ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       12. Bhadrāvudhasuttavaṇṇanā
      [1108-9] Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ.
Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti
anāgatarūpādipatthanāpajahaṃ ekā eva hi taṇhā thutivasena idha nānappakārato
vuttā. Kappañjahanti duvidhakappañjahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna

--------------------------------------------------------------------------------------------- page449.

Nāgassa apanamissanti itoti nāgassa tava bhagavā vacanaṃ sutvā ito pāsāṇakacetiyato bahū janā pakkamissantīti adhippāyo. Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi. [1110] Athassa āsayānulomena dhammaṃ desento bhagavā dve gāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhūpādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu khandhādibhedesu 1- yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānappaccayanibbatta- kammābhisaṅkhāravasena 2- paṭisandhikkhandhamāro taṃ sattaṃ anugacchati. [1111] Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno, ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na upādiyethāti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya bhadrāvudhasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma.,i. uddhādibhedesu 2 cha.Ma.,i.....kammābhisaṅkhāranibbattavasena


             The Pali Atthakatha in Roman Book 29 page 448-449. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10091&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10091&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11321              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]