ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                   6. Kapilasutta (dhammacariyasutta) vaṇṇanā
      dhammacariyanti kapilasuttaṃ. 1- Kā uppatti? hemavatasutte vuttanayeneva
parinibbute kassape bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ
santike pabbajiṃsu. Jeṭṭho sodhano 2- nāma, kaniṭṭho kapilo nāma. Tesaṃ mātā
sādhanī 3- nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Tato
te dvepi hemavatasutte vuttanayeneva "sāsane bhante 4- kati dhurānī"ti
pucchitvā 5- sutvā tesu 6- jeṭṭho "vāsadhuraṃ pūressāmī"ti pañca vassāni
ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva
kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo
"ahantāva taruṇo, vuḍḍhakāle 7- vāsadhurampi paripūressāmī"ti ganthadhuraṃ ārabhitvā
tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho
udapādi.
      So bāhusaccamadena matto paṇḍitamānī anaññātepi aññātamānī
hutvā parehi vuttaṃ kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi
anavajjaṃ, anavajjampi sāvajjanti bhaṇati. Tato 8- pesalehi bhikkhūhi "mā āvuso
kapila evaṃ avacā"tiādinā nayena ovadiyamāno "tumhe kiṃ jānātha
rittamuṭṭhisadisā"tiādīhi vacanehi khuṃsento vambhentoyeva carati. Bhikkhū tassa
bhātuno sodhanattherassāpi etamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā āha
"āvuso kapila sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti, mā āvuso
kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi
@Footnote: 1 pāḷiyaṃ dhammacariyasuttanti likhitaṃ  2 dhammapadaṭṭhakathāyaṃ 2/327 (cha.Ma.)  3 Ma. sodhanī
@4 cha.Ma. ayaṃ pāṭho na dissati  5 i. dhurāni pucchitvā  6 cha.Ma.,i. ca
@7 i. vuddha....evamuparipi  8 cha.Ma.,i. so
Sāvajjanti vadehī"ti. So tassāpi vacanaṃ nādiyi. Tato naṃ sodhanatthero
dvattikkhattuṃ vatvā:-
            "ekavācampi dvivācaṃ 1-        bhaṇeyya anukampako
            tatuttariṃ 2- na bhāseyya         dāso vayyassa 3- santike"ti 4-
parivajjetvā "tvameva āvuso sakena kammena paññāyissasī"ti pakkāmi. Tato
pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ.
      So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ "uposathaṃ
osāressāmī"ti sīhāsanaṃ abhiruyha citravījaniṃ gahetvā nisinnova 5- "vaṭṭati 6-
āvuso ettha bhikkhūnaṃ pātimokkho"ti tikkhattuṃ āha. Atheko bhikkhupi "mayhaṃ
vaṭṭatī"ti na avoca. Na ca tassa tesaṃ vā pātimokkho vaṭṭati. Tato so
"pātimokkhe sutepi assutepi vinayo nāma natthī"ti āsanā vuṭṭhāsi. Evaṃ
kassapassa bhagavato sāsanaṃ osakkāpesi vināsesi. Atha sodhanatthero tadaheva
parinibbāyi. Sopi kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato
avīcimahāniraye nibbatti, sāpi tassa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ
āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye
nibbattiṃsu.
      Tasmiṃyeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya
jīvantā janapadamanussehi anubaddhā palāyamānā  araññaṃ pavisitvā tattha kiñci
gahanaṃ vā  paṭisaraṇaṃ vā apassantā avidūre padese 7- vasantaṃ aññataraṃ
āraññikaṃ bhikkhuṃ disvā vanditvā "amhākaṃ bhante paṭisaraṇaṃ hothā"ti bhaṇiṃsu.
@Footnote: 1 ka. ekavācaṃ dvevācaṃ  2 ka. daduttariṃ
@3 ka. doso aññassa, i. dāso ayirassa  4 khu.jā. 28/76/34 (syā)
@5 cha.Ma.,i. nisinno  6 cha.Ma. vattati, evamuparipi  7 cha.Ma.,i. pāsāṇe
Thero "tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā"ti
āha. Te 1- "sādhū"ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero "tumhe sīlavanto,
idāni attano jīvitaṃ vināsentesupi mā mano padūsayitthā"ti āha. Te
"sādhū"ti sampaṭicchiṃsu. Atha te jānapadā sampatvā 2- ito cito ca maggamānā
te core disvā sabbeva  jīvitā voropesuṃ. Te kālaṃ katvā kāmāvacaradevaloke
nibbattiṃsu. Tesaṃ 3- jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tasseva
parivāRā.
      Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā
amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhakadevaputto sāvatthidvāre
kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi
paṭisandhiṃ aggahesi, itare avasesakevaṭṭapajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃyeva
paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Atha kevaṭṭajeṭṭho "atthi nu kho imasmiṃ
gāme aññepi dārakā ajja jātā"ti vicinanto te dārake disvā "ime me
puttassa sahāyakā bhavissantī"ti sabbesaṃ posāvaniyaṃ 4- adāsi. Te sabbe
sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā     ahesuṃ. Yasojo tesaṃ aggo
ahosi.
      Kapilopi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho
maccho hutvā nibbatti. Athekadivasaṃ sabbepi kevaṭṭadārakā jālāni
gahetvā "macche vadhissāmā"ti 5- nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ
so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsaddamahāsaddo ahosi
"amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ
@Footnote: 1 i. te sabbe  2 cha.Ma. sampattā  3 cha.Ma.,i. tesu
@4 cha.Ma.,i. posāvanikaṃ  5 cha.Ma. bandhissāmāti
Dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī"ti. Atha tepi pañcasatā
dārakasahāyakā 1- macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ
agamaṃsu. Rājā disvā "kiṃ etaṃ bhaṇe"ti āha. Maccho devāti. Rājā
suvaṇṇavaṇṇaṃ macchaṃ disvā "bhagavā etassa vaṇṇakāraṇaṃ jānissatī"ti macchaṃ
gāhāpetvā bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle jetavanaṃ ativiya
duggandhaṃ hoti.
      Rājā bhagavantaṃ pucchi "kasmā bhante maccho suvaṇṇavaṇṇo jāto,
kasmā cassa mukhato duggandho vāyatī"ti. Ayaṃ mahārāja kassapassa bhagavato
pāvacane kapilo nāma bhikkhu ahosi bahussuto āgatāgamo attano vacanaṃ
agaṇhantānaṃ bhikkhūnaṃ akkosakaparibhāsako, tassa ca bhagavato sāsanavināsako. Yaṃ
so tassa bhagavato sāsanaṃ vināsesi, tena kammena avīcimahāniraye nibbatti,
vipākāvasesena ca idāni maccho jāto. Yaṃ dīgharattaṃ buddhavacanaṃ vācesi,
buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ
akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati, ullapāpemi naṃ
mahārājāti. Āma bhagavāti. Atha bhagavā macchaṃ ālapi "tvaṃ 2- kapilo"ti. Āma
bhagavā ahaṃ kapiloti. Kuto āgatosīti. Avīcimahānirayato bhagavāti. Sodhano kuhiṃ
gatoti. Parinibbuto bhagavāti. Sādhanī kuhiṃ gatāti. Mahāniraye nibbattā bhagavāti.
Tāpanā kuhiṃ gatāti. Mahāniraye nibbattā bhagavāti. Idāni tvaṃ kuhiṃ gamissasīti.
Mahānirayaṃ bhagavāti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato
mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha bhagavā
tattha sampattagahaṭṭhapabbajitaparisāya taṃkhaṇānurūpaṃ dhammaṃ desento imaṃ suttaṃ
abhāsi.
@Footnote: 1 ka. sahāyakā  2 cha.Ma.,i. tavaṃsi
      [277-8] Tattha dhammacariyanti kāyasucaritādi dhammacariyaṃ. Brahmacariyanti
maggabrahmacariyaṃ. Etadāhu vasuttamanti etaṃ ubhayampi lokiyalokuttaraṃ sucaritaṃ
saggamokkhasukhasampāpakattā vasuttamanti āhu ariyā. Vasuttamaṃ nāma uttamaratanaṃ,
anugāmikaṃ attādhīnaṃ 1- rājādīnaṃ asādhāraṇanti adhippāyo.
      Ettāvatā "gahaṭṭhassa vā pabbajitassa vā sammāpaṭipattiyeva paṭisaraṇan"ti
dassetvā idāni paṭipattivirahitāya pabbajjāya asārakattadassanena kapilaṃ
aññe ca tathārūpe garahanto "pabbajitopi ce hotī"ti evamādimāha.
      Tatrāyaṃ atthavaṇṇanā:- yo hi koci gihibyañjanāni apanetvā
bhaṇḍukāsāvādigahaṇamattaṃ 2- upasaṅkamanena pabbajitopi ce hoti pubbe
vuttamatthaṃ 3- agārasmā anagāriyaṃ, so ce mukharajātiko hoti pharusavacano,
nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena magasadisattā
mago. Jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā?
yasmā imāya micchāpaṭipattiyā rāgādimanekappakāraṃ rajaṃ vaḍḍheti attano.
      [279] Na kevalañca imināva kāraṇenassa jīvitaṃ pāpiyo, apica kho pana
ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa atthavijānanasammohanena
mohadhammena āvuto, "mā āvuso kapila evaṃ avaca, imināpi pariyāyena taṃ
gaṇhāhī"ti evamādinā nayena pesalehi bhikkhūhi akkhātampi na pajānāti
dhammaṃ buddhena desitaṃ, yo dhammo buddhena desito, taṃ nānappakārena attano
vuccamānampi na jānāti. Evampissa jīvitaṃ pāpiyo.
