ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         12. Munisuttavaṇṇanā
      [209] Santhavāto bhayaṃ jātanti munisuttaṃ. Kā uppatti? na sabbasseva
suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti:-
bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā
puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbajitā. 1- Te ubhopi
sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā
kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ
samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā sammodamānā sukhadukkhāni 2- pucchamānā
nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā
vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca
mātuputtasaññā ca antaradhāyi, tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu,
ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ.
"kinnu kho 3- bhikkhave moghapuriso jānāti 4- na mātā putte sārajjati, putto
@Footnote: 1 cha.Ma. pabbaji           2 cha.Ma. sukhadukkhaṃ
@3 cha.Ma. kiṃ nu so         4 cha.Ma. maññati

--------------------------------------------------------------------------------------------- page287.

Vā pana na mātarī"ti garahitvā "nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmī"tiādinā 1- avasesasuttenapi bhikkhū saṃvejetvā tasmātiha bhikkhave:- "visaṃ yathā halāhalaṃ telamukkuṭṭhitaṃ 2- yathā tambalohavilīnaṃva mātugāmaṃ vivajjaye"ti ca vatvā puna bhikkhūnaṃ dhammadesanatthaṃ "santhavāto bhayaṃ jātan"ti imā attūpanāyikā catasso gāthā abhāsi. Tattha santhavo taṇhādiṭṭhimittabhedena tividhoti pubbe vutto, idha taṇhādiṭṭhisanthavo adhippeto. Taṃ sandhāya bhagavā āha "passatha bhikkhave yathā idaṃ tassa moghapurisassa santhavato bhayaṃ jātaṃ. 3- Tañhi tassa abhiṇhadassana- kāmatāditaṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātumasakkonto mātari vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena vā 4- sāsanaṃ chaḍḍetvā vibbhanto. Niketāti "rūpanimittaniketavisāravinibandhā kho gahapati `niketasārī'ti vuccatī"tiādinā 5- nayena vuttā ārammaṇappabhedā. Jāyate rajoti rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? na kevalaṃ ca tassa santhavato bhayaṃ jātaṃ, apica kho pana yadetaṃ kilesānaṃ nivāsanaṭṭhena sāsavārammaṇaṃ "niketan"ti vuccati, idānissa bhinnasaṃvarattā atikkantamariyādattā suṭṭhutaraṃ tato niketā jāyate rajo, yena saṅkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha bhikkhave yathā idaṃ tassa moghapurisassa santhavato bhayaṃ jātaṃ, yathā ca sabbaputhujjanānaṃ niketā jāyate rajoti evametaṃ padadvayaṃ yojetabbaṃ. Sabbathā pana iminā purimatthena 6- bhagavā puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto "aniketan"ti pacchimatthaṃ 7- āha. Tattha yathā @Footnote: 1 aṅ.pañcaka. 22/55/77 (syā) 2 Sī. telamukkathitaṃ, cha.Ma. telaṃ pakkuthitaṃ @3 cha.Ma. jātanti 4 cha.Ma. vāsaddo na dissati @5 saṃ.kha. 17/3/9 6 cha.Ma. purimaddhena 7 cha.Ma. pacchimaddhaṃ

--------------------------------------------------------------------------------------------- page288.

Vuttaniketappaṭikkhepena aniketaṃ santhavappaṭikkhepena ca asanthavaṃ veditabbaṃ. Ubhayampetaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassananti etaṃ aniketamasanthavaṃ buddhamuninā diṭṭhanti attho. Tattha veiti vimhayatthe nipāto daṭṭhabbo, tena ca yaṃ nāma niketasanthavavasena mātāputtesu vippaṭipajjamānesu aniketamasanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutanti ayamadhippāyo siddho hoti. Atha vā munino dassanantipi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati ceva ruccati cāti attho. [210] Dutiyagāthāya yo jātamucchijjāti yo kismiñcideva vatthusmiṃ jātaṃ bhūtaṃ nibbattaṃ kilesajātaṃ 1- yathā uppannākusalappahānaṃ hoti, tathā vāyamanto tasmiṃ vatthusmiṃ guṇanibbattanena 2- ucchinditvā yo anāgatopi kileso tathārūpappaccayasamodhānena 3- nibbattituṃ abhimukhībhūtattā vattamānasamīpe vattamānalakkhaṇena "jāyanto"ti vuccati, tañca na ropayeyya jāyantaṃ, yathā anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyāti attho. Kathañca na nibbatteyya? assa nānuppavecche, yena paccayena so nibbatteyya, Taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāravekallakaraṇena taṃ na ropayeyya jāyantaṃ. Atha vā yasmā maggabhāvanāya āyatikāpi 4- kilesā ucchijjanti āyatikābhāvena 5- vattamānāpi na ropīyanti tadabhāvena, anāgatāpi cittasantatiṃ nānuppavesiyanti uppattisāmatthiyavighātena, tasmā yo ariyamaggabhāvanāya jātamucchijja na ropayeyya jāyantaṃ, anāgatampi cassa jāyantassa nānuppaveccheyya, 6- tamāhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ @Footnote: 1 cha.Ma. kilesaṃ 2 cha.Ma.,i, puna anibbattanavasena @3 cha.Ma. tathārūvipākābhāvenapappaccayasamodhāne 4 cha.Ma. atītāpi @6 cha.Ma. āyatiṃ 7 cha.Ma. nānuppavecche

--------------------------------------------------------------------------------------------- page289.

