ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         2. Dhaniyasuttavaṇṇanā
       [18] Pakkodanoti dhaniyasuttaṃ. Kā uppatti? bhagavā sāvatthiyaṃ viharati,
tena samayena dhaniyo gopo mahiyā tīre paṭivasati. Tassāyaṃ pubbayogo:-
kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase
saṃghassa vīsati salākabhattāni adāsi, so tato cuto devesu uppanno. Evaṃ
devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe
pabbataraṭṭhaṃ nāma atthi, tattha dhammakoraṇḍaṃ 1- nāma nagaraṃ, tasmiṃ nagare
seṭṭhiputto hutvā nibbatto 2- goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni
gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma
nibaddhavāsino na honti, vassike cattāro māse thale vasanti, avasesaṭṭhamāse
yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ
vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ
phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato
mahāmahicceva saṅkhaṃ gatā 3- sandamānā puna samuddasamīpe samāgantvā pavattā,
yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ
māpetvā vāsaṃ kappesi. Tassa satta puttā satta dhītaro satta suṇisā aneke
ca kammakarā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni
rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena 4-
vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni
nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā
udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti.
       Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle
antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante
udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā
@Footnote: 1 Sī. dhammakoṇḍaṃ  2 cha.Ma. abhinibbatto  3 cha.Ma. gantvā
@4 Sī., Ma. thalasamīpe dvārena
Vacchasālāyo māpetvā tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate
sabbesu puttadārakammakaraporisesu samāniyesu 1- jātesu nānappakāre khajjabhojje
paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā
vacchasālāsu vacche saṇṭhāpetvā 2- gunnaṃ catuddisā dhūmaṃ kārāpetvā sabbaṃ
parijanaṃ bhojāpetvā sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā
sayaṃ khīrena bhattaṃ bhuñjitvā mahāsayane sayanto attano sirisampattiṃ disvā
tuṭṭhacitto hutvā aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ
udānesi
               "pakkodano duddhakhīrohamasmi (iti dhaniyo gopo)
                anutīre mahiyā samānavāso
                channā kuṭi āhito gini
                atha ce patthayasī pavassa devā"ti.
     Tatrāyaṃ atthavaṇṇanā:- pakkodanoti siddhabhatto. Duddhakhīroti gāvo
duhitvā gahitakhīro. Ahanti attānaṃ nidasseti, asmīti attano tathābhāvaṃ.
Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho.
Niddese pana "itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo
byañjanasiliṭṭhatā padānupubbatāmetan"ti 3- evamassa attho vaṇṇito, sopi
idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa
evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo
iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā.
      Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni
thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādianugāmikadhanaṃ
khettavatthuārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi, hiraññasuvaṇṇādito
saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena
bahūpakāraṃ taṃ sandhāya "natthi gosamitaṃ dhanan"ti 4- evaṃ visesitaṃ godhanaṃ,
@Footnote: 1 Sī. samāhitesu  2 Sī. bandhāpetvā  3 khu.cūḷa. 30/59/8 (syā) 4 saṃ.sa. 15/13/7
Tena samannāgatattā dhaniyo, gunnaṃ pālanato goPo. Yo hi attano gāvo
pāleti, so "gopo"ti vuccati. Yo paresaṃ vetanena kaṭo hutvā, so gopālako.
Ayaṃ pana attanoyeva, tena gopoti vutto.
      Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena
anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho.
Tenāha "samānavāso"ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā.
Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi.
Tesu tesu ṭhānesu aggi "ginī"ti voharīyati. Atha ce patthayasīti idāni yadi
icchasīti vuttaṃ hoti. Pavassāti siñca pagghara, udakaṃ muñcāti attho. Devāti
meghaṃ ālapati ayaṃ tāvettha padavaṇṇanā.
      Ayaṃ pana atthavaṇṇanā:- evamayaṃ dhaniyo gopo attano sayanaghare
mahāsayane nipanno meghatthanitaṃ sutvā "pakkodanohamasmī"ti bhaṇanto
kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti, "duddhakhīrohamasmī"ti
bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca, "anutīre mahiyā"ti nivāsanaṭṭhāna-
sampattiṃ, "samānavāso"ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ,
"../../bdpicture/channā kuṭī"ti kāyadukkhāpagamapaṭighātaṃ. "āhito ginī"ti yasmā gopālakā
parikkhepadhūmadāruaggivasena tayo aggī karonti, te ca tassa gehe sabbe
katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya "āhito ginī"ti bhaṇanto
vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi
gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāruaggiṃ sandhāya gopālakānaṃ
sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā
vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha "atha ce
patthayasī pavassa devā"ti.
