ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

              13. Sammāparibbājanīyasutta (mahāsamayasutta) vaṇṇanā
      [362] Pucchāmi muniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ,
"mahāsamayasuttan"tipi vuccati mahāsamayadivase kathitattā. Kā uppatti? pucchāvasikā
uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya
"sammāparibbājanīyasuttan"tipi vuccati. Ayamettha saṅkhepo, vitthārato pana
sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
      Tatrāyaṃ uddesamaggavaṇṇanā 2- :- paṭhamakappikānaṃ pana rañño
mahāsammatassa rojo nāma putto ahosi, rojassa vararojo, vararojassa
@Footnote: 1 cha.Ma. paṭhanti  2 Sī.,ka. uddesamattavaṇṇanā
Kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa
varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, 1-
upavarassa maghadevo, 2- maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ.
Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo
ahesuṃ, hatthā cittā jantu jālinī visākhāti. Ekekissā pañca pañca itthisatāni
parivārā, sabbajeṭṭhāya cattāro puttā okkāmukho kākaṇḍo 3- hatthiniko 4-
nipuroti, 5- pañca dhītaro piyā suppiyā ānandā vijitā vijitasenāti. Evaṃ sā
nava putte labhitvā kālamakāsi.
      Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne
ṭhapesi, sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcame divase
alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi
saddhiṃ mantetvā puttassa rajjaṃ yāci, rājā "nassa vasali mama puttānaṃ
antarāyamicchasī"ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā "na
mahārāja musāvādo vaṭṭatī"tiādīni vatvā yācati eva. Atha rājā putte
āmantesi "ahaṃ tātā tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātu sahasā
varaṃ adāsiṃ, sā puttassa rajjaṃ pariṇāmetumicchati, tumhe mamaccayena āgantvā
rajjaṃ kāreyyāthā"ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya
caturaṅginiyā senāya nagarā nikkhamiṃsu. Nāgarā 6-  "kumārā pitu accayena
āgantvā rajjaṃ kāressanti, 7- gacchāma ne upaṭṭhahāmā"ti cintetvā bahū
manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase
@Footnote: 1 Sī.,ka. caro, carassa upacaro
@2 Sī. maghādevo  3 Ma. karakaṇḍo cha.,i karakaṇḍu,
@4 Sī. hatthinakho, Ma. sātinako  5 Ma. nipuṇoti, cha.,i. sinipuroti, su.vi. 1/232
@6 cha.Ma.,i. ayaṃ pāṭho na dissati  7 ka. kāreyyunti
Dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ "mahā ayaṃ balakāyo,
sace mayaṃ kañci sāmantarājānaṃ atikkamitvā 1- janapadaṃ gaṇhissāma, sopi 2-
no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahājambudīpo, araññe
nagaraṃ māpessāmā"ti himavantābhimukhā agamiṃsu,
      tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma tāpaso
ghoratapo paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā.
So te disvā pucchitvā taṃ sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi.
So kira bhūmijayavasaṃ 3- nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse
ca heṭṭhābhūmiyaṃ ca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo
tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā
"ayaṃ bhūmippadeso paṭhavīaggan"ti tasmiṃ padese assamaṃ māpesi. Tato so
rājakumāre āha "sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsan"ti.
Te tathā paṭijāniṃsu. Tāpaso "imasmiṃ okāse ṭhatvā caṇḍālaputtopi
cakkavattiṃ balena atisetī"ti vatvā "assame rañño gharaṃ māpetvā nagaraṃ
māpethā"ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi.
Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā "kapilavatthun"ti 4-
nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.