Mahesīti evamettha yojanā veditabbā. Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena vā ekaṃ. Muninanti muniṃ, munīsu vā ekaṃ. Carantanti sabbākāraparipūrāya lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhīti addasa. Soti yo jātamucchijja aropane anuppavesane ca samatthattā "na ropayeyya jāyantamassa nānuppavecche"ti vutto buddhamuni. Santipadanti santikoṭṭhāsaṃ dvāsaṭṭhidiṭṭhi- gatavipassanānibbānabhedāsu tīsu samumatisantitadaṅgasantiaccantasantīsu seṭṭhaṃ evaṃ anupassante loke accantasantimaddasa mahesīti evamattho veditabbo. [211] Tatiyagāthāya saṅkhāyāti gaṇayitvā, paricchinditvā vīmaṃsitvā yathābhūtato ñatvā, dukkhapariññāya parijānitvāti attho. Vatthūnīti yesu evamayaṃ loko 1- sajjati, tāni khandhāyatanadhātubhedāni kilesaṭṭhānāni. Pamāya bījanti yantesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya 2- hiṃsitvā vidhitvā, 3- samucchedappahānena pajahitvāti attho. Sinehamassa nānuppaveccheti yena taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ vatthusassaṃ viruheyya, taṃ sinehamassa nānuppavecche, tappaṭipakkhāya maggabhāvanāya taṃ nānuppaveseyyāti attho. Sa ve munī jātikhayantadassīti so evarūpo buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca parikkhayantabhūtassa nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ, imāya catusaccabhāvanāya navappabhedampi akusalavitakkaṃ pahāya saupādisesanibbānadhātuṃ patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesanibbāna- dhātuppattiyā "devo vā manusso vā"ti na upeti saṅkhaṃ. Aparinibbuto eva @Footnote: 1 ka. loke 2 Ma. samāya @3 cha.Ma. bādhitvā

--------------------------------------------------------------------------------------------- page290.

Vā yathā kāmavitakkādino vitakkassa appahīnattā "ayaṃ puggalo ratto"ti vā "duṭṭho"ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhanti evamettha attho daṭṭhabbo. [212] Catutthagāthāya aññāyāti aniccādinayena jānitvā. Sabbānīti anavasesāni. Nivesanānīti kāmabhavādike bhave 1- nivasanti hi tesu sattā, tasmā "nivesanānī"ti vuccanti. Anikāmayaṃ aññatarampi tesanti evaṃ diṭṭhādīnavattā tesaṃ nivesanānaṃ ekampi apatthento so evarūpo buddhamuni maggabhāvanābalena taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke avītagedhā eva samānā "agiddhamhā"ti paṭijānanti, na 2- evaṃ. Nāyūhatīti tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃkāraṇā? pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato hotīti attho. Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena attano santipadādhigamaṃ pasaṃsanto tatiyagāthāya yesu vatthūsu puthujjano takkamappahāya tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ pasaṃsanto catutthagāthāya āyatimpi yāni nivesanāni nikāmayamāno 3- puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano āyūhanaṃ 4- pasaṃsanto catūhi gāthāhi arahattanikūṭeneva ekaṭṭhuppattiyaṃ 5- desanaṃ niṭṭhāpesi. @Footnote: 1 ka. kāmabhavādīni 2 cha.Ma. nasaddo na dissati @3 cha.Ma.,i. kāmayamāno 4 cha.Ma. anāyūhanaṃ @5 cha.Ma. ekaṭṭhuppattikaṃ

--------------------------------------------------------------------------------------------- page291.

[213] Sabbābhibhunti kā uppatti? mahāpuriso mahābhinikkhamanaṃ katvā anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya bārāṇasiṃ gacchanto bodhimaṇḍassa ca gayāya ca antare upakenājīvakena samāgañchi. Tena ca "vippasannāni kho te āvuso indriyānī"tiādinā 1- nayena puṭṭho "sabbābhibhū"ti- ādīni āha. Upako "huveyyāvuso"ti 2- vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi. Anukkamena ca vaṅkahārajanapade 3- aññataraṃ māgavikagāmaṃ pāpuṇi. Tamenaṃ māgavikajeṭṭhako disvā "aho appiccho samaṇo vatthampi na nivāseti, ayaṃ loke arahā"ti gharaṃ netvā maṃsarasena parivisitvā 4- bhuttāviñca naṃ saputtadāro vanditvā "idheva bhante vasatha, ahaṃ paccayena upaṭṭhahāmī"ti 5- nimantetvā vasanokāsaṃ katvā adāsi, so tattha vasati. Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ apakkantesu migesu tattha gacchanto "amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū"ti chāvaṃ 6- nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātikehi. Sā ca dassanīyā hoti koṭṭhāsasampannā, dutiyadivase upako gharamāgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjituṃ 7- asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā "sace chāvaṃ labhāmi, jīvāmi, no ce, marāmī"ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi, sā "ekadivasameva āgantvā puna nāgatapubbo"ti āha. Māgaviko "āgatavaseneva naṃ upasaṅkamitvā pucchissāmī"ti taṃkhaṇaññeva āgantvā "kiṃ bhante aphāsukan"ti pāde @Footnote: 1 vi.mahā. 4/11/11. Ma.mū. 12/285/246 @2 cha.Ma. hupeyyāvusoti 3 ka. vaṅgajanapade @4 ka. parivisi 5 cha.Ma. upahiṭṭhassāmīti @6 Ma. cāvaṃ 7 cha.Ma. bhuñjitumpi

--------------------------------------------------------------------------------------------- page292.

Parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So "vada bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī"ti āha, upako "sace chāvaṃ labhāmi, jīvāmi, no ce, idheva me maraṇaṃ seyyo"ti 1- āha. Jānāsi pana bhante kiñci sippanti. Na jānāmīti. "bhante kiñci sippaṃ ajānantena na sakkā gharāvāsaṃ adhiṭṭhātun"ti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, 2- maṃsañca vikkiṇissāmī"ti. Māgavikopi "amhākaṃ etadeva ruccatī"ti uttarasāṭakaṃ datvā gharaṃ netvā 3- dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi, subhaddotissa nāmaṃ akaṃsu. Chāvā puttatosanagītena upakaṃ upphaṇḍesi, 4- so taṃ asahanto "bhadde ahaṃ anantajinassa santikaṃ gacchāmī"ti majjhimadesābhimukho pakkāmi. Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavanamahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi "yo bhikkhave anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā"ti. Upakopi kho anupubbeneva sāvatthiṃ āgantvā vihāramajjhe ṭhatvā "imasmiṃ vihāre mama sahāyo anantajino nāma atthi, so kuhiṃ vasatī"ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Bhagavā tassānurūpaṃ dhammaṃ desesi, so desanāpariyosāne anāgāmiphale patiṭṭhāsi. Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ "bhagavā paṭhamaṃ nissirikassa naggasamaṇakassa dhammaṃ desesī"ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā gandhakuṭito nikkhamma taṃ khaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti, te sabbaṃ kathesuṃ. Tato bhagavā "na bhikkhave tathāgato ahetuappaccayā dhammaṃ deseti. 5- Nimmalā @Footnote: 1 Sī. ayameva maraṇaseyyoti, cha.Ma. idheva maraṇaṃ seyyoti 2 ka. bhavissāmīti @3 cha.Ma. ānetvā 4 cha.Ma. uppaṇḍesi 5 ka. desesi

--------------------------------------------------------------------------------------------- page293.

Tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ, tena bhikkhave dhammadesanūpanissayena upako etarahi anāgāmī jāto"ti vatvā attano desanāmalābhāvadīpikaṃ imaṃ gāthaṃ abhāsi. Tassattho:- sāsavesu sabbakkhandhāyatanadhātūsu chandarāgappahānena tehi anabhibhūtattā sayaṃ ca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ. Tesañca aññesañca sabbadhammānaṃ sabbākārena viditatāya 1- sabbaviduṃ. Sabbadhammadesanāsamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, 2- tesaṃ lepānaṃ abhāvena 3- tesu sabbadhammesu anupalittaṃ. Tesu ca sabbadhammesu chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ, adhimuttanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi paṇḍitā sattā muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭhovāyaṃ muni, tassa kuto desanāmalanti attānaṃ vibhāveti. Vibhāvanattho hi ettha vāsaddoti. Keci pana vaṇṇayanti:- "upako tadā tathāgataṃ disvāpi `ayaṃ buddhamunī'ti na saddahī"ti evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ, tato bhagavā "saddahatu vā mā vā, dhīrā pana taṃ muniṃ vedayantī"ti dassento imaṃ gāthamāhāti. 4- [214] Paññābalanti kā uppatti? ayaṃ gāthā revatattheraṃ ārabbha vuttā. Tattha "gāme vā yadi vāraññe"ti imissā gāthāya vuttanayeneva revatattherassa ādito pabhuti pabbajjā, pabbajitassa khadiravane vihāro, tattha @Footnote: 1 cha.Ma. viditattā 2 Sī. upalippanti @3 cha.Ma. abhāvā 4 cha.Ma. gāthamabhāsīti

--------------------------------------------------------------------------------------------- page294.

Viharato visesādhigamo, bhagavato tattha gamanapaccāgamanañca veditabbaṃ. Paccāgate pana bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto khadirarukkhe ālaggitaṃ disvā sāvatthiṃ anuppatto visākhāya upāsikāya "kiṃ bhante revatattherassa vasanokāso ramaṇīyo"ti pucchamānāya yehi bhikakhūhi pasaṃsito, te apasādento "upāsike ete tucchaṃ bhaṇantaṃ, na sundaro bhūmippadeso atilūkho, kakkhaḷaṃ khadiravanamevā"ti āha. So visākhāya āgantukabhattaṃ bhuñjitvā pacchābhattaṃ maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha "kiṃ āvuso revatassa senāsane ramaṇīyaṃ tumhehi diṭṭhan"ti. Bhagavā taṃ ñatvā gandhakuṭito nikkhamma taṃkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā buddhāsane nisīditvā bhikkhū āmantesi "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti. Te āhaṃsu "revatattheraṃ bhante ārabbha kathā uppannā `evaṃ navakammiko kadā samaṇadhammaṃ karissatī'ti". "na bhikkhave revato navakammiko, arahaṃ revato khīṇāsavo"ti vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthaṃ abhāsi. Tassattho:- dubbalakaraṇakilesappahānasādhakena vikubbanādhiṭṭhānappabhedena vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā satimaṃ, rāgādisaṅgato pamuttattā saṅgā pamuttaṃ, pañcacetokhilacatu- āsavābhāvena akhilaṃ anāsavaṃ taṃ vāpi dhīrā muni vedayantīti, 1- tampi evaṃ paññādiguṇasaṃyuttaṃ saṅgādidosavippayuttaṃ paṇḍitā sattā muniṃ vā vedayanti. Passatha yāva paṭivisiṭṭhovāyaṃ khīṇāsavamuni, so "navakammiko"ti vā "kadā @Footnote: 1 cha.Ma. vedayanti

--------------------------------------------------------------------------------------------- page295.

