati, tesu ca sussamānesu maṃsānipi
khīyanti, tassa me evaṃ anupubbena maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati,
@Footnote: 1 cha.Ma.,i. sobheyyāsi  2 cha.Ma. uttamajjhāsayaṃ, i. muttajjhāsayaṃ
@3 cha.Ma.,i. jīvamanupucchasi, evamuparipi  4 khu.dha. 25/112/36
@5 khu.dha. 25/111,113/36,37  6 Sī.,ka. bhedacittappavattiṃ  7 ka. gāthādvayamāha
@8 ka. samuṭṭhito  9 cha.Ma. ayaṃ pāṭho na dissati  10 cha.Ma. kiñcāparaṃ
Na tveva tappaccayā saṃsīdati. So tvaṃ īdisaṃ cittamajānanto sarīramattameva
disvā bhaṇasi "kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā"ti. Na kevalañca
me cittameva pasīdati, apica kho pana bhiyyo sati ca paññā ca samādhi mama
tiṭṭhati, aṇumattopi pamādo vā sammoho vā cittavikkhepo vā natthi. Tassa
mayhaṃ evaṃ viharato ye keci samaṇabrāhmaṇā atītaṃ vā addhānaṃ anāgataṃ vā
etarahi vā opakkamikā vedanā vedayanti, tāsaṃ nidassanabhūtaṃ pattassa
uttamavedanaṃ. Yathā aññesaṃ dukkhena phuṭṭhānaṃ sukhaṃ, sītena uṇhaṃ uṇhena
sītaṃ, khudāya bhojanaṃ, pipāsāya phuṭṭhānaṃ udakaṃ apekkhate cittaṃ, evaṃ pañcasu
kāmaguṇesu ekakāmampi nāpekkhake cittaṃ "aho vatāhaṃ subhojanaṃ bhuñjitvā
sukhaseyyaṃ sayeyyan"ti īdisenākārena mama cittaṃ na uppannaṃ, passa tvaṃ māra
sattassa suddhattanti.
      [439-41] Evaṃ attano suddhattaṃ dassetvā "nivāressāmi nan"ti
āgatassa mārassa manorathabhañjanatthaṃ mārasenaṃ kittetvā tāya aparājitabhāvaṃ
dassento "kāmā te paṭhamā senā"tiādikā cha gāthāyo āha.
      Tattha yasmā āditova agāriyabhūte 1- satte vatthukāmesu kilesakāmā
mohayanti, te abhibhuyya anagāriyabhāvaṃ 2- upagatānaṃ pantesu vā senāsanesu
aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ
"pabbajitena kho āvuso abhirati dukkarā"ti. 3- Tato parapaṭibaddhajīvikattā
khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ
kilantacittānampi 4- thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu
araññavanapatthesu 5- pantesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati,
@Footnote: 1 ka. āgāriyabhūte  2 ka. anāgāriyabhāvaṃ  3 saṃ.saḷā. 18/512,514/320,322 (syā)
@4 cha.Ma. pi-saddo na dissati  5 ka. araññavanapaṭṭhesu
Tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ
"na siyā nu kho esa maggo"ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā
viharataṃ appamattakena visesādhigamena mānamakkhatthambhā jāyanti, tepi vinodetvā
viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti,
lābhādhimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā
jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo
veditabbo.
      [442-3] Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhamma-
samannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ tava senāti
niddisanto āha "esā namuci te senā, kaṇhassābhippahārinī"ti. Tattha
abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho.
Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye
ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca
maggasukhaṃ phalasukhañca adhigacchati. Yasmā ca labhate sukhaṃ tasmā sukhaṃ patthayamāno 1-
ahampi esa muñjaṃ parihareyyaṃ 2- saṅgāmāvacarā anivattino purisā attano
anivattanakabhāvañāpanatthaṃ sīse vā dhaje vā āvudhe vā muñjatiṇaṃ bandhanti,
taṃ 3- ayampi pariharaticceva maṃ dhārehi. 4- Tava senāya parājitassa dhiratthu mama
jīvitaṃ, tasmā evaṃ dhārehi:- saṅgāme me mataṃ seyyo, yañce jīve parājito,
yena jīvitena parājito jīve, tasmā jīvitā tayā sammāpaṭipannānaṃ antarāyakarena
saddhiṃ saṅgāme mataṃ mama seyyoti attho.
      [444] Kasmā mataṃ seyyoti ce? yasmā pagāḷhā ettha .pe.
