ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         11. Vijayasuttavaṇṇanā
     caraṃ vā yadi vā tiṭṭhanti nandasuttaṃ. "vijayasuttaṃ kāyavicchandanikasuttan"tipi
vuccati. Kā uppatti? idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā
uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā sākiye vinetvā
nandādayo pabbājetvā anuññātāya mātugāmassa pabbajjāya ānandattherassa 2-
bhaginī nandā, khemakasakkassa rañño dhītā abhirūpanandā, janapadakalyāṇī
nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati.
Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti
nāmaṃ akaṃsu. Janapadakalyāṇī nandāpa rūpena attanā sadisaṃ na passati. Tā
ubhopi rūpamadamattā "bhagavā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe
ādīnavaṃ dassetī"ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti.
@Footnote: 1 aṅ.ekaka. 20/251/28   2 i. nandattherassa

--------------------------------------------------------------------------------------------- page273.

Evaṃ appasannā kasmā pabbajitāti ce? agatiyā. 1- Abhirūpanandāya hi vāreyyadivaseyeva sāmiko saccakumāro 2- kālamakāsi, atha naṃ mātāpitaro akāmakaṃ pabbājesuṃ. Janapadakalyāṇī nandāpi āyasmante nande arahattappatte nirāsā hutvā "mayhaṃ sāmiko ca mātā ca mahāpajāpati aññe ca ñātakā pabbajitā, ñātīhi vinā dukkho gharāvāso"ti gharāvāse assādamalabhantī pabbajitā, na saddhāya. Atha bhagavā tāsaṃ ñāṇaparipākaṃ viditvā mahāpajāpatiṃ āṇāpesi "sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū"ti. Tā attano vāre sampatte aññaṃ pesenti, tato bhagavā "sampatte vāre attanāva āgantabbaṃ, na aññā pesetabbā"ti āha. Athekadivasaṃ abhirūpanandā agamāsi, taṃ bhagavā nimmitarūpena saṃvejetvā "aṭṭhīnaṃ nagaraṃ katan"ti imāya dhammapadagāthāya:- "āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ. 3- Animittañca bhāvehi mānānusayamajjaha 4- tato mānābhisamayā upasantā carissasī"ti 5- imāhi therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi. Athekadivasaṃ sāvatthivāsino purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni ādāya dhammassavanatthāya jetavanaṃ gantvā dhammassavanapariyosāne bhagavantaṃ vanditvā nagaraṃ pavisanti. Bhikkhunisaṃghopi dhammakathaṃ sutvā bhikkhuniupassayaṃ gacchati. Tattha manussā ca bhikkhuniyo ca bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi @Footnote: 1 ka. pakatiyā 2 cha.Ma. sakyakumāro @3 khu.therī. 26/19-20/435 4 ka. mānānusayaṃ pabbajaha @5 khu.su. 25/345/398, khu.therī. 26/20/435

--------------------------------------------------------------------------------------------- page274.