Samaṇadhammaṃ karissatī"ti vā kathaṃ daṭṭhabbo. 1- So hi paññābalena taṃ vihāraṃ niṭṭhāpesi, na navakammakaraṇena, katakiccova so, na idāni samaṇadhammaṃ karissatīti revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vāsaddoti. [215] Ekaṃ carantanti kā uppatti? bodhimaṇḍato pabhuti yathākkamaṃ Kapilavatthuṃ anuppatte bhagavati pitāputtasamāgame vattamāne bhagavā sammodamānena raññā suddhodanena "tumhe bhante gahaṭṭhakāle gandhakaraṇḍake vāsitāni kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā"ti evamādinā vutto rājānaṃ anunayamāno:- "yaṃ tvaṃ tāta vadesi pattuṇṇaṃ tūlakāsikaṃ 2- paṃsukūlaṃ tato seyyaṃ etamme abhipatthitan"ti- ādīni vatvā lokadhammehi attano adhikasabhāvaṃ 3- dassento rañño dhammadesanatthaṃ idaṃ sattapadaṃ gāthamabhāsi. Tassattho:- pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ, moneyyadhammasamannāgamena muniṃ, sabbaṭṭhānesu pamādābhāvato appamattaṃ, akkosanagarahanādibhedāya nindāya vaṇṇanatthomanāhibhedāya pasaṃsāya cāti imāsu nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena cettha aṭṭhapi lokadhammā vuttāti veditabbā. Sīhaṃva bherisaddādīsu saddesu aṭṭhasu lokadhammesu pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena. Vātaṃva suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ, aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃva toyena loke @Footnote: 1 cha.Ma.,i. vattabbo 2 cha.Ma. yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ @3 cha.Ma.,i. avikampabhāvaṃ

--------------------------------------------------------------------------------------------- page296.

Jātampi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena limpanti, 1- tesaṃ lepānaṃ pahīnattā lokena alimpamānaṃ, 2- nibbānagāmimaggaṃ uppādetvā tena maggena netāraṃ aññesaṃ devamanussānaṃ, attano pana aññena kenaci maggaṃ dassetvā anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayantīti attānaṃ vibhāveti. 3- Sesamettha vuttanayameva. [216] Yo ogahaṇeti kā uppatti? bhagavato paṭhamābhisambuddhassa cattāri Asaṅkhyeyyāni kappasatasahassañca pūritadasapāramidasaupapāramidasaparatthapāramippabhedaṃ abhinīhāraguṇaṃ pāramiyo pūretvā tusitabhavane abhinibbattiguṇaṃ tattha nivāsanaguṇaṃ mahāvilokanaguṇaṃ gabbhokkantiṃ gabbhavāsaṃ gabbhābhinikkhamanaṃ padavītihāraṃ disāvilokanaṃ brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ catubbidhamaggañāṇaṃ aṭṭhasu pariññāsu 4- akampanañāṇaṃ dasabalañāṇaṃ [5]- pañcagati- paricchedakañāṇaṃ chabbidhaṃ asādhāraṇañāṇaṃ aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ cuddasavidhaṃ buddhañāṇaṃ aṭṭhārasabuddhaguṇaparicchedakañāṇaṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ sattasattatividhañāṇavatthuevamiccādiguṇasatasahasse nissāya pavattitaṃ 6- mahālābhasakkāraṃ aparimāṇaṃ 7- asahamānehi titthiyehi uyyojitāya ciñcamāṇavikāya "ekadhamma- matītassā"ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe bhagavato ayase uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ "evarūpepi nāma ayase uppanne na bhagavato cittassa aññathattaṃ atthī"ti. Taṃ ñatvā bhagavā gandhakuṭito nikkhamma taṃkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā buddhasane nisīditvā bhikkhū āmantesi "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti. Te sabbaṃ @Footnote: 1 cha.Ma. lippanti 2 cha.Ma. alippamānaṃ 3 cha.Ma. vedayanti buddhamuniṃ vedayantīti @ attānaṃ vibhāveti 4 cha.Ma.,i. phalañāṇaṃ aṭṭhasu parisāsu @5 cha.Ma. catuyoniparicchedakañāṇaṃ 6 cha.Ma. pavattaṃ 7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page297.

Ārocesuṃ. Tato bhagavā "buddhā nāma bhikkhave aṭṭhasu lokadhammesu tādino hontī"ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthāya imaṃ gāthaṃ abhāsi. Tassattho:- yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulinopi nīcakulinopi 1- aṅgaṃ ghaṃsanti, na tena thambhassa unnati vā onati vā hoti, evameva 2- yo ogahaṇe thambhorivābhijāyati, yasmiṃ pare vācāpariyantaṃ vadantīti 3- kiṃ vuttaṃ hoti? yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā avaṇṇavasena heṭṭhimaṃ vā vācaṃ pariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhoriva bhavatīti. Taṃ vītarāgaṃ susamāhitindriyanti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ rakkhitindriyaṃ, gopitindriyanti 4- vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatīti attānaṃ vibhāveti. Sesaṃ vuttanayameva. [217] Yo ve ṭhitattoti kā uppatti? sāvatthiyaṃ kira aññatarā Seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi "aho vata sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyun"ti. Sā pāsādaṃ abhiruhitvāpi punappunaṃ tadeva nimittaṃ āvajjentī nisīdi. Evaṃ paṭipannāya cassā na cirasseva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāreneva ca dukkhānattalakkhaṇānipi. Athassā tayopi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā vipassamānaṃ ñatvā bhagavā gandhakuṭiyaṃ nisinnova obhāsaṃ muñci, sā taṃ disvā @Footnote: 1 cha.Ma. uccakulīnāpi nīcakulīnāpi 2 cha.Ma. evamevaṃ @3 cha.Ma. vadanti 4 Sī. avikkhittindriyaṃ, alolindriyanati

--------------------------------------------------------------------------------------------- page298.

