ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page450.

13. Udayasuttavaṇṇanā [1112-3] Jhāyinti udayasuttaṃ. Tattha aññāvimokakhanti paññānubhāvanijjhātaṃ vimokkhaṃ pucchati. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento gāthādvayamāha. Tattha pahānaṃ kāmacchandānanti yadidaṃ paṭhamajjhānaṃ nibbattentassa kāmacchandappahānaṃ, tampi aññaṃ vimokkhaṃ pabrūmi, evaṃ sabbapadāni yojetabbāni. [1114] Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayutta- sammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha "dhammatakkapurejavan"ti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena "avijjāya pabhedanan"ti pabrūmīti. [1115-6] Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā "taṃ kissa vippahānena vuccatī"ti pucchanto "kiṃsu saññojano"ti gāthamāha. Tattha kiṃsu saññojanoti kiṃ saṃyojano. Vicāraṇanti vicaraṇakāraṇaṃ. 1- Kassassa vippahānenāti kiṃnāmakassa assa dhammassa vippahānena. Athassa bhagavā tamatthaṃ byākaronto "nandisaññojano"ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa. [1117-8] Idāni tassa nibbānassa maggaṃ pucchanto "kathaṃ satassā"ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ. Athassa maggaṃ kathento bhagavā @Footnote: 1 ka. kiṃsu vicāraṇoti kiṃ vicāraṇaṃ

--------------------------------------------------------------------------------------------- page451.

"ajjhattañcā"ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya udayasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 29 page 450-451. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10118&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10118&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=437              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11341              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]