ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        5. Sūcilomasuttavaṇṇanā
      evamme sutanti sūcilomasuttaṃ. Kā uppatti? atthavaṇṇanāya
vuttanayenevassa 6- uppatti āvibhavissati. Atthavaṇṇanāyañca "evamme sutan"tiādi
vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha
@Footnote: 1 ka. saṅkhyaṃ  2 Sī. ariyasaccadassanapariyosānaṃ
@3 cha.Ma. arahattaphalasaṅkhātaṃ  4 cha.Ma. avikampamānacittā
@5 cha.Ma. sabbattha ekenāpi aparājitā honti  6 cha.Ma. atthavaṇṇanānayenevassa
Pana kā  gayā, ko ṭaṅkitamañco, kasmā ca bhagavā tassa yakkhassa bhavane
viharatīti? vuccate:- gayāti gāmopi titthampi vuccati, tadubhayampi idha vaṭṭati.
Gayāgāmassa hi avidūre dese viharantopi "gayāyaṃ viharatī"ti vuccati, tassa ca
gāmassa samīpe avidūre dvārasantike so ṭaṅkitamañco. Gayātitthe viharantopi
"gayāyaṃ viharatī"ti vuccati, gayātitthe ca so ṭaṅkitamañco. Ṭaṅkitamañcoti catunnaṃ
pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco. Taṃ nissāya
yakkhassa bhavanaṃ āḷavakabhavanaṃ viya. Yasmā vā pana bhagavā taṃ divasaṃ paccūsasamayaṃ
mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento sūcilomassa
ca kharassa cāti dvinnampi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā
pattacīvaramādāya antoaruṇeyeva nānādisā sannipatitassa janassa kheḷasiṅghānikādi-
nānappakārāsucinissandakilinnabhūmibhāgampi taṃ titthappadesaṃ āgantvā tasmiṃ
ṭaṅkitamañce nisīdi sūcilomassa yakkhassa bhavane. Tena vuttaṃ "ekaṃ samayaṃ bhagavā
gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane"ti.
      Tena kho pana samayenāti yaṃ samayaṃ bhagavā tattha viharati, tena samayena.
Kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamantīti. Te 1-
yakkhā, kasmā ca atikkamantīti? vuccate:- tesu tāva eko atīte  saṃghassa
telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi, so tena kammena niraye
paccitvā gayāpokkharaṇitīre yakkhayoniyaṃ nibbatti. 2- Tasseva cassa kammassa
vipākāvasesena virūpāni aṅgapaccaṅgāni ahesuṃ, iṭṭhakacchadanasadisañca kharasamphassaṃ
cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhakasadisāni
cammakapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā kharo yakkhotveva
nāmaṃ labhati. 3-
@Footnote: 1 cha.Ma. ke te
@ 2 cha.Ma. nibbatto  3 cha.Ma. labhi
      Itaro kassapassa bhagavato kāle upāsako hutvā māsassa aṭṭha divase
vihāraṃ gantvā dhammaṃ suṇāti, so ekadivasaṃ dhammassavane ghosite saṃghārāmadvāre
attano khettaṃ keḷāyanto 1- ugghosanaṃ sutvā "sace nhāyāmi, ciraṃ bhavissatī"ti
kiliṭṭhagattova uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā
supi. Bhikkhu evāyaṃ, na upāsakoti saṃyuttabhāṇakā. So tena ca aññena kammena
ca niraye paccitvā gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto, so tassa
kammassa vipākāvasesena duddasiko ahosi, sarīre cassa sūcisadisāni lomāni
ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so
sūcisadisalomattā sūcilomo yakkhotveva nāmaṃ labhati te attano gocaratthāya
bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggeneva nivattitvā itaraṃ disābhāgaṃ
gacchantā bhagavato avidūre atikkamanti.
      Atha kho kharoti kasmā te evamāhaṃsu? kharo samaṇākappaṃ disvā āha.
Sūcilomo pana "yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako
hotī"ti evaṃladdhiko. Tasmā tādisaṃ bhagavantaṃ maññamāno "neso samaṇo,
samaṇako eso"ti sahasāva vatvāpi puna vīmaṃsitukāmo āha "yāva jānāmī"ti.
"atha kho"ti evaṃ vatvā tato. Sūcilomo yakkhoti ito pabhuti yāva apica kho
te samphasso pāpakoti, tāva uttānatthameva. Kevalañhi tattha 2- bhagavato
kāyanti attano kāyaṃ bhagavato upanāmesīti evaṃ sambandho veditabbo.
      Tato  abhāyantaṃ bhagavantaṃ disvā "pañhantaṃ samaṇā"tiādimāha.
Kiṃkāraṇā? so hi cintesi "imināpi nāma me evaṃ kharena amanussasamphassena
Manusso samāno ayaṃ na bhāyati, handāhamenaṃ 3- buddhavisaye pañhe 4- pucchāmi,
@Footnote: 1 cha.Ma. kelāyanto  2  cha.Ma. kevalañcettha
@3 cha.Ma. handāhaṃ etaṃ  4 cha.Ma. pañhaṃ
Addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī"ti. Bhagavā taṃ
sutvā "na khvāhaṃ taṃ āvusotiādimāha. Taṃ sabbaṃ āḷavakasutte vuttanayeneva
sabbākārehi  veditabbaṃ.