"kiṃ idan"ti āvajjentī bhagavantaṃ passe nisinnamiva uṭṭhāya pañjalikā aṭṭhāsi, athassā bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gāthamabhāsi. Tassattho:- yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ abhāvato nikkhīṇajātisaṃsārattā 1- bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacī- manovaṅkatāya agatigamanābhāvena vā tasaraṃva uju, hirottappasampannattā jigucchati kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya ca jigucchati, hirīyatīti vuttaṃ hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati, vīmaṃsamāno visamaṃ samañcāti kāyavisamādivisamaṃ kāyasamādisamañca pahānabhāvanākiccasādhanena maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ vedayantīti. Kiṃ vuttaṃ hoti? yathāvuttena nayena maggapaññāya vīmaṃsamāno visamaṃ samañca yo ve ṭhitatto hoti, so evaṃ tasaraṃva uju hutvā kiñci vītikkamaṃ anāpajjanto jigucchati kammehi pāpakehi, taṃ vāpi dhīrā muniṃ vedayanti, yato īdiso hotīti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi. Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha vikappe vā samuccaye vā vāsaddattho 2- daṭṭhabbo. [218] Yo saññatattoti kā uppatti? bhagavati kira āḷaviyaṃ Viharante āḷavinagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi "amma hiyyo avasiṭṭhatasaraṃ pahatasaraṃ 3- vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi, mā kho cirāyī"ti. Sā "sādhū"ti sampaṭicchi. So sālaṃ gantvā tantaṃ cinanto 4- aṭṭhāsi. Taṃ divasaṃ bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento @Footnote: 1 cha.Ma. vikkhīṇa... 2 cha.Ma. vāsaddo @3 cha.Ma. na bahu, tasaraṃ 4 cha.Ma. vinento

--------------------------------------------------------------------------------------------- page299.

Tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītisahassānaṃ ca 1- dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaramādāya nagaraṃ pāvisi. Manussā bhagavantaṃ disvā "addhā ajja koci anuggahetabbo atthi, pageva paviṭṭho bhagavā"ti bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitu santikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā paripphositvā pupphūpahāraṃ katvā vitānaṃ bandhitvā āsanaṃ paññāpesuṃ. Nisīdi bhagavā paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi. Sā dārikā taṃ padesaṃ sampattā 2- mahājanaparivutaṃ bhagavantaṃ disvā pañcapatiṭṭhitena vandi, taṃ bhagavā āmantetvā "dārike kuto āgatāsī"ti pucchi. Na jānāmi bhagavāti. Kuhiṃ gamissasīti. Na jānāmi bhagavāti. Na jānāsīti. Jānāmi bhagavāti. Jānāsīti. Na jānāmi bhagavāti. Taṃ sutvā manussā ujjhāyanti "passatha bho ayaṃ dārikā attano gharā āgatāpi bhagavatā pucchiyamānā `na jānāmī'ti āha, tantavāyasālaṃ gacchantī cāpi pucchiyamānā `na jānāmī'ti āha, `na jānāsī'ti vuttā `jānāmī'ti āha, `jānāsī'ti vuttā `na jānāmī'ti āha, sabbaṃ paccanīkameva karotī"ti. Bhagavā manussānaṃ tamatthaṃ pākaṭaṃ kātukāmo taṃ pucchi "kiṃ mayā pucchitaṃ, kintayā vuttan"ti. Sā taṃ 3- āha:- na maṃ bhante koci na jānāti "gharato āgatā tantavāyasālaṃ gacchatī"ti, apica maṃ tumhe paṭisandhivasena pucchatha "kuto āgatāsī"ti, cutivasena pucchatha "kuhiṃ gamissasī"ti. Ahaṃ ca na jānāmi "kuto camhi āgatā nirayā vā devalokā vā"ti, na hi jānāmi "kuhimpi gamissāmi @Footnote: 1 cha.Ma. caturāsītiyā pāṇasahassānañca @2 cha.Ma. pattā 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page300.

Nirayaṃ vā devalokaṃ vā"ti, tasmā "na jānāmī"ti avacaṃ. Tato maṃ bhagavā maraṇaṃ sandhāya pucchi "na jānāsī"ti, ahaṃ ca jānāmi "sabbesaṃ maraṇaṃ dhuvan"ti, tenāvocaṃ "jānāmī"ti. Tato maṃ bhagavā maraṇakālaṃ sandhāya pucchi "jānāsī"ti, ahaṃ ca na jānāmi "kadā 1- marissāmi kiṃ ajja vā udāhu sve"ti, 2- tenāvocaṃ "na jānāmī"ti. Bhagavā tāya vissajjitaṃ pañhaṃ "sādhu sādhū"ti anumodi. Mahājanakāyopi "yāva paṇḍitā ayaṃ dārikā"ti sādhukārasahassāni adāsi. Atha bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento:- "andhabhūto ayaṃ loko tanukettha vipassati sakunto 3- jālamuttova appo saggāya gacchatī"ti 4- imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi. Caturāsītiyā pāṇasahassānañca dhammābhisamayo ahosi. Sā bhagavantaṃ vanditvā pitu santikaṃ agamāsi, pitā taṃ disvā "cirenāgatā"ti kuddho vegena tante vemaṃ pakkhipi, taṃ nikkhamitvā dārikāya kucchiṃ bhindi, sā tattheva kālamakāsi. So disvā "nāhaṃ mama dhītaraṃ pahariṃ, apica kho imaṃ vegasā vemaṃ nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho nanu kho"ti vīmaṃsanto mataṃ disvā cintesi "manussā maṃ `iminā dhītā māritā'ti ñatvā upakkoseyyuṃ, tena rājāpi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacceva palāyissāmī"ti. So daṇḍabhayena palāyanto bhagavato santike kammaṭṭhānaṃ gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi, te ca bhikkhū upasaṅkamitvā vanditvā 5- pabbajjaṃ yāci. Te naṃ pabbājetvā @Footnote: 1 ka. kadāci 2 cha.Ma. sve vāti @3 cha.Ma. sakuṇo 4 khu.dha. 25/174/47 @5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page301.