       [19] Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya
sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ
Viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca
pajāpatiñcassa "ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi,
ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena
vinassissantī"ti taṃkhaṇaññeva sāvatthito satta yojanasatāni dhaniyassa nivāsanaṭṭhānaṃ
ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ
bhāsatiyeva, na niṭṭhāpeti, bhagavati gatepi bhāsati. Bhagavā ca taṃ sutvā "na ettakena
santuṭṭhā vā vissaṭṭhā vā honti, evaṃ pana hontī"ti dassetuṃ:-
               "akkodhano vigatakhilohamasmi (iti bhagavā)
                anutīre mahiyekarattivāso
                vivaṭā kuṭi nibbuto gini
                atha ce patthayasī pavassa devā"ti
imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi "pakkodano"ti,
"akkodhano"ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni
viya, byañjanaṃ panettha kiñci 1- sametīti byañjanasabhāgāni honti. Tattha
purimagāthāya sadisapadānaṃ vuttanayenevattho veditabbo.
      Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā:- akkodhanoti
akujjhanasabhāvo. Yo hi so pubbe vuttappakāraāghātavatthusambhavo kodho
ekaccassa parittopi 2- uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca
tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco
pharusaṃ vatthukāmo hanucalanamattaṃ 3- karoti, aparo tato balavatarena pharusaṃ bhaṇati,
aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi,
aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena
daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā
pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti,
ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti
@Footnote: 1 cha.Ma. kiñci kiñci   2 cha.Ma. suparittopi    3 cha.Ma. hanusañcalanamattaṃ
Sīhaladīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto
hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato,
tasmā bhagavā "akkodhanohamasmī"ti āha.
      Vigatakhiloti apagatakhilo. Ye hi te cittathaddhabhāvena 1- pañca cetokhilā
vuttā, yehi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse
vassantepi deve sassāni na ruhanti, evameva saddhammassavanādikusalahetuvasse
vassantepi kusalaṃ na ruhati, te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā,
tasmā bhagavā "vigatakhilohamasmī"ti āha.
      Ekarattiṃ vāso assāti ekarattivāso. Yathā hi dhaniyo tattha
cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi
taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā "ekarattivāso"ti
āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ
atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi
vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati, idha pana kaṭṭhādīni
paṭicca gehanāmikā kuṭi viya aṭṭhiādīni paṭicca saṅkhyaṃ gatattā "kuṭī"ti
vutto. Yathāha:-
          "seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca mattikañca
      paṭicca  tiṇañca paṭicca ākāso parivārito  agārantveva  saṅkhyaṃ
      gacchati,  evameva kho āvuso aṭṭhiñca paṭicca  nhāruñca  paṭicca
      maṃsañca paṭicca cammañca  paṭicca  ākāso  parivārito  rūpantveva
      saṅkhyaṃ gacchatī"ti. 2-
      Cittamakkaṭassa nivāsato vā kuṭi. Yathāha:-
        "aṭṭhikakalakuṭī cesā       makkaṭāvasatho iti
         makkaṭo pañcadvārāyaṃ     kuṭikāyaṃ pasakkiya
         dvārena anupariyāti      ghaṭṭayanto punappunan"ti. 3-
@Footnote: 1 cha.Ma. cittabandhabhāvena    2 Ma.mū. 12/306/269    3 khu. thera. 26/125/289
      Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ
rāgādikilesavassaṃ ativassati. Yathāha:-
        "../../bdpicture/channamativassati           vivaṭaṃ nātivassati
         tasmā channaṃ vivaretha      evaṃ taṃ nātivassatī"ti. 1-
      Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi
"yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca
ativassanti, yo pana na paṭicchādeti, tassa nātivassantī"ti imaṃ atthaṃ
paṭicca vuttā. Theragāthāyaṃ "yassa rāgādicchadanamatthi, tassa puna iṭṭhārammaṇādīsu
rāgādisambhavato channamativassati. Yo vā uppanne kilese adhivāseti. Tasseva
adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati,
yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā,
tassa nātivassatī"ti. Ayamattho idhādhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ
yathāvutteneva nayena viddhaṃsitaṃ, tasmā "vivaṭā kuṭī"ti āha. Nibbutoti
upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ.
Yathāha "ādittaṃ rāgagginā"ti 2- vitthāro. So aggi bhagavato bodhimūleyeva
ariyamaggasalilasekena nibbuto, tasmā "nibbuto ginī"ti āha.
      Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva
paribhāsati ovadati anusāsati. Kathaṃ? "akkodhano"ti hi vadamāno dhaniya tvaṃ
pakkodanohamasmī"ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo,
dhanaparikkhayo ca anurakkhaṇādīsu dukkhapadaṭṭhānaṃ, 3- evaṃ sante dukkheneva
tuṭṭho hosi, ahaṃ pana "akkodhanohamasmī"ti tussanto sandiṭṭhikasamparāyikadukkhā-
bhāvena tuṭṭho homīti dīpeti. "vigatakhilo"ti vadamāno tvaṃ "duddhakhīrohamasmī"ti
tussanto akatakiccova "katakiccohamasmī"ti mantvā tuṭṭho, ahaṃ
pana "vigatakhilohamasmī"ti tussanto katakiccova tuṭṭho homīti dīpeti. "anutīre
@Footnote: 1 vi.pa. 8/339/315, khu.u. 25/45/170. khu. thera. 26/447/337 2 vi. mahā. 4/44/45
@3 Sī. ajjanarakkhaṇādipadaṭṭhānaṃ, cha.Ma. ārakkhādidukkhapadaṭṭhāno
Mahiyekarattivāso"ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussato
catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṃsaggena 1- hoti, so ca
dukkhaṃ, 2- evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti
tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṃsaggābhāvena hoti,
āvāsasaṃsaggābhāvo ca sukhanti sukheneva tuṭṭho homīti dīpeti.
       "vivaṭā kuṭī"ti vadamāno tvaṃ channā kuṭīti tussanto, channagehatāya
tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati,
yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi,
evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana "vivaṭā kuṭī"ti
tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho, evañca me vivaṭāya
kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi
vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho
homīti dīpeti. "nibbuto ginī"ti  vadamāno tvamāhito ginīti tussanto
akatūpaddavanivāraṇova katūpaddavanivāraṇohamasmīti mantvā tuṭṭho, ahaṃ pana
nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇattāyeva
tuṭṭhoti dīpeti. "atha ce patthayasi pavassa devā"ti vadamāno evaṃ
vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ mādisānaṃ 3- etaṃ vacanaṃ sobhati,
atha ce patthayasi, pavassa deva, na no tayā vassantena vā avassantena
vā 4- vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti.
Tasmā yaṃ vuttaṃ "evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ
aññāpadeseneva paribhāsati ovadati anusāsatī"ti, taṃ sammadeva vuttanti.
      [20] Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo "ko ayaṃ
gāthaṃ bhāsatī"ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo
aparampi gāthaṃ āha "andhakamakasā"ti. Tattha andhakāti kāḷamakkhikānaṃ 5-
@Footnote: 1 cha.Ma. āvāsasaṅgena   2 cha.Ma. dukkho   3 cha.Ma. amhādisānaṃ
@4 cha.Ma. tayi vassante vā avassante vā    5 Sī. kāṇamakkhikānaṃ
Adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi.
Kaccheti dve kacchāti dve kacchā nadīkaccho ca pabbatakaccho ca, idha
nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti
vātavuṭṭhiādayo anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāmi. Idha pana
vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha
dhaniyo ye andhakamakasā sannipatitvā ruhire 1- pivantā muhutteneva gāvo
anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca
sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ. Kacche ruḷhatiṇacaraṇena
addhānagamanaparissamābhāvaṃ vatvā kilamathābhāvañca 2- dīpento "yathā aññesaṃ
gāvo andhakamakasasamphassehi dissamānā 3- addhānagamanena kilantā khudāya
milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana
gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhattuṃ vā vassavuṭṭhiṃ 4- saheyyun"ti
dīpeti.
      [21] Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ dīsvā
kullaṃ bandhitvā mahāmahiṃ taritvā taṃ kacchaṃ āgamma "ahaṃ suṭṭhu āgato,
nibbhayeva ṭhāne ṭhito"ti maññamāno evamāha, sabhaye eva ca so ṭhāne
ṭhito, tasmā tassa āgamanaṭṭhānā attano āgamanaṭṭhānaṃ uttaritarañca
paṇītatarañca vaṇṇento "baddhāsi bhisī"ti imaṃ gāthaṃ abhāsi atthasabhāgaṃ
no byañjanasabhāgaṃ.