Subbatā, ettha kāmādikāya 5- attukkaṃsanaparavambhanapariyosānāya tava senāya
@Footnote: 1 ka. paṭṭhayamāno  2 cha.Ma. parihareti  3 ka. māro
@4 ka. vadehi  5  ka. vatthu kāmādikāya
Pagāḷhā nimuggā anupaviṭṭhā eke samaṇabrāhmaṇā na dissanti, sīlādīhi
guṇehi nappakāsenti, 1- andhakāraṃ paviṭṭhā viya honti, ete evaṃ pagāḷhā
samānā sacepi kadāci karahaci 2-  ummujjitvā nimujjanapuriso viya "sāhu
saddhā"tiādinā nayena ummujjanti, tathāpi tāya senāya ajjhotthatattā
tañca maggaṃ na jānanti, khemaṃ nibbānagāmīnaṃ, sabbepi buddhapaccekabuddhādayo
yena gacchanti subbatāti. Imaṃ pana gāthaṃ sutvā māro puna kiñci avatvā
evaṃ 3- pakkāmi.
      [445-6] Pakkante pana tasmiṃ mahāsatto tāya dukkarakārikāya
kiñci 4- visesaṃ anadhigacchanto anukkamena "siyā nu kho añño maggo
bodhāyā"tiādīni cintetvā oḷārikāhāraṃ āhāretvā balaṃ gahetvā
visākhapuṇṇamadivase 5- pageva sujātāya pāyāsaṃ paribhuñjitvā bhadravanasaṇḍeva 6-
divāvihāraṃ nisīditvā tattha aṭṭha samāpattiyo nibbattento divasaṃ vītināmetvā
sāyanhasamaye mahābodhimaṇḍābhimukho gantvā sotthiyena dinnā aṭṭha tiṇamuṭṭhiyo
bodhimūle vikkiritvā dasasahassalokadhātudevatāhi katasakkārabahumāno:-
      "kāmaṃ taco ca nahāru ca          aṭṭhi ca avasissatu
      upasussatu nissesaṃ               sarīre maṃsalohitan"ti
caturaṅgavīriyaṃ adhiṭṭhahitvā "na dāni buddhattaṃ apāpuṇitvā pallaṅkaṃ
bhindissāmī"ti paṭiññaṃ katvā aparājitapallaṅke 7- nisīdi. Taṃ ñatvā māro pāpimā
"ajja siddhattho paṭiññaṃ katvā nisinno, ajjeva dānissa sā paṭiññā
paṭibāhitabbā"ti bodhimaṇḍato yāva cakkavāḷapariyantaṃ āyataṃ 8-
@Footnote: 1 cha.Ma.,i. nappakāsanti  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma.,i. avatvā eva
@4 cha.Ma.,i. kiñcipi  5 ka....puṇṇamīdivase  6 cha.Ma.,i....saṇḍe
@7 Sī.,i. aparājitapallaṅkena  8 cha. cakkavāḷamāyataṃ, i. cakkavāḷaṃ āyataṃ
Dvādasayojanavitthāraṃ uddhaṃ navayojanamuggataṃ mārasenaṃ, samuṭṭhāpetvā diyaḍḍhayojana-
satappamāṇaṃ girimekhalaṃ hatthirājānaṃ āruyha bāhusahassaṃ māpetvā nānāvudhāni gahetvā
"gaṇhatha, hanatha, paharathā"ti bhaṇanto āḷavakasutte vuttappakārā vuṭṭhiyo
māpesi, tā mahāpurisaṃ patvā tattha vuttappakārā eva sampajjiṃsu. Tato
vajiraṅkusena hatthiṃ kumbhe 1- paharitvā mahāpurisasamīpaṃ netvā "uṭṭhehi bho
siddhattha pallaṅkā"ti āha. Mahāpuriso "na uṭṭhahāmi mārā"ti vatvā taṃ dhajiniṃ
samantā vilokento imā gāthāyo abhāsi "samantā dhajinin"ti.
      Tattha dhajininti senaṃ. Yuttanti uyyuttaṃ. Savāhananti girimekhalanāga-
rājasahitaṃ. Paccuggacchāmīti abhimukho upari gamissāmi, so ca kho tejeneva, na
kāyena. 2- Kasmā? mā maṃ ṭhānā acāvayi, maṃ etasmā ṭhānā aparājitapallaṅkā
māro mā cālesīti vuttaṃ hoti. Nappasahatīti sahitaṃ na sakkoti, nābhibhavati vā. 3-
Āmaṃ pattanti kācajātaṃ mattikābhājanaṃ. 4- Amhanāti 5- pāsāṇena. Sesamettha
pākaṭameva.
      [447-8] Idāni "etante mārasenaṃ bhinditvā tato paraṃ vijitasaṅgāmo
sampattadhammarājābhiseko 6- idaṃ karissāmī"ti dassento āha "vasī karitvā"ti.