      Atha amaccā "ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya,
so āvāhavivāhaṃ kareyya, idāni pana amhākaṃ bhāro"ti cintetvā kumārehi
saddhiṃ mantesuṃ. Kumārā "amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi
bhaginīnaṃ sadise khattiyakumāre, jātisambhedaṃ ca na karomā"ti. Te jātisambhedabhayena
@Footnote: 1 cha.,i. akkamitvā  2 ka. sabbampi
@3 Ma. bhūmijayaṃ, cha.,i. bhummajālaṃ  4 cha.Ma.,i. kapilavatthūti
Jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ  pitā taṃ
pavattiṃ sutvā "sakyā vata bho kumārā, paramasakyā vata bho kumārā"ti  1-
udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavā:-
         "atha kho ambaṭṭha rājā okkāko amacce pārisajje
       āmantesi `kahannu kho bho etarahi kumārā sammantī'ti. Atthi
       deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi
       kumārā sammanti, te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ
       saṃvāsaṃ kappentīti. Atha kho ambaṭṭha rājā okkāko udānaṃ
       udānesi `sakyā vata bho kumārā, paramasakyā vata bho kumārā'ti,
       tadagge kho pana ambaṭṭha sakyā paññāyanti, so ca sakyānaṃ
       pubbapuriso"ti. 2-
      Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni
gattāni ahesuṃ. Rājakumārā "imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni
karontānampi upari esa rogo saṅkamatī"ti cintetvā uyyānakīḷaṃ gacchantā
viya taṃ yāne āropetvā araññaṃ pavisitvā bhūmiyaṃ gharasaṅkhepena 3- pokkharaṇiṃ
khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ
paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā
kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa
rajjaṃ datvā araññaṃ pavisitvā tattha pannamūlaphalāni paribhuñjanto na cirasseva
arogo suvaṇṇavaṇṇo hutvā ito cito ca vicaranto mahantaṃ susirarukkhaṃ
disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā dvārañca
@Footnote: 1 ka. "sakyā"ti  2 dī.Sī. 9/267/92
@ 3 cha.Ma.,i. bhūmiyaṃ gharasaṅkhepenāti pāṭho na dissati
Vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe
aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So "asukasmiṃ padese
sīho saddamakāsi, asukasmiṃ byaggho"ti sallakkhetvā pabhāte tattha gantvā
vighāsamaṃsaṃ ādāya paccitvā khādati.
      Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi, tena ca samayena
tassā rājadhītāya gandhaṃ ghāyitvā  byaggho taṃ padesaṃ khaṇitvā padaratthare
vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So
taṃ saddaṃ sutvā "itthisaddo eso"ti ca sallakkhitvā pātova tattha
gantvā "ko etthā"ti āha. Mātugāmo sāmīti. Nikkhamāti. Na nikkhamāmīti.
Kiṃkāraṇāti. Khattiyakaññā ahanti. Evaṃ sobbhe nikhātāpi mānameva karoti.
So sabbaṃ pucchitvā "ahampi khattiyo"ti jātiṃ ācikkhitvā "ehi dāni
khīre pakkhittasappi viya jātan"ti āha. Sā "kuṭṭharoginimhi sāmi, na
sakkā nikkhamitun"ti āha. So "katakammo dāni ahaṃ sakkā tikicchitun"ti
nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ
paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi.
So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā
dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi, evaṃ te
dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni
sikkhāpesi.
      Athekadivasaṃ eko rāmarañño nagaravāsī vanacarako 1- pabbate ratanāni
gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. "jānāmahaṃ deva
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati
Tumhe"ti āha. "kuto tvaṃ āgatosī"ti ca tena puṭṭho "nagarato devā"ti
āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te
dārakā āgamiṃsu. So te disvā "ime ke devā"ti pucchi. Puttā me bhaṇeti.
Imehi dāni deva dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjaṃ
anusāsāti. Alaṃ bhaṇe idheva sukhanti. So "laddhaṃ dāni me kathāpābhaṭan"ti
nagaraṃ gantvā rañño puttassa ārocesi. Rañño putto "pitaraṃ ānessāmī"ti
caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci, sopi "alaṃ
tāta kumāra, idheva sukhan"ti neva icchi. Tato rājaputto "na dāni rājā
gantuṃ icchati, handassa idheva nagaraṃ māpemī"ti cintetvā taṃ kolarukkhaṃ
uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā
"kolanagaran"ti ca byagghapathe katattā "byagghapathan"ti 1- cāti dve nāmāmi
āropetvā agamāsi.