Tacapañcakakammaṭṭhānaṃ adaṃsu, so taṃ uggahetvā vāyamanto na cirasseva arahattaṃ pāpuṇi, te cassa ācariyūpajjhāyā. Atha mahāpavāraṇāya sabbeva bhagavato santikaṃ agamaṃsu "visuddhippavāraṇaṃ pavāreyyāmā"ti. 1- Bhagavā pavāretvā vutthavasso bhikkhusaṃghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena āḷaviṃ agamāsi. Tattha manussā ca bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā "dhītaraṃ māretvā idāni kaṃ māretuṃ āgatosī"tiādīni vatvā uppaṇḍesuṃ. Bhikkhū taṃ sutvā upaṭṭhānavelāya upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā "na bhikkhave ayaṃ bhikkhu dhītaraṃ māreti, sā attano kammena matā"ti vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- yo tīsupi kammadvāresu sīlasaṃyamena saṃyatatto kāyena vā vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañca kho pana daharo vā daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eteneva nayena thero pacchimavaye ṭhitoti kadācipi na karoti. Kiṃkāraṇā? yatatto, yasmā anuttarāya viratiyā sabbapāpehi uparatacitto vuttaṃ hoti. Idāni muni arosaneyyo na so roseti kañcīti etesaṃ padānaṃ ayaṃ yojanā ca adhippāyo ca:- so khīṇāsavamuni arosaneyyo "dhītumārako"ti vā "pesakārako"ti vā evamādinā nayena kāyena vā vācāya vā rosetuṃ ghaṭṭetuṃ bādhetuṃ araho na hoti. Sopi hi na roseti kañci "nāhaṃ mama dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī"tiādīni vatvā kañci na @Footnote: 1 cha.Ma. pavāressāmāti

--------------------------------------------------------------------------------------------- page302.

Roseti na ghaṭṭeti na bādheti, tasmā sopi na rosaneyyo. Apica kho pana "tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā"ti 1- vuttanayena namassitabboyeva hoti. Taṃ vāpi dhīrā muni vedayantīti ettha pana tampi dhīrāva muniṃ vedayantīti evaṃ padavibhāgo veditabbo. Adhippāyo cettha:- taṃ "ayaṃ arosaneyyo"ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti, te dhīrāva tampi muniṃ vedayanti, ayaṃ khīṇāsavamunīti jānantīti. [219] Yadaggatoti kā uppatti? sāvatthiyaṃ kira pañcaggadāyako Nāma brāhmaṇo ahosi. So nippajjamānesu 2- sassesu khettaggaṃ rāsaggaṃ koṭṭhaggaṃ kumbhiaggaṃ bhojanagganti imāni pañca aggāni deti. Tattha paṭhamapakkāni yo ca 3- sāliyavagodhūmasīsāni āharāpetvā yāgupāyāsaputhukādīni paṭiyādetvā "aggassa dātā medhāvī, aggaṃ so adhigacchatī"ti evaṃdiṭṭhiko hutvā buddhappamukhassa bhikkhusaṃghassa dānaṃ deti, idamassa khettaggadānaṃ. Nipphannesu pana sassesu lāyitesu madditesu ca pavaradhaññāni gahetvā tatheva dānaṃ deti, idamassa rāsaggadānaṃ. Puna tehi dhaññehi koṭṭhāgārāni pūrāpetvā paṭhamaṃ koṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tatheva dānaṃ deti, idamassa koṭṭhaggadānaṃ. Yaṃ yadeva panassa ghare randhati, 4- tato aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānampi na kiñci deti, idamassa kumbhiaggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ purebhattakāle saṃghassa, pacchābhattakāle sampattayācakānaṃ, tadabhāvena 5- antamaso sunakhānampi adatvā na bhuñjati, idamassa bhojanaggadānaṃ. Evaṃ so pañcaggadāyakotveva abhilakkhito ahosi. @Footnote: 1 Ma.mū. 12/249/211 2 cha.Ma. nipphajjamānesu 3 cha.Ma. paṭhamapakkāniyeva @4 cha.Ma. randheti 5 cha.Ma. tadabhāve

--------------------------------------------------------------------------------------------- page303.

Athekadivasaṃ bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa brāhmaṇassa brāhmaṇiyā ca sotāpattimaggaupanissayaṃ disvā sarīrapaṭijagganaṃ katvā anuppageyeva 1- gandhakuṭiṃ pāvisi. Bhikkhū pidahitadvāraṃ 2- gandhakuṭiṃ disvā "ajja bhagavā ekakova gāmaṃ pavisitukāmo"ti ñatvā bhikkhācāravelāya gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavāpi brāhmaṇassa bhojanavelāya 3- nikkhamitvā sāvatthiṃ pāvisi. Manussā bhagavantaṃ disvāyeva "nūnajja koci satto anuggahitabbo atthi, tathā hi bhagavā ekakova paviṭṭho"ti ñatvā na bhagavantaṃ upasaṅkamiṃsu nimantanatthāya. Bhagavāpi anupubbena brāhmaṇassa gharadvāraṃ sampatvā aṭṭhāsi, tena ca samayena brāhmaṇo bhojanaṃ gahetvā nisinno hoti, brāhmaṇī pasassa vijaniṃ gahetvā ṭhitā. Sā bhagavantaṃ disvā "sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato me puna pacitabbaṃ bhaveyyā"ti cintetvā appasādañca maccherañca uppādetvā yathā brāhmaṇo bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā taṃ ñatvā sarīrā pabhaṃ 4- muñci, taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā "kimetan"ti olokento 5- addasa bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇīpi "diṭṭho tena 6- bhagavā"ti tāvadeva tālavaṇṭaṃ nikkhipitvā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vandi, vanditvā cassā uṭṭhahantiyā sappāyaṃ viditvā bhagavā:- "sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve bhikkhūti vuccatī"ti 7- @Footnote: 1 cha.Ma.,i. atippageva 2 cha.Ma. pihitadvāraṃ @3 cha.Ma. bhojanavelāyaṃ 4 cha.Ma. sarīrābhaṃ @5 cha.Ma. ullokento 6 cha.Ma. diṭṭho nena @7 khu.dha. 25/367/81