      Tattha bhisīti pattharitvā puthulaṃ katvā baddho kullo vuccati loke,
ariyassa pana dhammavinaye ariyamaggassetaṃ adhivacanaṃ. Ariyamaggo hi:-
         maggo pajjo patho pantho    añjasaṃ vaṭumāyanaṃ
         nāvā uttarasetu ca        kullo ca bhisi saṅkamo 5-
         addhānaṃ pabhavo ceva        tattha tattha pakāsito.
@Footnote: 1 Sī. ruhiraṃ, cha.Ma. rudhire    2 cha.Ma. khudākilamathābhāvañca   3 Sī. rissamānā
@4 cha.Ma. vuṭaṭhimpi           5 khu. cūḷa. 30/568/277 (syā)
      Imāyapi gāthāya bhagavā purimanayeneva taṃ ovadanto imaṃ atthaṃ āhāti
veditabbo:- dhaniya tvaṃ kullaṃ bandhitvā mahiṃ taritvā imaṃ ṭhānamāgato,
punapi ca te kullo bandhitabbo eva bhavissati, nadī ca taritabbā, na cetaṃ
ṭhānaṃ khemaṃ. Mayā pana ekacitte maggaṅgāni samodhānetvā ñāṇabandhanena baddhā
ahosi bhisi, sā ca sattattiṃsabodhipakkhiyadhammaparipuṇṇatāya ekarasabhāvamanugatattā 1-
aññamaññaṃ anativattanena puna bandhitabbappayojanābhāvena devamanussesu kenaci
mocetuṃ asakkuṇeyyatāya ca susaṅkhatā, tāya camhi tiṇṇo pubbe patthitatīrappadesaṃ
gato. Gacchantopi ca na sotāpannādayo viya kañcideva padesaṃ gato, atha kho
pāragato sabbāsavakkhayaṃ sabbadhammapāraṃ paramaṃ khemaṃ nibbānaṃ gato, tiṇṇoti vā
sabbaññutaṃ patto. Pāragatoti arahattaṃ patto. Kiṃ vineyya pāraṃ gatoti ce?
vineyya oghaṃ, kāmoghādicatubbidhaṃ oghaṃ taritvā atikkamma taṃ pāraṃ gatoti.
Idāni ca pana me puna taritabbābhāvato attho bhisiyā na vijjati, tasmā
mameva yuttaṃ vattuṃ "atha ce patthayasī pavassa devā"ti.
      [22] Tampi sutvā dhaniyo purimanayeneva "gopī mama assavā"ti imaṃ
gāthaṃ abhāsi. Tattha gopīti bhariyaṃ niddisati. Assavāti vacanakarā kiṃkārapaṭisāvinī.
Alolāti mātugāmo hi pañcahi lolatāhi lolo hoti āhāralolatāya
alaṅkāralolatāya parapurisalolatāya dhanalolatāya pādalolatāya. Tathā hi mātugāmo
bhattapūvasurādibhede āhāre lolatāya antamaso pārivāsikabhattampi bhuñjati,
hatthotāpakampi khādati, diguṇaṃ 2- dhanamanuppadatvāpi suraṃ pivati. Alaṅkāralolatāya
aññaṃ alaṅkāraṃ alabhamāno antamaso udakatelakenapi kese osaṇhetvā 3- mukhaṃ
parimajjati. Parapurisalolatāya antamaso puttenapi tādise padese pakkosiyamāno
paṭhamaṃ asaddhammavasena cintesi. Dhanalolatāya haṃsarājaṃ gahetvāna suvaṇṇā
parihāyatha. Pādalolatāya ārāmādigamanasīlo hutvā sabbaṃ dhanaṃ vināseti. Tattha
dhaniyo "ekāpi lolatā mayhaṃ gopiyā natthī"ti dassento "alolā"ti āha.
@Footnote: 1 cha.Ma. ekarasabhāvūpagatattā    2 Sī. dviguṇaṃ   3 cha.Ma. osaṇṭhetvā
      Dīgharattaṃ saṃvāsiyāti dīghaṃ kālaṃ saddhiṃ vasamānā komārabhāvato pabhuti
ekato vaḍḍhitā. Tena parapurise na jānātīti dasseti. Manāpāti evaṃ parapurise
ajānantī mameva manaṃ 1- allīyatīti dasseti. Tassā na suṇāmi kiñci pāpanti
"itthannāmena nāma saddhiṃ imāya hasitaṃ vā lapitaṃ vā"ti evaṃ tassā na
suṇāmi kañci aticāradosanti dasseti.
      [23] Atha bhagavā etehi guṇehi gopiyā tuṭṭhaṃ dhaniyaṃ ovadanto
purimanayeneva "cittaṃ mama assavan"ti imaṃ gāthaṃ abhāsi atthasabhāgaṃ byañjanasabhāgañca.
