ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        5. Sucilomasuttavannana
      evamme sutanti sucilomasuttam. Ka uppatti? atthavannanaya
vuttanayenevassa 6- uppatti avibhavissati. Atthavannanayanca "evamme sutan"tiadi
vuttatthameva. Gayayam viharati tankitamance sucilomassa yakkhassa bhavaneti ettha
@Footnote: 1 ka. sankhyam  2 Si. ariyasaccadassanapariyosanam
@3 cha.Ma. arahattaphalasankhatam  4 cha.Ma. avikampamanacitta
@5 cha.Ma. sabbattha ekenapi aparajita honti  6 cha.Ma. atthavannananayenevassa
Pana ka  gaya, ko tankitamanco, kasma ca bhagava tassa yakkhassa bhavane
viharatiti? vuccate:- gayati gamopi titthampi vuccati, tadubhayampi idha vattati.
Gayagamassa hi avidure dese viharantopi "gayayam viharati"ti vuccati, tassa ca
gamassa samipe avidure dvarasantike so tankitamanco. Gayatitthe viharantopi
"gayayam viharati"ti vuccati, gayatitthe ca so tankitamanco. Tankitamancoti catunnam
pasananam upari vitthatam pasanam aropetva kato pasanamanco. Tam nissaya
yakkhassa bhavanam alavakabhavanam viya. Yasma va pana bhagava tam divasam paccusasamayam
mahakarunasamapattito vutthaya buddhacakkhuna lokam volokento sucilomassa
ca kharassa cati dvinnampi yakkhanam sotapattiphalupanissayam addasa, tasma
pattacivaramadaya antoaruneyeva nanadisa sannipatitassa janassa khelasinghanikadi-
nanappakarasucinissandakilinnabhumibhagampi tam titthappadesam agantva tasmim
tankitamance nisidi sucilomassa yakkhassa bhavane. Tena vuttam "ekam samayam bhagava
gayayam viharati tankitamance sucilomassa yakkhassa bhavane"ti.
      Tena kho pana samayenati yam samayam bhagava tattha viharati, tena samayena.
Kharo ca yakkho sucilomo ca yakkho bhagavato avidure atikkamantiti. Te 1-
yakkha, kasma ca atikkamantiti? vuccate:- tesu tava eko atite  samghassa
telam anapuccha gahetva attano sariram makkhesi, so tena kammena niraye
paccitva gayapokkharanitire yakkhayoniyam nibbatti. 2- Tasseva cassa kammassa
vipakavasesena virupani angapaccangani ahesum, itthakacchadanasadisanca kharasamphassam
cammam. So kira yada param bhimsapetukamo hoti, tada chadanitthakasadisani
cammakapalani ukkhipitva bhimsapeti. Evam so kharasamphassatta kharo yakkhotveva
namam labhati. 3-
@Footnote: 1 cha.Ma. ke te
@ 2 cha.Ma. nibbatto  3 cha.Ma. labhi
      Itaro kassapassa bhagavato kale upasako hutva masassa attha divase
viharam gantva dhammam sunati, so ekadivasam dhammassavane ghosite samgharamadvare
attano khettam kelayanto 1- ugghosanam sutva "sace nhayami, ciram bhavissati"ti
kilitthagattova uposathagaram pavisitva mahagghe bhummattharane anadarena nipajjitva
supi. Bhikkhu evayam, na upasakoti samyuttabhanaka. So tena ca annena kammena
ca niraye paccitva gayapokkharaniya tire yakkhayoniyam nibbatto, so tassa
kammassa vipakavasesena duddasiko ahosi, sarire cassa sucisadisani lomani
ahesum. So hi bhimsapetabbake satte sucihi vijjhanto viya bhimsapeti. Evam so
sucisadisalomatta sucilomo yakkhotveva namam labhati te attano gocaratthaya
bhavanato nikkhamitva muhuttam gantva gatamaggeneva nivattitva itaram disabhagam
gacchanta bhagavato avidure atikkamanti.