Lokasannivāse sammāsambuddhaṃ disvā appasīdako 1- nāma natthi. Rūpappamāṇikā hi puggalā bhagavato lakkhaṇakhacitamanubyañjanavicitrasamujjalitaketumālābyāmappabhāvinaddhaṃ samalaṅkāratthamiva lokassa samuppannaṃ rūpaṃ disvā pasīdanti, ghosappamāṇikā anekasatesu jātakesu kittighosaṃ aṭṭhaṅgasamannāgataṃ karavīkamadhuranigghosaṃ brahmassaraṃ sutvā, lūkhappamāṇikāpi cīvarādilūkhataṃ dukkarakārikalūkhataṃ vā disvā, dhammappamāṇikā sīlakkhandhādīsu yaṃ kiñci dhammakkhandhaṃ upaparikkhitvā. Tasmā sabbaṭṭhānesu bhagavato vaṇṇaṃ bhāsanti. Janapadakalyāṇī nandā bhikkhuniupassayaṃ patvāpi anekapariyāyena bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā bhagavantaṃ upagantukāmā hutvā bhikkhunīnaṃ ārocesi, bhikkhuniyo taṃ gahetvā bhagavantaṃ upasaṅkamiṃsu. Bhagavā paṭikacceva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca āṇiṃ nīharitukāmo puriso viya rūpeneva rūpamadaṃ vinetuṃ attano iddhibalena pannarasasoḷasavassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā vījamānaṃ abhinimmini. Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā bhagavantaṃ vanditvā bhikkhunisaṃghassa 2- antare nisīditvā pādatalā pabhuti yāva kesaggā bhagavato rūpasampattiṃ disvā puna taṃ bhagavato passe ṭhitaṃ nimmitarūpañca disvā "aho ayaṃ itthī rūpavatī"ti attano rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi, tato bhagavā taṃ itthiṃ vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasavassuddesikoyeva sobhati, na tato uddhaṃ, atha tassā rūpaparihāniṃ disvā nandāya tasmiṃ rūpe chandarāgo tanuko ahosi. Tato bhagavā avijāyanavaṇṇaṃ, 3- sakiṃ vijāyanavaṇṇaṃ, 4- majjhimitthivaṇṇaṃ, mahallakitthivaṇṇanti 5- evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyanaṃ tilakāhatagattaṃ @Footnote: 1 cha.Ma. appasīdanto 2 ka. bhikkhusaṃghassa @3 cha.Ma. avijātavaṇṇā 4 cha.Ma. vijātavaṇṇaṃ 5 cha.Ma. mahitthivaṇṇā

--------------------------------------------------------------------------------------------- page275.

Katvā dassetvā passamānāyeva nandāya tassā maraṇaṃ uddhumātakādibhedaṃ kākādīhi samparivāretvā vijjhamānaṃ 1- duggandhajegucchapaṭikūlabhāvañca dassesi. Nandāya taṃ mātugāmaṃ 2- disvā "evameva 3- mamapi aññesampi sabbasādhāraṇo ayaṃ kāyo"ti 4- aniccasaññā saṇṭhāti, 5- tadanusārena ca dukkhānattasaññāpi, tayo bhavā ādittamiva agāraṃ appaṭisaraṇaṃ 6- hutvā upaṭṭhahiṃsu. Atha bhagavā "kammaṭṭhāne pakkhantaṃ nandāya cittan"ti ñatvā tassā sappāyavasena imā gāthāyo abhāsi:- "āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ. 7- Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ dhātuyo 8- suññato passa mā lokaṃ punarāgamā 9- bhave chandaṃ virājetvā upasantā carissasī"ti. Gāthāpariyosāne nandā sotāpattiphale patiṭṭhāsi. Athassā bhagavā uparimaggādhigamanatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttaṃ abhāsi. Ayaṃ tāvassa ekā uppatti. Bhagavati pana rājagahe viharante vā sā cīvarakkhandhake 10- vitthārato vuttasamuṭṭhānāya sālavatiyā gaṇikāya dhītā jīvakassa kaniṭṭhā sirimā nāma mātu accayena taṃ ṭhānaṃ labhitvā "akkodhena jine kodhan"ti imissā gāthāya vatthumhi puṇṇaseṭṭhidhītaraṃ avamaññitvā bhagavantaṃ khamāpentī dhammadesanaṃ sutvā @Footnote: 1 cha.Ma. khajjamānaṃ 2 cha.Ma. kamaṃ 3 cha.Ma. evamevaṃ @4 cha.Ma.,i. kamoti 5 cha.Ma. saṇṭhāsi 6 cha.Ma. appaṭisaraṇā @7 khu.therī. 26/19/435 8 dhātuso @9 cha.Ma. punarāgami 10 vi.mahā. 5/326/123

--------------------------------------------------------------------------------------------- page276.

Sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccampi ca kātuṃ asakkonto nirāhāro nipajjīti dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathānipanneyeva sirimā kālaṃ katvā yāmabhavane suyāmassa devī ahosi. Atha tassā sarīrassa aggikiccaṃ nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya bhagavā bhikkhusaṃghaparivuto agamāsi tampi bhikkhuṃ ādāya, tathā nāgarā 1- ca rājā ca. Tattha manussā bhaṇanti "pubbe sirimāya aṭṭhuttarasahassenapi dassanaṃ dullabhaṃ, taṃ dānajja kākaṇikāyāpi daṭṭhukāmo natthī"ti. Sirimāpi devakaññā pañcahi rathasatehi parivutā tatra agamāsi. Tatrāpi bhagavā sannipatitānaṃ dhammadesanatthaṃ imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ "passa cittakataṃ bimban"ti 2- imañca dhammapadagāthaṃ abhāsi. Ayamassa dutiyā uppatti. [195] Tattha caraṃ vāti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena gacchanto vā. Yadi yā tiṭṭhanti tasseva ussāpanābhāvena tiṭṭhanto vā. Nisinno vā uda vā sayanti tasseva heṭṭhimabhāgasamiñjanauparimabhāgasamussāpanabhāvena nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretīti tāni tāni pabbāni samiñjeti ca pasāreti ca. Esā kāyassa iñjanāti sabbāpesā imasseva saviññāṇakakāyassa iñjanā calanā phandanā, natthettha añño koci caranto vā pasārento vā, apica kho pana "carāmī"ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa gantabbadisābhimukho abhinīhāro hoti, desantaruppannabhāvoti 3- attho. Tena "caran"ti vuccati. Tathā "tiṭṭhāmī"ti citte uppajjante @Footnote: 1 ka. mahājano 2 khu.dha. 25/147/43 @3 cha.Ma.,i. desantare rūpantarapātubhāvo

--------------------------------------------------------------------------------------------- page277.

Taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa samussāpanaṃ hoti, uparūpariṭṭhānena rūpapātubhāvoti attho. Tena "tiṭṭhan"ti vuccati. Tathā "nisīdāmī"ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa heṭṭhimabhāgasamiñjanaṃ purimabhāgasamussāpanaṃ ca hoti, tathābhāvena rūpapātubhāvoti attho. Tena "nisinno"ti vuccati. Tathā "sayāmī"ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvoti attho. Tena "sayan"ti vuccati. Evañcāyamāyasmā 1- yo koci itthannāmo caraṃ vā tiṭṭhaṃ vā nisinno vā uda vā 2- sayaṃ yametaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ samiñjanappasāraṇavasena samiñjeti pasāretīti vuccati, tampi yasmā samiñjanappasāraṇacitte uppajjamāne yathāvutteneva nayena hoti, tasmā esā kāyassa iñjanā, natthettha añño koci, suññamidaṃ kenaci carantena vā pasārentena vā sattena vā puggalena vā, kevalaṃ pana:- cittanānattamāgamma nānattaṃ hoti vāyuno vāyunānattato nānā hoti kāyassa iñjanāti ayamettha paramattho. Evametāya gāthāya bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena 3- kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpathaparivattanaṃ karīyati, tasmā "caraṃ vā"tiādīhi iriyāpathapaṭicchannaṃ dukkhalakkhaṇaṃ dīpeti, tathā caraṇakāle ṭhānādīnamabhāvato sabbametaṃ caraṇādibhedaṃ "esā kāyassa iñjanā"ti bhaṇanto @Footnote: 1 Sī. evañca yasmā 2 cha.Ma. ciraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā @3 ka. viharati yogena

--------------------------------------------------------------------------------------------- page278.