      [273] Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi "rāgo
ca doso cā"ti tattha rāgadosā vuttanayā eva. Kuto nidānāti kiṃnidānā
kiṃhetukā. Kutoti paccattavacanassa toādeso veditabbo, samāse cassa
lopābhāvo. Atha vā nidānāti jātā uppannāti attho. Tasmā kutonidānā
kutojātā kutouppannāti vuttaṃ hoti. Aratī ratī lomahaṃso kutojāti yāyaṃ
"pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati
aratikā 1-  anabhirati anattamanatā 2-   ukkaṇṭhitā paritassitā"ti 3- evaṃ vibhattā
arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsasamuṭṭhānato 4-
"lomahaṃso"tveva saṅkhyaṃ gato cittutrāso, ime tayo dhammā kutojā
kutojātāti pucchati. Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ,
vitakkāti uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkamivossajantīti
yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti,
evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantīti pucchati.
      [274] Athassa bhagavā te pañhe vissajjento "rāgo cā"ti
dutiyagāthamabhāsi. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi
rāgadosā. Aratiratilomahaṃsā ca attabhāvato jātā kāmavitakkādiakusalavitakkā
ca attabhāvatoyeva samuṭṭhāya kusalamane 5- ossajanti, tena tadaññaṃ pakatiādiṃ
@Footnote: 1 cha.Ma. aratitā  2 cha.Ma. anabhiramaṇā  3 abhi.vi. 35/856/429
@4 cha.Ma. lomahaṃsasamuṭṭhāpanato  5 cha.Ma. kusalamano
Kāraṇaṃ paṭikkhipanto āha "itonidānā itojā ito samuṭṭhāyā"ti. Saddasiddhi
cettha purimagāthāya vuttanayeneva veditabbā.
      [275-6] Evaṃ te pañhe vissajjetvā idāni  yvāyaṃ "itonidānā"ti-
ādīsu "attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā"ti attho
vutto, taṃ sādhento āha "snehajā attasambhūtā"ti. Ete hi sabbe
rāgādayo vitakkapariyosānā taṇhāsnehena jātā, tathā jāyantā ca
pañcupādānakkhandhabhede attabhāvapariyāye attani sambhūtā. Tenāha  "snehajā
attasambhūtā"ti. Idāni tadatthajotikaṃ upamaṃ karoti "nigrodhasseva khandhajā"ti
tattha khandhesu jātā khandhajā, pārohānametaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? yathā
nigrodhassa khandhajā nāma pārohā āporasasinehe sati jāyanti, jāyantā
ca tasmiṃyeva  nigrodhe tesu tesu sākhappabhedesu sambhavanti, evametepi rāgādayo
ajjhattataṇhāsinehe 1- sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu
tesu cakkhvādibhedesu dvārārammaṇavatthūsu sambhavanti, tasmā veditabbametaṃ
"attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete"ti.
       Avasesadiyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā:- evaṃ
attasambhūtā ca ete puthū visattā kāmesu. Rāgopi hi pañcakāmaguṇikādivasena,
dosopi āghātavatthādivasena, aratiādayopi tassa tasseva pabhedassa vasenāti
sabbathā sabbepime kilesā puthū anekappakārā hutvā vatthudvārārammaṇādivasena
tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā
ṭhitā. Kimiva? māluvāva vitatā vane, yathā vane  vitatā māluvā tesu tesu
rukkhassa sākhappasākhādibhedesu visattā honti laggā 2- laggitā saṃsibbitvā
@Footnote: 1 cha.Ma.....snehe  2  cha.Ma. hoti
Ṭhitā eva, 1- tasmā 2- evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ 3-
ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkhāti. 4-
      Tattha yatonidānanti bhāvanapuṃsakaniddeso. Tena kiṃ dīpeti? ye sattā naṃ
kilesagaṇaṃ "yatonidānaṃ uppajjatī"ti evaṃ jānanti, te naṃ "taṇhāsinehasinehite 5-
attabhāve uppajjatī"ti ñatvā taṃ taṇhāsinehaṃ 6- ādīnavānupassanādinā
bhāvanāñāṇagginā visodhentā 7- vinodenti pajahanti byantīkaronti ca, etaṃ
amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvapajānanena dukkhapariññaṃ,
taṇhāsineharāgādikilesagaṇavinodanena samudayappahānañca dīpeti.
      Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ
apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ
kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā
kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena
kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti
iminā dīghena addhunā supinantepi 8- avītikkantapubbaṃ. Apunabbhavāyāti
nibbānāya. Evamimaṃ catusaccadīpikaṃ kathaṃ suṇantā "sutvā dhammaṃ dhārenti, dhatānaṃ
dhammānaṃ atthaṃ upaparikkhantī"tiādikaṃ kathaṃ subhāviniyā 9- paññāya anukkamamānā
te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu,
pāsādikā ca ahesuṃ suvaṇṇavaṇanā dibbālaṅkāravibhūsitāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      sūcilomasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ṭhitā  2 cha.Ma. ayaṃ pāṭho na dissati  3 Sī. visattā kilesagaṇā, Ma. visatā
@kilesakāmā  4 cha.Ma. yakkha  5 cha.na. taṇhāsnehasnehite
@6 cha.Ma. taṇhāsnehaṃ  7 cha.Ma. visosenatā
@8 cha.Ma. supinantenapi  9 Sī. ādikāya kamānugāminiyā, i. kammāsutāminiyā



             The Pali Atthakatha in Roman Book 29 page 111-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2501              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2501              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7841              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]