      Atha kho kharoti kasma te evamahamsu? kharo samanakappam disva aha.
Sucilomo pana "yo bhayati na so samano, samanapatirupakatta pana samanako
hoti"ti evamladdhiko. Tasma tadisam bhagavantam mannamano "neso samano,
samanako eso"ti sahasava vatvapi puna vimamsitukamo aha "yava janami"ti.
"atha kho"ti evam vatva tato. Sucilomo yakkhoti ito pabhuti yava apica kho
te samphasso papakoti, tava uttanatthameva. Kevalanhi tattha 2- bhagavato
kayanti attano kayam bhagavato upanamesiti evam sambandho veditabbo.
      Tato  abhayantam bhagavantam disva "panhantam samana"tiadimaha.
Kimkarana? so hi cintesi "iminapi nama me evam kharena amanussasamphassena
Manusso samano ayam na bhayati, handahamenam 3- buddhavisaye panhe 4- pucchami,
@Footnote: 1 cha.Ma. kelayanto  2  cha.Ma. kevalancettha
@3 cha.Ma. handaham etam  4 cha.Ma. panham
Addha ayam tattha na sampayissati, tato nam evam vihethessami"ti. Bhagava tam
sutva "na khvaham tam avusotiadimaha. Tam sabbam alavakasutte vuttanayeneva
sabbakarehi  veditabbam.
      [273] Atha kho sucilomo yakkho bhagavantam gathaya ajjhabhasi "rago
ca doso ca"ti tattha ragadosa vuttanaya eva. Kuto nidanati kimnidana
kimhetuka. Kutoti paccattavacanassa toadeso veditabbo, samase cassa
lopabhavo. Atha va nidanati jata uppannati attho. Tasma kutonidana
kutojata kutouppannati vuttam hoti. Arati rati lomahamso kutojati yayam
"pantesu va senasanesu annatarannataresu va adhikusalesu dhammesu arati
aratika 1-  anabhirati anattamanata 2-   ukkanthita paritassita"ti 3- evam vibhatta
arati, ya ca pancasu kamagunesu rati, yo ca lomahamsasamutthanato 4-
"lomahamso"tveva sankhyam gato cittutraso, ime tayo dhamma kutoja
kutojatati pucchati. Kuto samutthayati kuto uppajjitva. Manoti kusalacittam,
vitakkati uragasutte vutta nava kamavitakkadayo. Kumaraka dhankamivossajantiti
yatha gamadaraka kilanta kakam suttena pade bandhitva ossajanti khipanti,
evam kusalamanam akusalavitakka kuto samutthaya ossajantiti pucchati.
      [274] Athassa bhagava te panhe vissajjento "rago ca"ti
dutiyagathamabhasi. Tattha itoti attabhavam sandhayaha. Attabhavanidana hi
ragadosa. Aratiratilomahamsa ca attabhavato jata kamavitakkadiakusalavitakka
ca attabhavatoyeva samutthaya kusalamane 5- ossajanti, tena tadannam pakatiadim
@Footnote: 1 cha.Ma. aratita  2 cha.Ma. anabhiramana  3 abhi.vi. 35/856/429
@4 cha.Ma. lomahamsasamutthapanato  5 cha.Ma. kusalamano
Karanam patikkhipanto aha "itonidana itoja ito samutthaya"ti. Saddasiddhi
cettha purimagathaya vuttanayeneva veditabba.