Santatipaṭicchannaṃ aniccalakkhaṇaṃ tāya 1- sāmaggiyā pavattāya "esā kāyassa iñjanā"ti ca attapaṭikkhepena bhaṇanto attasaññāghanapaṭicchannaṃ anattalakkhaṇaṃ dīpeti. [196] Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna saviññāṇakāviññāṇakaasubhadassanatthaṃ "aṭṭhinhārūhi saṃyuttoti 2- ārabhi. Tassattho:- yassa cesā kāyassa iñjanā, svāyaṃ kāyo visuddhimagge dvattiṃsākāravaṇṇanāya vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi 3- tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhinhārūhi saṃyuttoti, 4- tattheva pakāsitena aggapādaṅgulitacādinā tacena ca navapesisatappabhedena ca maṃsena avalittattā tacamaṃsāvalepano paramaduggandhajegucchapaṭikūloti veditabbo. Kimettha veditabbaṃ siyā, yadi esā yā sā majjhimassa purisassa sakalasarīrato saṅkaḍḍhitā badaraaṭṭhippamāṇā bhaveyya, tāya makkhikāpattasukhumacchaviyā nīlādiraṅgajātena gehabhitti viya paṭicchanno na bhaveyya, ayaṃ pana evaṃ sukhumāyapi chaviyā kāyo paṭicchanno paññācakkhuvirahitehi bālaputhujjanehi yathābhūtaṃ na dissati. Chavirāgarañjito hissa paramajegucchapaṭikūlasaṅkhāto tacopi tacapaliveṭhitaṃ yantaṃ pabhedato:- "navapesisatā maṃsā avalittā kaḷevare nānākimikulākiṇṇaṃ mīḷhaṭṭhānaṃva pūtikā"ti evaṃ vuttamaṃsasatampi, 5- maṃsāvalittā ye te:- "nava nhārusatā honti byāmamatte kaḷevare bandhanti aṭṭhisaṅghātaṃ agāramiva valliyā"ti. @Footnote: 1 cha.Ma. tāya tāya 2 cha.Ma. aṭṭhinahārusaṃyutto @3 ka. saddhiṃ adhikehi 4 cha.Ma. itisaddo na dissati @5 cha.Ma. vuttaṃ navamaṃsasatampi

--------------------------------------------------------------------------------------------- page279.

Tepi nhārusamoṭhitāni 1- paṭipāṭiyā avatthitāni 2- pūtiduggandhāni tīṇi saṭṭhādhikāni aṭṭhisatānipi yathābhūtaṃ na dissanti yato anādiyitvā taṃ makkhikāpattasukhumacchaviṃ. Yāni panassa 3- chavirāgarattena tacena paliveṭhitattā sabbalokassa apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuciduggandhajegucchanīyapaṭikūlāni, tānipi paññācakkhunā paṭivijjhitvā evaṃ passitabbo "antapūro udarapūro .pe. Pittassa ca vasāya cā"ti [197] Tattha antassa pūro antapūro. Udarassa pūro udarapūro. Udaranti ca udariyassetaṃ adhivacanaṃ, tañhi ṭhānanāmena "udaran"ti. Vuttaṃ. Yakanapeḷassāti yakanapiṇḍassa. Vatthinoti muttassa. Ṭhānūpacārena panetaṃ "vatthī"ti vuttaṃ. Pūroti adhikāro, tasmā yakanapeḷassa pūro vatthino pūroti evaṃ yojetabbaṃ. Esa nayo hadayādīsu. 4- Sabbāneva cetānipi antādīni vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca visuddhimagge vuttanayavaseneva veditabbāni. [199-200] Evaṃ bhagavā "na kiñcettha ekampi gayhūpagaṃ muttāmaṇisadisaṃ atthi, aññadatthu asuciparipūro cāyaṃ 5- kāyo"ti abbhantarakuṇapaṃ dassetvā idāni tameva abbhantarakuṇapaṃ bahi nikkhamanakuṇapena pākaṭaṃ katvā dassento pubbe vuttañca saṅgaṇhitvā "athassa navahi sotehī"ti gāthādvayamāha. Tattha athāti pariyāyantaranidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ passāti vuttaṃ hoti. Assāti imassa kāyassa. Navahi sotehīti @Footnote: 1 Sī.,i. nhārusamotthatāni, cha.Ma. nhārusamuṭṭhitāni @2 cha.Ma. avaṭṭhitāni 3 ka. makkhikāpattasukhumacchaviyā paṭicchannassa @4 hadayassātiādīsu 5 cha.Ma. asuciparipūrovāyaṃ

--------------------------------------------------------------------------------------------- page280.