      Tato vayappatte kumāre mātā āṇāpesi "tātā tumhākaṃ kapilavatthuvāsino
sakyā mātulā honti, dhītaro nesaṃ gaṇhathā"ti. Te yaṃ divasaṃ khattiyakaññāyo
nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā
patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā "hotu
bhaṇe, amhākaṃ ñātakā ete"ti 2- tuṇhī ahesuṃ. Ayametesaṃ koliyānaṃ 3-
uppatti.
      Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato
vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo:- sīhahanurañño kira
pañca puttā ahesuṃ suddhodano amitodano dhotodano sakkodano sukkodanoti. 4-
@Footnote: 1 cha.Ma. byagghapajajanti  2 cha.Ma.,i. evāti
@3 cha.Ma.,i. ayaṃ koliyānaṃ  4 Sī. sukkodano asukkodanoti
Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya
mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayeneva 1-
tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano
sammāsambodhiṃ abhisambujjhitvā pavattitapavaradhammacakko anukkamena kapilavatthuṃ
gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ caritvā 2-
punapi aparena samayena paccāgantvā paṇṇarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ
viharati nigrodhārāme.
      Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi.
Kathaṃ? nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī
Pavattati. Sā kadāci appodakā hoti, kadāci mahokadā. Appodakakāle setuṃ
katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti.
Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā 3- "are
tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā
viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā"ti evaṃ
jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā
hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.
      Atha bhagavā "ñātakā kalahaṃ karonti, handa ne vāressāmī"ti
ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā
sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ 4- abhāsi. Taṃ
sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā
aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā
@Footnote: 1 cha.Ma. vuttanayena  2 cha.Ma.,i. pakkamitvā
@3 ka. udakaṃ gaṇhantā  4 khu.su. 25/94 ādi/518
"kuṭhārīhattho puriso"tiādikaṃ phandanajātakaṃ, 1- "vandāmi taṃ kuñjaran"ti
laṭukikajātakaṃ, 2-
             "sammodamānā gacchanti         jālamādāya pakkhino
             yadā te vivadissanti           tadā ehinti me vasan"ti 3-
imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento
imaṃ mahāvaṃsaṃ kathesi. Te "pubbe kira mayaṃ ñātakā evā"ti ativiya pasīdiṃsu.
Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate
bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ "etha bhikkhavo"ti āha.
Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma
bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ
pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu.
Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā
tattha kuṇālajātakakathāya 4- tesaṃ anabhiratiṃ vinodetukāmo āha "diṭṭhapubbo vo
bhikkhave himavā"ti. Na bhagavāti. "etha bhikkhave pekkhathā"ti attano iddhiyā
te ākāsena nento "ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ
maṇipabbato"ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale
paccuṭṭhāsi. Tato "himavante pabbate sabbe catuppadādibhedā 5- tiracchānagatā
pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo"ti adhiṭṭhāsi. Āgacchante
ca te jātināmaniruttivasena vaṇṇento "ete bhikkhave haṃsā, ete koñcā,
ete cakkavākā karavīkā, hatthisoṇḍakā, pokkharasātakā"ti tesaṃ dassesi.
