ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page201.

3. Mahāvagga 1. Pabbajjāsuttavaṇṇanā [408] Pabbajjaṃ kittayissāmīti pabbajjāsuttaṃ. Kā uppatti? bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi "sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā kittitā, taṃ bhikkhū ca upāsakā ca jānanti. Bhagavato pana akittitā, yannūnāhaṃ kitteyyan"ti. So jetavane vihāre āsane nisīditvā cittavījaniṃ gahetvā bhikkhūnaṃ bhagavato pabbajjaṃ kittento imaṃ suttaṃ abhāsi:- "pabbajjaṃ kittayissāmi yathā pabbaji cakkhumā yathā vīmaṃsamāno so pabbajjaṃ samarocayī"ti. 1- Tattha yasmā pabbajjaṃ kittentena yathā pabbaji, taṃ kittetabbaṃ. Yathā ca pabbaji, taṃ kittentena yathā vīmaṃsamāno pabbajjaṃ rocesi, 2- taṃ kittetabbaṃ. Tasmā "pabbajjaṃ kittayissāmī"ti vatvā "yathā pabbajī"tiādimāha. Cakkhumāti pañcahi cakkhūhi cakkhumā, cakkhusampannoti attho. Sesamādigāthāya uttānameva. [409] Idāni "yathā vīmaṃsamāno"ti tamatthaṃ pakāsento āha "sambādhoyan"ti. Tattha sambādhoti puttadārādisampīḷanena kilesasampīḷanena ca kusalakiriyāya okāsarahito. Rajassāyatananti kambojādayo viya assādīnaṃ, rāgādirajassa uppattideso. Abbhokāsoti vuttasambādhapaṭipakkhabhāvena ākāso viya vivaṭā. Iti disvāna pabbajīti iti gharāvāsapabbajjāsu byādhijarāmaraṇehi suṭṭhutaraṃ codiyamānahadayo ādīnavamānisaṃsañca vīmaṃsetvā 3- mahābhinikkhamanaṃ @Footnote: 1 cha.Ma. ayaṃ gāthā na dissati @2 ka. rocasi 3 cha.Ma.,i. vīmaṃsitvā

--------------------------------------------------------------------------------------------- page202.

Nikkhanto 1- anomānadītīre khaggena kese chinditvā tāvadeva ca dvaṅgulamatta- saṇṭhitasamaṇasāruppakesamassu hutvā ghaṭikārena brahmunā upanīte aṭṭha parikkhāre gahetvā "evaṃ nivāsetabbaṃ evaṃ 2- pārupitabban"ti kenaci ananusiṭṭho anekajātisahassappavattitena attano pabbajjāciṇṇeneva sikkhāpiyamāno pabbaji, ekaṃ kāsāvaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ karitvā ekaṃ cīvaraṃ khandhe karitvā mattikāpattaṃ aṃse laggetvā 3- pabbajitavesaṃ adhiṭṭhāsīti vuttaṃ hoti. Sesamettha uttānameva. [410] Evaṃ bhagavato pabbajjaṃ kittetvā tato paraṃ pabbajitapaṭipattiṃ anomānadītīraṃ hitvā padhānāya gamanaṃ ca pakāsetuṃ "pabbajitvāna kāyenā"tiādiṃ sabbamabhāsi. Tattha kāyena pāpakammaṃ vivajjayīti tividhaṃ kāyaduccaritaṃ vajjesi. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Ājīvaṃ parisodhayīti micchājīvaṃ hitvā sammājīvameva pavattayi. [411] Evaṃ ājīvaṭṭhamakasīlaṃ sodhetvā anomānadītīrato tiṃsayojanappamāṇaṃ sattāhena agamā rājagahaṃ buddhoti. 4- Tattha kiñcāpi yadā rājagahaṃ agamāsi, tadā buddho na hoti, tathāpi buddhassa pubbacariyāti katvā evaṃ vattuṃ labbhati "idha rājā jāto idha rajjaṃ aggahesī"tiādi lokiyavohāravacanaṃ viya. Magadhānanti magadhānaṃ janapadassa nagaranti vuttaṃ hoti. Giribbajanti idampi tassa nāmaṃ. Taṃ hi paṇḍavagijjhakūṭavebhāraisigilivepullanāmakānaṃ pañcannaṃ girīnaṃ majjhe vajo viya ṭhitaṃ, tasmā "giribbajan"ti vuccati. Piṇḍāya abhihāresīti bhikkhatthāya tasmiṃ nagare cari. So kira nagaradvāre ṭhatvā cintesi "sacāhaṃ rañño bimbisārassa @Footnote: 1 cha.Ma. nikkhamitvā, i. abhinikkhamitvā 2 cha.Ma. evaṃ-saddo na dissati @3 cha.Ma.,i. ālaggetvā 4 cha.Ma.,i. buddho

--------------------------------------------------------------------------------------------- page203.