Tattha vasiṃ karitvā 7- saṅkappanti maggabhāvanāya sabbaṃ micchāsaṅkappaṃ pahāya
sammāsaṅkappasseva pavattanena vasiṃ karitvā 7- saṅkappaṃ. Satiñca sūpaṭṭhitanti
kāyādīsu catūsu ṭhānesu attano satiñca suṭṭhu upaṭṭhitaṃ karitvā evaṃ
vasīkatasaṅkappo supatiṭṭhitassati raṭṭhā raṭṭhaṃ vicarissāmi devamanussabhede
puthusāvake vinayanto. Atha mayā vinīyamānā te appamattā .pe. Na socare,
taṃ nibbānāmatamevāti 8- adhippāyo.
@Footnote: 1 ka. hatthikumbhe  2 Sī.,i. so ca kho teneva kāyena  3 ka. abhibhavituṃ vā
@ 4 Sī.,i. āmaṃ pattanti āmaṃ mattikābhājanaṃ, ka. āmapakkanti āmamattikā bhājanaṃ
@5 cha.Ma.,i. asmanāti  6 Sī. sampattadhammarajjābhiseko
@7 cha.Ma. vasīkaritvā  8 Sī. nibbānāmatameva sacchikatvāti
      [449-51] Atha māro imā gāthāyo sutvā āha "maṃ 1- evarūpaṃ
yakkhaṃ disvā na bhāyasi bhikkhū"ti. Āma māra na bhāyāmīti. Kasmā na bhāyasīti.
Dānādīnaṃ pāramipuññānaṃ katattāti. Ko etaṃ jānāti "dānādīni tvaṃ akāsī"ti.
Kiṃ ettha pāpima sakkhikiccena, apica ekasmiṃyeva bhave vessantaro hutvā yaṃ
dānamadāsiṃ, tassānubhāvena sattakkhattuṃ chahi pakārehi sañjātakampā ayaṃ
mahāpaṭhavīyeva sakkhīti evaṃ vutte udakapariyantaṃ katvā mahāpaṭhavī kampi
bheravasaddaṃ muñcamānā, yaṃ sutvā māro asaninipāto viya 2- bhīto dhajaṃ
paṇāmetvā palāyi saddhiṃ parisāya. Atha mahāpuriso  tīhi yāmehi tisso vijjā
sacchikaritvā 3- aruṇuggamane "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti 4-
imaṃ udānaṃ udānesi. Māro udānasaddena āgantvā "ayaṃ `buddho ahan'ti
paṭijānāti, handāhaṃ 5- anubandhāmi ābhisamācārikaṃ passituṃ. Sacassa kiñci kāyena
vā vācāya vā khalitaṃ bhavissati, viheṭhessāmi nan"ti pubbe bodhisattabhūmiyaṃ
chabbassāni anubandhitvā buddhattappattaṃ ekaṃ vassaṃ anubandhi. Tato bhagavato
kiñci khalitaṃ apassanto "satta vassānī"ti imā nibbejanīyagāthāyo abhāsi.
      Tattha otāranti randhaṃ vivaraṃ. Nādhigacchissanti nādhigamiṃ. Medavaṇṇanti
medapiṇḍasadisaṃ. Anupuriyagāti parito parito agamāsi. Mudunti mudukaṃ. Vindemāti
adhigacchāma. 6- Assādanāti sādhubhāvo. Vāyasettoti vāyaso etto. Sesamettha
pākaṭameva.
      Ayaṃ pana yojanā:- satta vassāni bhagavantaṃ otārāpekkho anubandhiṃ
katthaci avijahanto padāpadaṃ, evaṃ anubandhitvāpi ca otāraṃ nādhigamiṃ. Sohaṃ
yathā nāma medavaṇṇaṃ pāsāṇaṃ medasaññī vāyaso ekasmiṃ passe mukhatuṇḍakena
@Footnote: 1 cha.Ma. maṃ-iti pāṭho na dissati  2 cha.Ma.,i. asanihato viya  3 cha.Ma.,i. sacchikatvā
@4 khu.dha. 25/153-4/44  5 cha.Ma.,i. handa naṃ  6 cha.Ma.,i. adhigaccheyyāma
Vijjhitvā assādaṃ avindamāno "appeva nāma ettha muduṃ 1- vindema, api
ito assādanā siyā"ti samantā tatheva vijjhanto anupariyāyitvā katthaci
assādaṃ aladdhā "pāsāṇovāyan"ti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ
kāyakammādīsu attano parittapaññamukhatuṇḍakena 2- vijjhanto samantā anupariyagā
"appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci
assādanā siyā"ti, te dāni mayaṃ assādaṃ alabhamānā kākova selaṃ āsajja
nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato
kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi,
tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā, yā
hi sakiṃ kusalehi 3- vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā
sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā:-
      [452] "tassa sokaparetassa      vīṇā kacchā abhassatha
            tato so dummano yakkho tatthevantaradhāyathā"ti.
Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ na khamatīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       padhānasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 206-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4647              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4647              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8455              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8455              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]