@Footnote: 1 khu.jā. 27/14-26/272-3  2 khu.jā. 27/39-43/129-30
@3 khu.jā. 27/33/9  4 khu.jā. 28/89-107
@ 5 cha.Ma..i. himavante sabbe catuppadabahuppadādibhedā
      Te vimhitahadayā 1- passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi
mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ
kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā bhagavantaṃ āhaṃsu "kacci bhante
bhagavāpi idha kuṇālarājā bhūtapubbo"ti. "āma bhikkhave mayāvesa kuṇālavaṃso
kato. Atīte hi mayaṃ cattāro janā idha vasimhā nārado devilo isi,
ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālasakuṇo"ti sabbaṃ
mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ porāṇadutiyikāyo ārabbha
uppannā anabhirati vūpasantā. Tato tesaṃ bhagavā saccakathaṃ kathesi, kathāpariyosāne
sabbapacchimako sotāpanno, sabbapurimo anāgāmī ahosi, ekopi puthujjano vā
arahā vā natthi. Tato bhagavā te ādāya punadeva mahāvane oruhi,
āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu.
      Atha nesaṃ bhagavā uparimaggatthāya puna dhammaṃ desesi, te pañcasatāpi
vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva āgamāsi
"bhagavato ārocessāmī"ti. Āgantvā ca "abhiramāmahaṃ bhagavā, na ukkaṇṭhāmī"ti
vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena
āgantvā bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye.
Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ bhagavantaṃ ṭhapetvā asaññasatte
ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatāyo 2- maṅgala-
suttavaṇṇanāyaṃ vuttanayeneva 3- sukhumattabhāve nimminitvā samparivāresuṃ "vicitra-
paṭibhānaṃ dhammadesanaṃ sossāmā"ti. Tattha cattāro khīṇāsavā brahmāno samāpattito
vuṭṭhāya brahmagaṇaṃ apassantā "kuhiṃ gatā"ti āvajjetvā tamatthaṃ ñatvā
@Footnote: 1 ka. vimhayahadayā  2 cha.Ma.....devatādayo  3 cha.Ma. vuttanayena
Pacchāgantvā mahāvane 1- okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā
paccekagāthāyo abhāsiṃsu. Yathāha:-
            "atha kho catunnaṃ suddhāvāsakāyikānaṃ devānaṃ etadahosi
        ayaṃ kho bhagavā sakkesu  viharati kapilavatthusmiṃ mahāvane mahatā
        bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.
        Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ
        dassanāya bhikkhusaṃghañca. Yannūna mayampi yena  bhagavā tenupasaṅkameyyāma,
        upasaṅkamitvā bhagavato santike paccekagāthaṃ bhāseyyāmā"ti 2-
      sabbaṃ sagāthavagge vuttanayeneva veditabbaṃ. Evaṃ vatvā ca tattha eko
brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthamabhāsi:-
                "mahāsamayo pavanasmiṃ .pe.
                Dakkhitāye aparājitasaṃghan"ti. 3-
      Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ
assosi.
      Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ
sutvā imaṃ gāthamabhāsi:-
                "tatra bhikkhavo samādahaṃsu .pe.
                Indriyāni rakkhanti paṇḍitā"ti. 3-
      Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ
sutvā imaṃ gāthamabhāsi:-
           "../../bdpicture/chetvā khīlaṃ chetvā palighaṃ .pe. Susunāgā"ti. 4-
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati  2 dī.mahā. 10/331/216, saṃ.sa. 15/37/29
@3 dī.mahā. 10/332/216, saṃ.sa. 15/37/29  4 dī.mahā. 10/332/217, saṃ.sa. 15/37/30
      Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ
sutvā imaṃ gāthamabhāsi:-
            "ye keci buddhaṃ  saraṇaṃ gatāse .pe.
            Devakāyaṃ       paripūressantī"ti. 1-
      Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime
cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ
chādetvā aṭṭhaṃsu.
      Atha bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi "yepi te bhikkhave
ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva
devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te bhikkhave
bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ
etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī"ti.
Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji "ettakā bhabbā, ettakā
abhabbā"ti. Tattha "abhabbā parisā buddhasatepi dhammaṃ desente na bujjhati,
bhabbā parisā sakkā bodhetun"ti ñatvā puna bhabbapuggale cariyavasena chadhā
vibhaji "ettakā rāgacaritā, ettakā dosamohavitakkasaddhābuddhicaritā"ti. Evaṃ
cariyavasena pariggahetvā "assā parisāya kīdisā dhammadesanā sappāyā"ti
dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi "attajjhāsayena nu kho jāneyya,
parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā"ti. Tato "pucchāvasena jāneyyā"ti
ñatvā "pañhaṃ pucchituṃ samattho atthi, natthī"ti puna sakalaparisaṃ āvajjetvā
"natthi kocī"ti ñatvā "sace ahameva pucchitvā ahameva visajjeyyaṃ, imissā 2-
@Footnote: 1 dī.mahā. 10/332/217, saṃ.sa. 15/37/30  2 cha.Ma. evamassā, i. etamassā
Parisāya sappāyaṃ na hoti. Yannūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ
samāpajjitvā vuṭṭhāya  manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi.
"sabbaṅgapaccaṅgalakkhaṇasampanno 1- pattacīvaradharo ālokitavilokitādisampanno hotū"ti
adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā bhagavato
samasame āsane nisinno evaṃ āgantvā yāni bhagavatā imasmiṃ samāgame
cariyavasena cha suttāni 2- kathitāni. Seyyathidaṃ? purābhedasuttaṃ kalahavivādasuttaṃ
cūḷabyūhasuttaṃ 3- tuvaṭakaṃ idameva sammāparibbājaniyanti. Tesu rāgacaritadevatānaṃ
sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto
"pucchāmi muniṃ pahūtapaññan"ti imaṃ gāthamāha.
      Tattha pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāragatanti
nibbānappattaṃ. Parinibbutanti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattanti
lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāmeti vatthukāme panuditvā
gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu
kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ
atikkameyyāti vuttaṃ hoti. Sesamettha vuttanayameva.
      [363] Atha bhagavā yasmā āsavakkhayamappatvā loke sammā paribbajanto
nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite bhabbapuggalasamūhe taṃtaṃ
tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ "yassa maṅgalā"ti
ārabhitvā arahattanikūṭeneva khīṇāsavapaṭipadaṃ pakāsento paṇṇarasa gāthāyo
abhāsi.
@Footnote: 1 cha.Ma.,i. sabbaṅgapaccaṅgi....  2 khu.su. 25/855
@ 3 cha.Ma.,i. cūḷabyūhaṃ, mahābyūhaṃ
      Tattha paṭhamagāthāya tāva maṅgalāti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ
adhivacanaṃ. Samūhatāti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātāti
"ukkāpātadisāḍāhādayo evaṃ vipākā hontī"ti evaṃ pavattā uppātābhinivesā.
Supināti "pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhantikādīsu idaṃ,
vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante
candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā idan"ti evaṃ pavattā
supinābhinivesā, lakkhaṇāti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā "iminā idaṃ
nāma hotī"ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle
vuttanayeneva veditabbā. So maṅgaladosavippahīnoti aṭṭhattiṃsa mahāmaṅgalāni
ṭhapetvā avasesā maṅgaladosā nāma. Yassa pana te 1- maṅgalādayo samūhatā
so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca
pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa 2-
adhigatattā tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke
paribbajeyya anupalitto lokenāti.
      [364] Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi
bhikkhūti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppatti
dhammataṃ nento rāgaṃ vinayetha 3- atikkamma bhavaṃ samecca dhammanti evaṃ rāgaṃ
vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento
catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ sammā
soti sopi bhikkhu sammā loke paribbajeyya.
@Footnote: 1 cha.Ma.,i. panete  2 ka. ariyamaggena
@ 3 ka. janento rāgaṃ vineti
      [365] Tatiyagāthāya "anurodhavirodhavippahīno"ti sabbavatthūsupahīnarāgadoso.