Attano āgamanaṃ nivedeyyaṃ, `suddonassa putto siddhattho nāma kumāro āgato'ti bahumpi me paccayaṃ abhihareyya. Na kho pana metaṃ patirūpaṃ pabbajitassa ārocetvā paccayaggahaṇaṃ, handāhaṃ piṇḍāya carāmī"ti. Devadattiyaṃ paṃsukūlacīvaraṃ pārupetvā mattikāpattaṃ gahetvā pācīnadvārena nagaraṃ pavisitvā anugharaṃ piṇḍāya acari. Tenāhāyasmā ānando "piṇḍāya abhihāresī"ti. Ākiṇṇavaralakkhaṇoti sarīre ākiritvā viya ṭhapitavaralakkhaṇo vipulavaralakkhaṇo vā. Vipulampi hi "ākiṇṇan"ti vuccati. Yathāha "ākiṇṇaluddho puriso, dhāticelaṃva makkhito"ti. 1- Vipulaluddhoti attho. [412] Tamaddasāti tato kira purimāni satta divasāni nagare nakkhattaṃ ghositaṃ ahosi, taṃdivasaṃ pana "nakkhattaṃ vītivattaṃ, kammantā payojetabbā"ti bheri 2- cari. Atha mahājano rājaṅgaṇe sannipati. Rājāpi "kammantaṃ saṃvidahissāmī"ti sīhapañjaraṃ vivaritvā balakāyaṃ passanto taṃ piṇḍāya abhihārentaṃ mahāsattaṃ addasa. Tenāha āyasmā ānando "tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito"ti. Imamatthaṃ abhāsathāti imaṃ atthaṃ amaccānaṃ abhāsi. [413] Idāni taṃ tesaṃ amaccānaṃ bhāsitamatthaṃ dassento āha "imaṃ bhonto"ti. Tattha imanti so rājā bodhisattaṃ dasseti, bhontoti amacce ālapati. Nisāmethāti passatha. Abhirūpoti dassanīyaṅgapaccaṅgo. Brahāti ārohapariṇāhasampanno. Sucīti parisuddhachavivaṇṇo. Caraṇenāti gamanena. [414-5] Nīcakulāmivāti nīcakulā iva pabbajito na hotīti attho. Makāro padasandhikaro. Kuhiṃ bhikkhu gamissatīti ayaṃ bhikkhu kuhiṃ gamissati, ajja kattha vasissatīti jānituṃ rājadūtā sīghaṃ gacchantu. Dassanakāmā hi mayaṃ assāti @Footnote: 1 saṃ.sa. 15/234/247, khu.jā. 27/947/207 (syā) 2 Ma. bheriṃ

--------------------------------------------------------------------------------------------- page204.

Iminā adhippāyena āha. Guttadvāro okkhittacakkhutāya, susaṃvuto satiyā. Guttadvāro vā satiyā, susaṃvuto pāsādikena saṅghāṭicīvaradhāraṇena. [416] Khippaṃ pattaṃ apūresīti sampajānattā paṭissatattā ca adhikaṃ agaṇhanto "alaṃ ettāvatā"ti ajjhāsayapūraṇena khippaṃ pattaṃ apūresi. Munīti monatthāya paṭipannattā appattamunibhāvopi muni icceva vutto, lokavohārena vā. Lokiyā hi amonasampattampi pabbajitaṃ "munī"ti bhaṇanti. Paṇḍavaṃ abhihāresīti taṃ pabbataṃ abhiruhi. So kira manusse pucchi "imasmiṃ nagare pabbajitā kattha vasantī"ti. Athassa te "paṇḍavassa upari puratthābhimukhapabbhāre"ti ārocesuṃ. Tasmā tameva paṇḍavaṃ abhihāresi "ettha vāso bhavissatī"ti evaṃ cintetvā. [419-23] Byagghusabhova sīhova girigabbhareti giriguhāyaṃ byaggho viya ca usabho viya ca sīho viya ca nisinnoti attho. Ete hi tayo seṭṭhā vigatabhayabheravā girigabbhare nisīdanti, tasmā evaṃ upamamakāsi. Bhadrayānenāti hatthiassarathasivikādinā uttamayānena. Sa yānabhūmiṃ yāyitvāti yāvatikā bhūmi hatthiassādiyānena sakkā gantuṃ, taṃ gantvā, āsajjāti patvā, samīpamassa gantvāti attho. Upāvisīti nisīdi. Yuvāti yobbanasampanno, daharoti jātiyā taruṇo. Paṭhamuppattito 1- susūti tadubhayavisesanameva. Yuvā susūti atiyobbano. Paṭhamuppattitoti paṭhameneva yobbanavesena uṭṭhito. Daharo cāsīti sati ca daharatte susu bālako viya nāyasīti. [424-5] Anīkagganti 2- balakāyaṃ senāmukhaṃ. Dadāmi bhoge bhuñjassūti ettha "ahaṃ te aṅgamagadhesu yāvicchasi, tāva dadāmi bhoge. Taṃ tvaṃ sobhayanto anīkaggaṃ nāgasaṃghapurakkhato bhuñjassū"ti evaṃ sambandho veditabbo. Ujuṃ janapado @Footnote: 1 cha.Ma. paṭhamuppattiko 2 ka. aṇīkaggaṃ...