      [275-6] Evam te panhe vissajjetva idani  yvayam "itonidana"ti-
adisu "attabhavanidana attabhavato jata attabhavato samutthaya"ti attho
vutto, tam sadhento aha "snehaja attasambhuta"ti. Ete hi sabbe
ragadayo vitakkapariyosana tanhasnehena jata, tatha jayanta ca
pancupadanakkhandhabhede attabhavapariyaye attani sambhuta. Tenaha  "snehaja
attasambhuta"ti. Idani tadatthajotikam upamam karoti "nigrodhasseva khandhaja"ti
tattha khandhesu jata khandhaja, parohanametam adhivacanam. Kim vuttam hoti? yatha
nigrodhassa khandhaja nama paroha aporasasinehe sati jayanti, jayanta
ca tasmimyeva  nigrodhe tesu tesu sakhappabhedesu sambhavanti, evametepi ragadayo
ajjhattatanhasinehe 1- sati jayanti, jayanta ca tasmimyeva attabhave tesu
tesu cakkhvadibhedesu dvararammanavatthusu sambhavanti, tasma veditabbametam
"attabhavanidana attabhavaja attabhavasamutthana ca ete"ti.
       Avasesadiyaddhagathaya pana ayam sabbasangahika atthavannana:- evam
attasambhuta ca ete puthu visatta kamesu. Ragopi hi pancakamagunikadivasena,
dosopi aghatavatthadivasena, aratiadayopi tassa tasseva pabhedassa vasenati
sabbatha sabbepime kilesa puthu anekappakara hutva vatthudvararammanadivasena
tesu tesu vatthukamesu tatha tatha visatta lagga laggita samsibbitva
thita. Kimiva? maluvava vitata vane, yatha vane  vitata maluva tesu tesu
rukkhassa sakhappasakhadibhedesu visatta honti lagga 2- laggita samsibbitva
@Footnote: 1 cha.Ma.....snehe  2  cha.Ma. hoti
Thita eva, 1- tasma 2- evam puthuppabhedesu vatthukamesu visattam kilesaganam 3-
ye nam pajananti yatonidanam, te nam vinodenti sunohi yakkhati. 4-
      Tattha yatonidananti bhavanapumsakaniddeso. Tena kim dipeti? ye satta nam
kilesaganam "yatonidanam uppajjati"ti evam jananti, te nam "tanhasinehasinehite 5-
attabhave uppajjati"ti natva tam tanhasineham 6- adinavanupassanadina
bhavanananaggina visodhenta 7- vinodenti pajahanti byantikaronti ca, etam
amhakam subhasitam sunohi yakkhati. Evamettha attabhavapajananena dukkhaparinnam,
tanhasineharagadikilesaganavinodanena samudayappahananca dipeti.
      Ye ca nam vinodenti, te duttaram oghamimam taranti atinnapubbam
apunabbhavaya. Etena maggabhavanam nirodhasacchikiriyanca dipeti. Ye hi nam
kilesaganam vinodenti, te avassam maggam bhaventi. Na hi maggabhavanam vina
kilesavinodanam atthi. Ye ca maggam bhaventi, te duttaram pakatinanena
kamoghadim catubbidhampi oghamimam taranti. Maggabhavana hi oghataranam. Atinnapubbanti
imina dighena addhuna supinantepi 8- avitikkantapubbam. Apunabbhavayati
nibbanaya. Evamimam catusaccadipikam katham sunanta "sutva dhammam dharenti, dhatanam
dhammanam attham upaparikkhanti"tiadikam katham subhaviniya 9- pannaya anukkamamana
te dvepi sahayaka yakkha gathapariyosaneyeva sotapattiphale patitthahimsu,
pasadika ca ahesum suvannavanana dibbalankaravibhusitati.
                     Paramatthajotikaya khuddakatthakathaya
                          suttanipatatthakathaya
                      sucilomasuttavannana nitthita.
@Footnote: 1 cha.Ma. thita  2 cha.Ma. ayam patho na dissati  3 Si. visatta kilesagana, Ma. visata
@kilesakama  4 cha.Ma. yakkha  5 cha.na. tanhasnehasnehite
@6 cha.Ma. tanhasneham  7 cha.Ma. visosenata
@8 cha.Ma. supinantenapi  9 Si. adikaya kamanugaminiya, i. kammasutaminiya



             The Pali Atthakatha in Roman Book 29 page 111-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2501&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2501&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7841              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]