Sesaṃ vuttanayameva. Sabbagāthāsu ca "sopi bhikkhu sammā loke paribbajeyyā"ti
yojetabbaṃ. Ito paraṃ hi yojanampi avatvā avuttanayameva vaṇṇayissāma.
      [366] Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ,
tattha chandarāgapaṭighappahānena hitvā. Anupādāyāti catūhi upādānehi kañci dhammaṃ
aggahetvā. Anissito kuhiñcīti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena
diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi
vippamuttoti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā,
tehi sabbappakārato maggabhāvanāya pariññātattā pahīnattā 1- ca vippamuttoti
attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo,
tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ,
dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃjoniyehi vippamokkhoti veditabbo.
      [367] Pañcamagāthāya upadhīsūti khandhupadhīsupi. Ādānanti ādātabbaṭṭhena
teyeva vuccanti anaññaneyyoti aniccādīnaṃ sudiṭṭhattā "idaṃ seyyo"ti
kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti:- ādānesu
catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītacchandarāgo tesu upadhīsu
na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu dubbidhesupi
nissayesu 2- anissito aññena vā 3- kenaci "idaṃ seyyo"ti anetabbo
khīṇāsavo bhikkhu sammā so loke paribbajeyya.
      [368] Chaṭṭhagāthāya aviruddhoti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā
sucaritehi saddhiṃ aviruddho. Viditvā dhammanti maggena catusaccadhammaṃ ñatvā 4-
@Footnote: 1 cha.Ma. ayaṃ  pāṭho na dissati  2 cha.Ma.,i. duvidhenapi nissayena
@3 ka. atthena vā  4 ka. viditvā
Nibbānapadābhipatthayānoti anupādisesakhandhanibbānapadaṃ patthayamāno.
Sesamuttānatthameva.
      [369] Sattamagāthāya akuṭṭhoti dasahi akkosavatthūhi abhisatto. Na
sandhiyethāti na upanayhetha na kuppeyya. Laddhā parabhojanaṃ na majjeti parehi
dinnaṃ saddhādeyyaṃ labhitvā "ahaṃ ñāto yasassī lābhī"ti na majjeyya.
Sesamuttānatthameva.
      [370] Aṭṭhamagāthāya lobhanti visamalobhaṃ. Bhavanti kāmabhavādiṃ. 1- Evaṃ
dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena
kāmabhavo. Virato chedabandhanā cāti evametesaṃ kammakilesānaṃ pahīnattā
parasattachedanā bandhanā ca viratoti. Sesamettha 2- vuttanayameva.
      [371] Navamagāthāya sāruppamattano viditvāti attano bhikkhubhāvassa
patirūpaṃ 3- anesanādiṃ pahāya sammāesanādiājīvapārisuddhiṃ 4- aññañca
sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñāṇamatteneva 5- kiñci
hoti. Yathā tathiyanti 6- yathātathaṃ yathābhūtaṃ. Dhammanti khandhāyatanādibhedaṃ yathābhūtañāṇena,
catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva.
      [372] Dasamagāthāya so nirāso anāsisānoti yassa ariyamaggena
vināsitattā vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so
nirāso nittaṇho hoti. Tato āsāyābhāvena kañci rūpādidhammaṃ nāsiṃsati.
Tenāha "nirāso anāsisāno"ti. Sesaṃ vuttanayameva.
      [373] Ekādasamagāthāya āsavakhīṇoti khīṇacaturāsavo. Pahīnamānoti
pahīnanavavidhamāno. Rāgapathanti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivattoti
@Footnote: 1 cha.Ma. kāmabhavādibhavaṃ  2 cha.Ma.,i. sesaṃ  3 Sī.,i. bhikkhubhāvassa appatirūpaṃ
@4 cha.Ma.,i....ājīvasuddhiṃ  5 cha.Ma. ñātamatteneva  6 ka. yathātathanti
Pariññāpahānehi atikkanto. Dantoti sabbadvāravisevanaṃ hitvā ariyena
damathena dantabhūmippatto. Parinibbutoti kilesaggivūpasamena sītibhūto. Sesaṃ
vuttanayameva.