--------------------------------------------------------------------------------------------- page205.

Rājāti "dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito"ti evaṃ kira vutto mahāpuriso cintesi "sace ahaṃ rajjena atthiko assaṃ, cātumahārājikādayopi maṃ attano attano rajjena nimanteyyuṃ, ghare ṭhitoyeva vā cakkavattirajjaṃ kāreyyaṃ. Ayaṃ pana rājā ajānanto evamāha, handāhaṃ taṃ jānāpemī"ti vācaṃ 1- uccāretvā attano āgatadisābhāgaṃ niddisanto "ujuṃ janapado rājā"ti- ādimāha. Tattha himavantassa passatoti bhaṇanto sassasampattivekallābhāvaṃ dasseti. Himavantaṃ hi nissāya pāsāṇavivarasambhavā mahāsālāpi pañcahi vuḍḍhīhi vaḍḍhanti, kimaṅgaṃ pana khette vuttāni sassāni. Dhanaviriyena sampannoti bhaṇanto sattahi ratanehi avekallattaṃ, pararājūhi atakkanīyaṃ 2- vīrapurisādhiṭṭhitabhāvaṃ cassa dasseti. Kosalassa 3- niketinoti bhaṇanto navakarājabhāvaṃ paṭikkhipati. Navakarājā hi niketīti na vuccati. Yassa pana ādikālato pabhuti anvayavasena so eva janapado nivāso, so niketīti vuccati. Tathārūpo ca rājā suddhodano, yaṃ sandhāyāha "kosalassa 3- niketino"ti. Tena anvayāgatampi bhogasampattiṃ dīpeti. [426] Ettāvatā attano bhogasampattiṃ dīpetvā "ādiccā nāma gottena, sākiyā nāma jātiyā"ti iminā jātisampattiṃ ca ācikkhitvā yaṃ vuttaṃ raññā "dadāmi bhoge bhuñjassū"ti, taṃ paṭikkhipanto āha "tamhā kulā pabbajitomhi, na kāme abhipatthayan"ti. Yadi hi ahaṃ kāme abhipatthayeyyaṃ, na īdisaṃ dhanavīriyasampannaṃ dvāsītisahassavīrapurisasamākulaṃ kulaṃ chaḍḍetvāna pabbajeyyanti ayaṃ kirettha adhippāyo. [427] Evaṃ rañño vacanaṃ paṭikkhipitvā tato paraṃ attano pabbajjāhetuṃ dassento āha "kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato"ti. Etaṃ 4- @Footnote: 1 cha.Ma.,i. bāhaṃ 2 ka. anatikkamanīyaṃ @3 cha.Ma.,i. kosalesu 4 ka. evaṃ

--------------------------------------------------------------------------------------------- page206.

"pabbajitomhī"ti iminā sambandhitabbaṃ. Tattha ca 1- daṭṭhūti disvā. Sesamettha ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā 2- eva na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya gantukāmo rājānaṃ āmantento "padhānāya gamissāmi, ettha me rañjatī mano"ti. Tassattho:- yasmāhaṃ mahārāja nekkhammaṃ daṭṭhu khemato pabbajito, tasmā taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ vutte kira rājā bodhisattaṃ āha "pubbeva metaṃ bhante sutaṃ `suddhodanarañño kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho bhavissatī'ti, sohaṃ bhante tumhākaṃ adhimuttiṃ disvā evaṃpasanno `addhā buddhattaṃ pāpuṇissathā'ti. Sādhu bhante buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā"ti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya pabbajjāsuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 201-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4520&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4520&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8388              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8406              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]