--------------------------------------------------------------------------------------------- page304.

Imaṃ gāthamabhāsi. Sā gāthāpariyosāneyeva sotāpattiphale patiṭṭhāsi. Brāhmaṇopi bhagavantaṃ antogharaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā attano upanītabhojanaṃ upanāmesi "tumhe bhante sadevake loke aggadakkhiṇeyyā, sādhu me taṃ bhojanaṃ attano patte patiṭṭhāpethā"ti. Bhagavā tassa anuggahatthaṃ paṭiggahetvā paribhuñji, katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ gāthamabhāsi. Tassattho:- yaṃ kumbhito paṭhamameva gahitattā aggato, aḍḍhāvasesāya 1- kumbhiyā āgantvā tato gahitattā majjhato, ekadvikaṭacchumattāvasesāya kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhetha. Paradattūpajīvīti pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ pareneva dattaṃ upajīvati, tasmā "paradattūpajīvī"ti vuccati. Nālaṃ thutuṃ nāpi 2- nipaccavādīti aggato laddhā attānaṃ vā dāyakaṃ vā thometumpi nārahati pahīnānunayattā, sesato laddhā "kiṃ etaṃ iminā dinnan"tiādinā nayena dāyakaṃ nipātetvā appiyavacanāni vattumpi nārahati 3- pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantīti tampi pahīnānunayapaṭighaṃ dhīrāva muniṃ vedayantīti brāhmaṇassa arahattanikūṭena gāthaṃ desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahīti. [220] Muniṃ carantanti kā uppatti? sāvatthiyaṃ kira aññataro Seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharova pabbajitukāmo hutvā tato 4- mātāpitaro yācitvā khaggavisāṇasutte "kāmā hi citrā"ti 5- imissā gāthāya aṭṭhuppattiyaṃ vuttanayeneva tikkhattuṃ pabbajitvā @Footnote: 1 cha.Ma. addhāvasesāya 2 cha.Ma. nopi 3 cha.Ma. vattāpi na hoti @4 cha.Ma. ayaṃ pāṭho na dissati 5 khu.dha. 25/50/345

--------------------------------------------------------------------------------------------- page305.

Ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū bhaṇanti "samayo āvuso uppabbajitun"ti. So "abhabbodānāhaṃ āvuso vibbhamitun"ti āha. Taṃ sutvā bhikkhū bhagavato ārocesuṃ, bhagavā "evametaṃ bhikkhave abhabbo so dāni vibbhamitun"ti tassa khīṇāsavamunibhāvaṃ āvikaronto imaṃ gāthamāha. Tassattho:- moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho:- kīdisaṃ muniṃ carantaṃ virataṃ methunasmāti ce? yo yobbane na upanibajjhate 1- kvaci, yo bhadrepi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane "yuvā tāvamhi, ayaṃ vā yuvāti paṭisevāmi tāva kāme"ti evaṃ yo rāgena na upanibajjhatīti ayamettha attho. Na kevalaṃ ca virataṃ methunasmā, apica kho pana jātimadādibhedā madā, pañcakāmaguṇesu sativippavāsasaṅkhātā pamādāpi ca virataṃ, evaṃ madappamādā viratattā evaṃ 2- ca vippamuttaṃ sabbakilesabandhanehi. Yathā vā eko lokikāyapi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ, sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratantipi attho. Taṃ vāpi dhīrāti tampi dhīrā eva muniṃ vedayanti, 3- tumhe pana naṃ na vedayatha, tena naṃ evaṃ bhaṇathāti dasseti. [221] Aññāya lokanti kā uppatti? bhagavā kapilavatthusmiṃ viharati. Tena kho pana samayena 4- nandassa ābharaṇamaṅgalaṃ abhisekamaṅgalaṃ āvāhamaṅgalanti @Footnote: 1 cha.Ma. yobbanena nopanibajjhate 2 cha.Ma. eva @3 cha.Ma. taṃ vāpi dhīrā muni vedayantīti 4 cha.Ma. tena samayena

--------------------------------------------------------------------------------------------- page306.