      [374] Dvādasamagāthāya saddhoti buddhādiguṇesu parappaccayavirahitattā
sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya
paṭipattiyaṃ gamanabhāvena. 1- Yathāha "na khvāhaṃ bhante ettha bhagavato saddhāya
gacchāmī"ti. 2- Sutavāti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassīti
saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī,
diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārīti vaggagatā nāma dvāsaṭṭhi-
diṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na
vaggasārī "idaṃ ucchijjissati, idaṃ tatheva bhavissatī"ti evaṃ diṭṭhivasena agamanato.
Paṭighanti paṭighātakaṃ, cittaghaṭṭakanti 3- vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyāti
vinetvā. Sesaṃ vuttanayameva.
      [375] Terasamagāthāya saṃsuddhajinoti saṃsuddhena arahattamaggena vijitakileso.
Vivaṭacchadoti vivaṭarāgadosamohacchadano. Dhammesu vasīti catusaccadhammesu vasippatto.
Na hi 4- sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo
"dhammesu vasī"ti vuccati. Pāragūti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena
adhigatoti vuttaṃ hoti. Anejoti apagatataṇhācalano. Saṅkhāranirodhañāṇakusaloti
saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha
kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti.
@Footnote: 1 Sī. gamanābhāvena  2 aṅ.pañcaka. 22/34/42 (syā)
@3 cha.Ma. cittavighātakanti  4 cha.Ma.,i. na hissa
      [376] Cuddasamagāthāya atītesūti pavattiṃ patvā atikkantesu pañcakkhandhesu.
Anāgatesūti pavattiṃ appattesu pañcakkhandhesu eva. Kappātītoti "ahaṃ maman"ti
kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atītoti. 1- Aticcasuddhipaññoti atīva
suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? addhattayaṃ. Arahā hi
yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato
addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma
kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati
"aticcasuddhipañño"ti. Sabbāyatanehīti dvādasahāyatanehi. Arahā hi evaṃ kappātītattā
aticcasuddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha "sabbāyatanehi
vippamutto"ti.
      [377] Paṇṇarasamagāthāya aññāya padanti ye te "saccānaṃ caturo
padā"ti vuttā, tesu ekekaṃ padaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā.
Samecca dhammanti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ
disvāna pahānamāsavānanti atha paccavekkhaṇañāṇena āsavākkhayasaññitaṃ nibbānaṃ
vivaṭaṃ pākaṭamanāvaṭaṃ disvāna. Sabbūpadhīnaṃ parikkhayāti sabbesaṃ khandhakāmaguṇa-
kilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so
loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi.
      [378] Tato so nimmito desanaṃ 2- thomento "addhā hi bhagavā"ti
imaṃ gāthamāha. Tattha yo so evaṃvihārīti yo so maṅgalādīni samūhanitvā
sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya
bhavātikkamma dhammābhisamayavihārīti eva tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento
@Footnote: 1 cha.Ma.,i. atīto  2 cha.Ma.,i. dhammadesanaṃ
Āha. Sesaṃ uttānatthameva. 1- Ayaṃ pana yojanā:- addhā hi bhagavā tatheva
etaṃ yaṃ tvaṃ "yassa maṅgalā samūhatā"tiādīni vatvā tassā tassā gāthāya
pariyosāne "sammā so loke paribbajeyyā"ti avaca. Kiṃkāraṇaṃ?  yo so
evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni
caturo ca yoge vītivatto  hoti. Tasmā sammā so loke paribbajeyya, natthi
me ettha vicikicchā"ti iti desanāthomanagāthampi vatvā arahattanikūṭeneva
desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphaluppatti 2-
ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                   sammāparibbājanīyasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 29 page 170-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3830              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3830              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8191              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]