Ubhoakkhicchiddakaṇṇacchiddanāsaṅchiddamukhavaccamaggapassāvamaggehi. Asuci savatīti sabbalokapākaṭanānappakāraparamaduggandhajegucchaasuciyeva savati sandati paggharati, na aññaṃ kiñci agarucandanādigandhajātaṃ vā maṇimuttādiratanajātaṃ vā. Sabbadāti tañca kho sabbadā rattimpi divāpi pubbaṇhepi sāyanhepi tiṭṭhatopi gacchatopīti. Kintaṃ asucīti ce? "akkhimhā akkhigūthako"tiādi. Etassa hi dvīhi akkhicchiddehi apanītatacamaṃsasadiso akkhigūthako, kaṇṇacchiddehi rajojallasadiso kaṇṇagūthako, nāsacchiddehi pubbasadisā siṅghānikā savati, mukhena ca vamati, kiṃ vamatīti ce? ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatīti adhippāyo. Semhaṃ cāti na kevalaṃ pittaṃ, yampi taṃ udarapaṭale ekapatthapūrappamāṇaṃ semhaṃ tiṭṭhati, tampi ekadā vamati. Taṃ panetaṃ vaṇṇādito visuddhimagge 1- vuttanayena veditabbaṃ. "semhaṃ cā"ti casaddena semhañca aññañca evarūpaṃ udariyalohitādiasuciṃ vamatīti dasseti. Evaṃ sattahi dvārehi asucivamanaṃ dassetvā kālaññū ca puggalaññū ca parisaññū ca bhagavā taduttari dve dvārāni visesavacanena anāmasitvā aparena pariyāyena sabbasmāpi kāyā asucisavanaṃ dassento āha "kāyamhā sedajallikā"ti. Tattha sedajallikāti sedo ca loṇapaṭalamalabhedā jallikā ca, tassa "savati sabbadā"ti iminā saddhiṃ sambandho. [201] Evaṃ bhagavā yathā nāma bhatte paccamāne taṇḍulamalañca udakamalañca 2- pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati, tathāpi 3- asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ uṭṭhahitvā "akkhimhā akkhigūthako"tiādinā bhedena nikkhamantaṃ akkhiādīni makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā @Footnote: 1 visuddhi. 1/234 (syā) 2 Sī. taṇḍulañca ukkhalimalañca @3 cha.Ma. pisaddo na dissati

--------------------------------------------------------------------------------------------- page281.

Idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ ativisiṭṭhabhāvato paccentā vandaneyyānampi vandanaṃ na karonti, tassāpi nissāratāya asucitāya cassa asucibhāvaṃ dassento "athassa susiraṃ sīsan"ti imaṃ gāthamāha. Tattha susiranti chiddaṃ. Matthaluṅgassa pūritanti dadhibharitaalābukaṃ viya matthaluṅgabharitaṃ. Tañca panetaṃ matthaluṅgaṃ visuddhimagge vuttanayeneva veditabbaṃ. Subhato naṃ maññati bāloti tametaṃ evaṃ nānāvidhakuṇapabharitaṃ kāyampi duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpanti tīhipi taṇhādiṭṭhimānamaññanāhi maññati. Kasmā? yasmā avijjāya purakkhato catusaccapaṭicchādakena mohena purakkhato codito pavattito, "evaṃ ādiya, evaṃ abhinivisa, evaṃ maññāhī"ti gāhitoti adhippāyo. Passa yāva aniṭṭhakāraṇā 1- avijjāti. [202] Evaṃ bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni aviññāṇakavasena dassetuṃ, yasmā vā cakkavattiraññopi kāyo yathāvuttakuṇapabharitoyeva hoti, tasmā sabbappakārehi 2- sampattibhavesu 3- asubhaṃ dassetvā idāni vipattibhave dassetuṃ "yadā ca so mato setī"ti gāthamāha. Tassattho:- svāyamevaṃvidho kāyo yadā āyuusmāviññāṇāpagamena mato vātabharitabhastā viya uddhumātako vaṇṇaparibhedena vinīlako susānamhi niratthaṃva kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha "na dānissa puna uṭṭhānaṃ bhavissatī"ti ekaṃsatoyeva anapekkhā honti ñātayo. Tattha matoti aniccataṃ dasseti, setīti nirīhakattaṃ. Tadubhayena ca jīvitabalamadappahāne niyojeti. @Footnote: 1 cha.Ma. anatthakarā cāyaṃ, i. anatthakaraṇā @2 Sī. sabbappakārepi, cha.Ma. sabbappakārenapi 3 cha.Ma. sampattibhave