Tīṇi maṅgalāni akaṃsu. Bhagavāpi tattha nimantito pañcabhikkhusatehi saddhiṃ tattha gantvā bhattaṃ 1- bhuñjitvā nikkhamanto nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ disvā janapadakalyāṇī "tuvaṭaṃ kho ayyaputta āgaccheyyāsī"ti āha. So bhagavato gāravena "handa bhagavā pattan"ti vattuṃ asakkonto vihārameva gato. Bhagavā gandhakuṭipariveṇe ṭhatvā "āhara nanda pattan"ti gahetvā "pabbajissasī"ti āha. So bhagavato gāravena paṭikkhipituṃ asakkonto "pabbajāmi bhagavā"ti āha, taṃ bhagavā pabbājesi. So pana janapadakalyāṇiyā vacanaṃ punappunaṃ saranto ukkaṇṭhi. Taṃ bhikkhū bhagavato ārocesuṃ, bhagavā nandassa anabhiratiṃ vinodetukāmo 2- "tāvatiṃsabhavanaṃ gatapubbosi nandā"ti āha, nando "nāhaṃ bhante gatapubbo"ti avoca. Tato naṃ bhagavā attano ānubhāvena tāvatiṃsabhavanaṃ netvā vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā sakko accharāgaṇaparivuto pāsādā orohi. Tā sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanatelaṃ datvā kakuṭapādiniyo ahesuṃ. Atha bhagavā nandaṃ āmantesi "passasi no tvaṃ nanda imāni pañca accharāsatāni kakuṭapādānī"ti sabbaṃ vitthāretabbaṃ. Mātugāmassa nāma nimittānubyañjanaṃ gahetabbanti sakalepi buddhavacane etaṃ natthi, atha ca panettha bhagavā upāyakusalatāya aturassa dose uggiletvā nīharitukāmo bhisakko viya 3- nandassa rāgaṃ uggiletvā nīharitukāmo nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathīti. Tato bhagavā accharāhetu nandassa brahmacariye abhiratiṃ viditvā bhikkhū āṇāpesi "bhatakavādena nandaṃ codethā"ti. So tehi codiyamāno lajjito yoniso @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 ka. vinetukāmo @3 cha.Ma. vejjo subhojanaṃ viya

--------------------------------------------------------------------------------------------- page307.

Manasikaronto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi, bhagavatopi ñāṇaṃ udapādi. Bhikkhū ajānantā tathevāyasmantaṃ codenti, bhagavā "na bhikkhave idāni nando evaṃ codetabbo"ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- dukkhasaccavavatthānakāraṇena 1- khandhādilokaṃ aññāya jānitvā vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ samudayappahānena ca catubbidhaṃ oghaṃ pahīnasamudayattā rūpamadādivegasahanena cakkhvādiāyatanasamuddaṃ ca 2- atitariya atitaritvā atikkamitvā maggabhāvanāya, "tanniddeso tādin"ti 3- imāya tādilakkhaṇappattiyā tādiṃ. Yo cāyaṃ kāmarāgādikilesarāsiyeva avahananatthena ogho, kucchitagatipariyāyena samuddanatthena samuddo, taṃ samudayappahānena 4- oghaṃ samuddaṃ ca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi vikāramanāpajjanatāya tādinti evamettha 5- attho ca adhippāyo ca veditabbo. Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā vā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrā vā khīṇāsavamuniṃ vedayanti, tumhe pana avedayamānā evaṃ bhaṇathāti dasseti. [222] Asamā ubhoti kā uppatti? aññataro bhikkhu kosalaraṭṭhe Paccantagāmaṃ nissāya araññe viharati, tasmiṃ ca gāme migaluddako tassa @Footnote: 1 cha.Ma. dukkhasaccavavatthānatharaṇena 2 cha.Ma. cakkhādiāyatanasamuddañca @3 cha.Ma. tanniddesā tādīti 4 cha.Ma. samudayappahāneneva @5 cha.Ma. evampettha

--------------------------------------------------------------------------------------------- page308.

Bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahumaṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti "ayaṃ bhikkhu `amukasmiṃ padese migā tiṭṭhanti caranti pānīyaṃ pivantī'ti luddakassa āroceti, tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī"ti. Atha bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi, bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- yo ca bhikkhave bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti "samānajīvikā"ti, taṃ micchā. Kiṃkāraṇā? dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti, amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato khīṇāsavo bhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ muni rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantīti.

--------------------------------------------------------------------------------------------- page309.

[223] Sikhī yathāti kā uppatti? bhagavati kapilavatthusmiṃ viharante sākiyānaṃ kathā udapādi "paṭhamasotāpanno 1- pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī"ti. Taṃ kathaṃ aññataro piṇḍapātacāriko 2- bhikkhu sutvā bhagavato ārocesi. Bhagavā "aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅgan"ti sandhāya "anāgāmīpi ce bhikkhave gihī hoti, tena tadahupabbajitassāpi sāmaṇerassa abhivādanādīni kattabbānevā"ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvoti ca mayūro vihaṅgamo vuccati, so yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷa- haṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃsopi 3- muhuttakena yojanasahassampi gacchati, yojanampi asamattho itaro dissati. 4- Dassanīyattā 5- pana ubhopi dassanīyā honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti, atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti. Katamena javena? uparimaggavipassanāñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭitāya 6- jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā "munino @Footnote: 1 cha.Ma. paṭhamakasotāpanno 2 cha.Ma. piṇḍacāriko @3 cha.Ma. suvaṇṇahaṃso hi 4 cha.Ma. ayaṃ pāṭho na dissati @5 cha.Ma. dassanīyatāya 6 cha.Ma. puttadārādijaṭāya

--------------------------------------------------------------------------------------------- page310.

Vivittassa vanasmiṃ jhāyato"ti iminā padena desito. 1- Ayaṃ hi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati, kuto gihino evarūpo viveko ca jhānaṃ cāti ayaṃ hi ettha adhippāyoti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya munisuttavaṇṇanā niṭṭhitā. Niṭaṭhito ca paṭhamo vaggo atthavaṇṇanānayato. Nāmena uragavaggoti. ----------------


             The Pali Atthakatha in Roman Book 28 page 286-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6737&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6737&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]