ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        5. Sūcilomasuttavaṇṇanā
      evamme sutanti sūcilomasuttaṃ. Kā uppatti? atthavaṇṇanāya
vuttanayenevassa 6- uppatti āvibhavissati. Atthavaṇṇanāyañca "evamme sutan"tiādi
vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha
@Footnote: 1 ka. saṅkhyaṃ  2 Sī. ariyasaccadassanapariyosānaṃ
@3 cha.Ma. arahattaphalasaṅkhātaṃ  4 cha.Ma. avikampamānacittā
@5 cha.Ma. sabbattha ekenāpi aparājitā honti  6 cha.Ma. atthavaṇṇanānayenevassa

--------------------------------------------------------------------------------------------- page112.

Pana kā gayā, ko ṭaṅkitamañco, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? vuccate:- gayāti gāmopi titthampi vuccati, tadubhayampi idha vaṭṭati. Gayāgāmassa hi avidūre dese viharantopi "gayāyaṃ viharatī"ti vuccati, tassa ca gāmassa samīpe avidūre dvārasantike so ṭaṅkitamañco. Gayātitthe viharantopi "gayāyaṃ viharatī"ti vuccati, gayātitthe ca so ṭaṅkitamañco. Ṭaṅkitamañcoti catunnaṃ pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco. Taṃ nissāya yakkhassa bhavanaṃ āḷavakabhavanaṃ viya. Yasmā vā pana bhagavā taṃ divasaṃ paccūsasamayaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento sūcilomassa ca kharassa cāti dvinnampi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā pattacīvaramādāya antoaruṇeyeva nānādisā sannipatitassa janassa kheḷasiṅghānikādi- nānappakārāsucinissandakilinnabhūmibhāgampi taṃ titthappadesaṃ āgantvā tasmiṃ ṭaṅkitamañce nisīdi sūcilomassa yakkhassa bhavane. Tena vuttaṃ "ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane"ti. Tena kho pana samayenāti yaṃ samayaṃ bhagavā tattha viharati, tena samayena. Kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamantīti. Te 1- yakkhā, kasmā ca atikkamantīti? vuccate:- tesu tāva eko atīte saṃghassa telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi, so tena kammena niraye paccitvā gayāpokkharaṇitīre yakkhayoniyaṃ nibbatti. 2- Tasseva cassa kammassa vipākāvasesena virūpāni aṅgapaccaṅgāni ahesuṃ, iṭṭhakacchadanasadisañca kharasamphassaṃ cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhakasadisāni cammakapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā kharo yakkhotveva nāmaṃ labhati. 3- @Footnote: 1 cha.Ma. ke te @ 2 cha.Ma. nibbatto 3 cha.Ma. labhi

--------------------------------------------------------------------------------------------- page113.

Itaro kassapassa bhagavato kāle upāsako hutvā māsassa aṭṭha divase vihāraṃ gantvā dhammaṃ suṇāti, so ekadivasaṃ dhammassavane ghosite saṃghārāmadvāre attano khettaṃ keḷāyanto 1- ugghosanaṃ sutvā "sace nhāyāmi, ciraṃ bhavissatī"ti kiliṭṭhagattova uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā supi. Bhikkhu evāyaṃ, na upāsakoti saṃyuttabhāṇakā. So tena ca aññena kammena ca niraye paccitvā gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto, so tassa kammassa vipākāvasesena duddasiko ahosi, sarīre cassa sūcisadisāni lomāni ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so sūcisadisalomattā sūcilomo yakkhotveva nāmaṃ labhati te attano gocaratthāya bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggeneva nivattitvā itaraṃ disābhāgaṃ gacchantā bhagavato avidūre atikkamanti. Atha kho kharoti kasmā te evamāhaṃsu? kharo samaṇākappaṃ disvā āha. Sūcilomo pana "yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako hotī"ti evaṃladdhiko. Tasmā tādisaṃ bhagavantaṃ maññamāno "neso samaṇo, samaṇako eso"ti sahasāva vatvāpi puna vīmaṃsitukāmo āha "yāva jānāmī"ti. "atha kho"ti evaṃ vatvā tato. Sūcilomo yakkhoti ito pabhuti yāva apica kho te samphasso pāpakoti, tāva uttānatthameva. Kevalañhi tattha 2- bhagavato kāyanti attano kāyaṃ bhagavato upanāmesīti evaṃ sambandho veditabbo. Tato abhāyantaṃ bhagavantaṃ disvā "pañhantaṃ samaṇā"tiādimāha. Kiṃkāraṇā? so hi cintesi "imināpi nāma me evaṃ kharena amanussasamphassena Manusso samāno ayaṃ na bhāyati, handāhamenaṃ 3- buddhavisaye pañhe 4- pucchāmi, @Footnote: 1 cha.Ma. kelāyanto 2 cha.Ma. kevalañcettha @3 cha.Ma. handāhaṃ etaṃ 4 cha.Ma. pañhaṃ

--------------------------------------------------------------------------------------------- page114.

Addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī"ti. Bhagavā taṃ sutvā "na khvāhaṃ taṃ āvusotiādimāha. Taṃ sabbaṃ āḷavakasutte vuttanayeneva sabbākārehi veditabbaṃ. [273] Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi "rāgo ca doso cā"ti tattha rāgadosā vuttanayā eva. Kuto nidānāti kiṃnidānā kiṃhetukā. Kutoti paccattavacanassa toādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā uppannāti attho. Tasmā kutonidānā kutojātā kutouppannāti vuttaṃ hoti. Aratī ratī lomahaṃso kutojāti yāyaṃ "pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratikā 1- anabhirati anattamanatā 2- ukkaṇṭhitā paritassitā"ti 3- evaṃ vibhattā arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsasamuṭṭhānato 4- "lomahaṃso"tveva saṅkhyaṃ gato cittutrāso, ime tayo dhammā kutojā kutojātāti pucchati. Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ, vitakkāti uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkamivossajantīti yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantīti pucchati. [274] Athassa bhagavā te pañhe vissajjento "rāgo cā"ti dutiyagāthamabhāsi. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā. Aratiratilomahaṃsā ca attabhāvato jātā kāmavitakkādiakusalavitakkā ca attabhāvatoyeva samuṭṭhāya kusalamane 5- ossajanti, tena tadaññaṃ pakatiādiṃ @Footnote: 1 cha.Ma. aratitā 2 cha.Ma. anabhiramaṇā 3 abhi.vi. 35/856/429 @4 cha.Ma. lomahaṃsasamuṭṭhāpanato 5 cha.Ma. kusalamano

--------------------------------------------------------------------------------------------- page115.

Kāraṇaṃ paṭikkhipanto āha "itonidānā itojā ito samuṭṭhāyā"ti. Saddasiddhi cettha purimagāthāya vuttanayeneva veditabbā. [275-6] Evaṃ te pañhe vissajjetvā idāni yvāyaṃ "itonidānā"ti- ādīsu "attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā"ti attho vutto, taṃ sādhento āha "snehajā attasambhūtā"ti. Ete hi sabbe rāgādayo vitakkapariyosānā taṇhāsnehena jātā, tathā jāyantā ca pañcupādānakkhandhabhede attabhāvapariyāye attani sambhūtā. Tenāha "snehajā attasambhūtā"ti. Idāni tadatthajotikaṃ upamaṃ karoti "nigrodhasseva khandhajā"ti tattha khandhesu jātā khandhajā, pārohānametaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? yathā nigrodhassa khandhajā nāma pārohā āporasasinehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappabhedesu sambhavanti, evametepi rāgādayo ajjhattataṇhāsinehe 1- sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhvādibhedesu dvārārammaṇavatthūsu sambhavanti, tasmā veditabbametaṃ "attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete"ti. Avasesadiyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā:- evaṃ attasambhūtā ca ete puthū visattā kāmesu. Rāgopi hi pañcakāmaguṇikādivasena, dosopi āghātavatthādivasena, aratiādayopi tassa tasseva pabhedassa vasenāti sabbathā sabbepime kilesā puthū anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā ṭhitā. Kimiva? māluvāva vitatā vane, yathā vane vitatā māluvā tesu tesu rukkhassa sākhappasākhādibhedesu visattā honti laggā 2- laggitā saṃsibbitvā @Footnote: 1 cha.Ma.....snehe 2 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page116.

Ṭhitā eva, 1- tasmā 2- evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ 3- ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkhāti. 4- Tattha yatonidānanti bhāvanapuṃsakaniddeso. Tena kiṃ dīpeti? ye sattā naṃ kilesagaṇaṃ "yatonidānaṃ uppajjatī"ti evaṃ jānanti, te naṃ "taṇhāsinehasinehite 5- attabhāve uppajjatī"ti ñatvā taṃ taṇhāsinehaṃ 6- ādīnavānupassanādinā bhāvanāñāṇagginā visodhentā 7- vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvapajānanena dukkhapariññaṃ, taṇhāsineharāgādikilesagaṇavinodanena samudayappahānañca dīpeti. Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti iminā dīghena addhunā supinantepi 8- avītikkantapubbaṃ. Apunabbhavāyāti nibbānāya. Evamimaṃ catusaccadīpikaṃ kathaṃ suṇantā "sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhantī"tiādikaṃ kathaṃ subhāviniyā 9- paññāya anukkamamānā te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇanā dibbālaṅkāravibhūsitāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sūcilomasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ṭhitā 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. visattā kilesagaṇā, Ma. visatā @kilesakāmā 4 cha.Ma. yakkha 5 cha.na. taṇhāsnehasnehite @6 cha.Ma. taṇhāsnehaṃ 7 cha.Ma. visosenatā @8 cha.Ma. supinantenapi 9 Sī. ādikāya kamānugāminiyā, i. kammāsutāminiyā


             The Pali Atthakatha in Roman Book 29 page 111-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2501&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2501&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7841              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]