--------------------------------------------------------------------------------------------- page282.

Uddhumātakoti saṇṭhānavipattiṃ dasseti. Vinīlakoti chavirāgavipattiṃ. Tadubhayena ca rūpamadappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddhoti gahetabbābhāvaṃ dasseti. Susānasminti anto adhivāsetumanarahaṃ jigucchanīyabhāvaṃ. Tadubhayenapi "maman"ti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā honti ñātayoti paṭikiriyābhāvaṃ dasseti. Tena ca parivāramadappahāne niyojeti. [203] Evamimāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā idāni paribhinnavasenāpi dassetuṃ "khādanti nan"ti gāthamāha. Tattha ye caññeti ye caññepi kākakulalādayo kuṇapabhakkhā pāṇino santi, tepi naṃ khādantīti attho. Sesamuttānameva. [204] Evaṃ "caraṃ vā"tiādinā nayena suññatakammaṭṭhānavasena, "aṭṭhinhārūhi saṃyutto"tiādinā saviññāṇakāsubhavasena, "yadā ca so mato setī"tiādinā aviññāṇakāsubhavasena kāyaṃ dassetvā evaṃ niccasukhattabhāvasuññe ekantaasubhe cāpi kāyasmiṃ "subhato naṃ maññati bālo, avijjāya purakkhato"ti iminā bālassa vuttiṃ pakāsetvā avijjāmukhena ca vaṭṭaṃ dassetvā idāni tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ "sutvāna buddhavacanan"ti ārabhi. Tattha sutvānāti yoniso nisāmetvā. Buddhavacananti kāyavicchandanakaraṃ buddhavacanaṃ. Bhikkhūti sekkho vā puthujjano vā. Paññāṇavāti paññāṇaṃ vuccati vipassanā aniccādippakāresu pavattattā, tāya samannāgatoti attho. Idhāti sāsane. So kho naṃ parijānātīti so imaṃ kāyaṃ tīhi pariññāhi parijānāti. Kathaṃ? yathā nāma kusalo vāṇijo idañcidañcāti bhaṇḍaṃ oloketvā

--------------------------------------------------------------------------------------------- page283.

"ettakeneva 1- gahite ettako nāma udayo bhavissatī"ti tulayitvā tathā katvā puna saudayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evameva 2- "aṭṭhinhāruādayo ime kesalomādayo cā"ti ñāṇacakkhunā olokento ñātapariññāya parijānāti, "aniccā ete dhammā dukkhā anattā"ti tulayanto tīraṇapariññāya parijānāti, evaṃ tīretvā 3- ariyamaggaṃ pāpuṇanto tattha chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇakaasubhavasena vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya, arahattamaggena tato chandarāgaṃ avakaḍḍhitvā 4- taṃ pajahanto pahānapariññāya parijānāti. Kasmā so evaṃ parijānātīti ce? yathābhūtañhi passati, yasmā yathābhūtaṃ Passatīti attho. "paññāṇavā"tiādinā eva ca etasmiṃ atthe siddhe yasmā buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭopāyaṃ kāyo assutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ ito bāhirānaṃ evaṃ daṭṭhumasamatthataṃ ca dassetuṃ "sutvāna buddhavacanan"ti āha. Nandābhikkhuniṃ tañca vipallatthacittaṃ bhikkhu ārabbha desanāpavattito aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca "bhikkhū"ti āha. [205] Idāni "yathābhūtañhi passatī"ti ettha yathā passanto yathābhūtaṃ passati, taṃ dassetuṃ āha "yathā idaṃ tathā etaṃ, yathā etaṃ tathā idan"ti. Tassattho:- yathā idaṃ saviññāṇakāsubhamāyuusmāviññāṇānaṃ anapagamā carati tiṭṭhati nisīdati sayati, tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe @Footnote: 1 cha.Ma. ettakena @2 cha.Ma. evamevaṃ 3 cha.Ma. tīrayitvā 4 cha.Ma. apakaḍḍhitvā

--------------------------------------------------------------------------------------------- page284.

Tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati na tiṭṭhati na nisīdati na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ etarahi na susāne mataṃ seti, na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne seti, uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi gamissatīti. Tattha yathā idaṃ tathā etanti attanā matassa sarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ samaṃ karoti, taṃ pajānanto ubhayattha mohaṃ pajahati. Evaṃ yathābhūtadassanena pubbabhāgeyeva akusalamūlappahānaṃ sodhetvā 1- yasmā ettha 2- paṭipanno bhikkhu anupubbena arahattamaggaṃ patvā sabbacchandarāgaṃ virājetuṃ samattho hoti, tasmā āha "ajjhattañca bahiddhā ca, kāye chandaṃ virājaye"ti. Evaṃ paṭipanno bhikkhu anupubbenāti pāṭhaseso. [206] Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha "../../bdpicture/chandarāgaviratto so"ti. Tassattho:- bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā "../../bdpicture/chandarāgaviratto"ti ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāravūpasamanato santiṃ taṇhāsaṅkhātavānābhāvato nibbānaṃ cavanābhāvato accutanti saṃvaṇṇitaṃ padamajjhagāti ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale ṭhito chandarāgaviratto nāma hoti, vuttappakārañca padamajjhagāti veditabbo. Tena "idamassa pahīnaṃ, idañcānena laddhan"ti dīpeti. @Footnote: 1 cha.Ma.,i. sādhetvā 2 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page285.

[207-208] Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ pamādavihāraṃ garahanto "dipādakoyan"ti 1- gāthādvayamāha. Tattha kiñcāpi apādakādayopi kāyā asucīyeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā, yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na tveva manussakāyo, tasmā asucitarabhāvamassa 2- dassentopi "dipādako"ti 3- āha. Ayanti manussakāyaṃ dasseti. Duggandho parihīratīti 4- duggandho samāno pupphagandhādīhi 5- abhisaṅkharitvā parihīrati. Nānākuṇapparipūroti kesādianekappakāra- kuṇapabharito. Vissavanto tato tatoti pupphagandhādīhi paṭicchādetuṃ ghaṭentānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghānikādīni, lomakūpehi ca sedajallikaṃ vissavantoyeva. Tattha dāni passatha:- etādisena kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave taṇhādiṭṭhimānamaññanāhi "ahan"ti vā "maman"ti vā "nicco"ti vātiādinā nayena yo uṇṇamituṃ maññeyya, paraṃ vā jātiādīhi avajāneyya attānaṃ uccaṭṭhāne ṭhapento, kimaññatra adassanā ṭhapetvā ariyamaggena ariyasaccadassanābhāvaṃ kimaññaṃ tassa evaṃ uṇṇamāvajānanakāraṇaṃ siyāti. Desanāpariyosāne nandā bhikkhunī saṃvegamāpādi "aho vata re ahaṃ bālā, yā maṃyeva ārabbha evaṃ vividhadhammadesanāpavattakassa bhagavato upaṭṭhānaṃ nāgamāsin"ti. Evaṃ saṃviggā ca tameva dhammadesanaṃ samannāharitvā teneva @Footnote: 1 cha.Ma. dvipādakoyanti @2 cha.Ma. asucitarabhāvamassa 3 cha.Ma. dvipādakoti @4 Ma. parihāratīti 5 cha.Ma. pupphagandhādīhi

--------------------------------------------------------------------------------------------- page286.

Kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya vijayasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 28 page 272-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6424&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6424&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7510              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]