      [280] Tadā 4- so evarūpo vihesāya abhiratattā vihesaṃ bhāvitattānaṃ
bhāvitatte khīṇāsavabhikakhū sodhanattherappabhutike "na tumhe vinayaṃ jānātha, na
@Footnote: 1 Ma.,ka. anugāmikattā nidhīnaṃ  2 Ma. bhaṇḍukāsāvādīnaṃ gahaṇamattaṃ
@3 cha.Ma.vuttatthaṃ  4 cha.Ma.,i tathā
Suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā"tiādinā nayena vihesanto. Upayogappavattiyaṃ
hi idaṃ sāmivacanaṃ. Atha vā yathāvuttanayena 1- "vihesaṃ  bhāvitattānaṃ karonto"ti
pāṭhaseso veditabbo. Evaṃ nippariyāyameva sāmivacanaṃ sijjhati. Avijjāya purakkhatoti
bhāvitattavihesane ādīnavadassanapaṭicchādikāya avijjāya purakkhato pesito
payojito sesapabbajitānaṃ bhāvitattānaṃ 2- vihesabhāvena pavattaṃ diṭṭheva dhamme
cittavibādhanena 3- saṅkilesaṃ, āyatiṃ nirayasampāpanena maggaṃ nirayagāminaṃ na
jānāti.
      [281] Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ
samāpanno, tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekekanikāye satakkhattuṃ
sahassakkhattumpi mātukucchito mātukucchiṃ candimasūriyehipi aviddhaṃsanīyā
asurakāyatamā tamañca samāpanno. Sa ve tādisako bhikkhu pecca ito paralokaṃ gantvā
ayaṃ kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati.
      [282] Kiṃkāraṇā? gūthakūpo yathā assa, sampuṇṇo gaṇavassiko, yathā
Vaccakuṭigūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno
sampuṇṇo assa, so udakakumbhasatehi udakakumbhasahassehi dhoviyamānopi
duggandhadubbaṇṇiyānapagamā dubbisodho hoti, evameva yo evarūpo assa dīgharattaṃ
saṅkiliṭṭhakammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo
puggalo, so dubbisodho hi saṅgaṇo, 4- cirakālaṃ 5- tassa aṅgaṇassa vipākaṃ
paccanubhontopi na sujjhati. Tasmā vassagaṇanāya aparimāṇampi cirakālaṃ 6- sa ve
tādisako bhikkhu pecca dukkhaṃ nigacchatīti. Atha vā ayaṃ imissā gāthāya
@Footnote: 1 cha.Ma.,i. yathāvutteneva nayena  2 Sī.,i. payojito taṃ bhāvitattānaṃ
@ 3 ka. cittavighātanena  4 cha.Ma. sāṅgaṇo  5 cha.Ma.,i. kālaṃ
@ 6 Sī. sampuṇṇattā sāṅgaṇo puggavoso dubbisodho hi cirakālaṃ,
@ Ma. sampaṇṇattā sampuṇṇo sabbaso dubbisodho aticirakālaṃ
Sambandho:- yaṃ vuttaṃ "sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchā"ti, tatra
siyā tumhākaṃ "sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā"ti.
Na sakkā. Kasmā? yasmā gūthakūpo .pe. Saṅgaṇoti.
      [283-4] Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ,
yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha  abhūtaguṇapatthanākārappavattāya pāpikāya
icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ,
kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ,
vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ.
Tattha abhinibbajjiyāthāti 1- vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjana-
matteneva appossukkataṃ āpajjeyyātha, apica kho pana karaṇḍaṃva 2- niddhamatha,
kasambuṃ 3- avakassatha 4- taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha,
kasambubhūtañca 5- naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ
viya avakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā
mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā
nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ naṃ avakassathāti dasseti. Kiṃkāraṇā?
saṃghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.
      [285-6] Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine,
yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhi viya dissanti,
evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya
dissanti. Tasmā "palāpā"ti vuccanti. Te palāpe vāhetha ophunātha 6- vidhamatha
@Footnote: 1 Sī.,i. abhinibbijjayāthāti
@ 2 cha.,i. kāraṇḍavaṃ  3 i. kasambuñca  4 cha. apakassatha, evamuparipi
@ 5 cha.Ma.,i. kasaṭabhūtañca  6 cha.Ma.,i. opunātha
Paramatthato assamaṇe vesamattena 1- samaṇamānine. Evaṃ niddhamitvāna .pe.
Paṭissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti
aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti
athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā,
anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino
dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
      Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassa
antakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ
katvā bhagavatā saddhiṃ  āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ.
Sā ca tesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā 2- udāne vuttayasojasuttavaseneva
veditabbāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kapilasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 29 page 117-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2624              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2624              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7879              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]