ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       12. Bhadrāvudhasuttavaṇṇanā
      [1108-9] Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ.
Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti
anāgatarūpādipatthanāpajahaṃ ekā eva hi taṇhā thutivasena idha nānappakārato
vuttā. Kappañjahanti duvidhakappañjahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna
Nāgassa apanamissanti itoti nāgassa tava bhagavā vacanaṃ sutvā ito
pāsāṇakacetiyato bahū janā pakkamissantīti adhippāyo. Janapadehi saṅgatāti
aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.
      [1110] Athassa āsayānulomena dhammaṃ desento bhagavā dve gāthāyo
abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhūpādānanti
vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu khandhādibhedesu 1- yaṃ yaṃ
gaṇhanti. Teneva māro anveti jantunti teneva upādānappaccayanibbatta-
kammābhisaṅkhāravasena 2- paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.
      [1111] Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā
saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye
visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ
maccudheyye laggaṃ pekkhamāno, ādānasatte vā ādānābhiniviṭṭhe puggale
ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ
iti pekkhamāno kiñcanaṃ sabbaloke na upādiyethāti. Sesaṃ sabbattha
pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      bhadrāvudhasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma.,i. uddhādibhedesu  2 cha.Ma.,i.....kammābhisaṅkhāranibbattavasena



             The Pali Atthakatha in Roman Book 29 page 448-449. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10091              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10091              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11321              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]