Tattha uttānāneva padāni. Ayaṃ pana adhippāyo:- dhaniya tvaṃ "gopī mama
assavā"ti tuṭṭho, sā pana te assavā bhaveyya vā na vā, dujjānaṃ paracittaṃ,
visesato mātugāmassa. Mātugāmaṃ hi kucchiyā pariharantāpi rakkhituṃ na sakkonti,
evaṃ durakkhacittattā eva na sakkā tumhādisehi itthī alolāti vā saṃvāsiyāti
vā manāpāti vā nippāpāti vā jānituṃ, mayhaṃ pana cittaṃ assavaṃ ovādapaṭikaraṃ,
mama vase vattati, nāhantassa vase vattāmi. So cassa assavabhāvo yamakapāṭihāriye
channaṃ vaṇṇānamaggidhārāsu ca udakadhārāsu ca pavattamānāsu sabbajanassa pākaṭo
ahosi. Agginimmāne hi tejokasiṇampi samāpajjitabbaṃ, udakanimmāne āpokasiṇaṃ.
Nīlādinimmāne nīlādikasiṇāni. Buddhānampi hi dve cittāni ekato
nappavattanti, ekameva pana assavabhāvena evaṃ vasavatti ahosi. Tañca kho pana
sabbakilesabandhanāpagamā vimuttaṃ, vimuttattā tadeva alolaṃ, na tava gopī.
Dīpaṅkarabuddhakālato ca pabhuti dānasīlādīhi dīgharattaṃ paribhāvitattā saṃvāsiyaṃ,
na tava gopī. Tadetaṃ anuttarena damathena damitattā sudantaṃ, sudantattā attano
vasena chadavāravisevanaṃ pahāya mameva adhippāyamanassa vasenānuvattanato manāpaṃ,
na tava gopī.
      Pāpaṃ pana me na vijjatīti iminā pana bhagavā tassa attano cittassa
pāpābhāvaṃ dasseti, dhaniyo viya gopiyā. So cassa pāpābhāvo na kevalaṃ
sammāsambuddhakāleyeva, ekūnattiṃsavassāni sarāgādikāle agāramajjhe vasantassāpi
@Footnote: 1 Sī. ayaṃ pāṭho na dissati
Veditabbo. Tadāpi hissa agāriyabhāvānurūpaṃ viññupaṭikuṭṭhaṃ kāyaduccaritaṃ vā
vacīduccaritaṃ vā manoduccaritaṃ vā na uppannapubbaṃ. Tato paraṃ māropi
chabbassāni anabhisambuddhaṃ, ekavassamabhisambuddhanti satta vassāni tathāgataṃ
anubandhi "appeva nāma vālagganitudanamattampissa pāpasamācāraṃ passeyyan"ti.
So adisvāva nibbinno imaṃ gāthaṃ abhāsi:-
        "satta vassāni bhagavantaṃ      anubandhiṃ padāpadaṃ
         otāraṃ nādhigacchissaṃ       sambuddhassa sirīmato"ti. 1-
      Buddhakālepi naṃ uttaramāṇavo satta māsāni anubandhi ābhisamācārikaṃ
daṭṭhukāmo. So kiñci vajjaṃ adisvāva parisuddhasamācāro bhagavāti gato. Cattāri
hi tathāgatassa arakkheyyāni. Yathāha:-
            "cattārimāni bhikkhave tathāgatassa arakkheyyāni. Katamāni cattāri,
        parisuddhakāyasamācāro bhikkhave tathāgato, natthi tathāgatassa kāyaduccaritaṃ,
        yaṃ tathāgato  rakkheyya  `mā  me  idaṃ  paro  aññāsī'ti, parisuddha-
        vacīsamācāro  .pe.   parisuddhamanosamācāro  .pe.   parisuddhājīvo
        bhikkhave tathāgato, natthi tathāgatassa micchājīvo,  yaṃ tathāgato rakkheyya
        `mā me idaṃ paro aññāsī"ti. 2-
      Evaṃ yasmā tathāgatassa cittassa na kevalaṃ sammāsambuddhakāle, pubbepi
pāpaṃ natthi eva, tasmā āha "pāpaṃ pana me na vijjatī"ti. Tassādhippāyo:-
mameva cittassa pāpaṃ na sakkā suṇituṃ, na tava gopiyā. Tasmā yadi etehi
guṇehi tuṭṭhena "atha ce patthayasī pavassa devā"ti vattabbaṃ, mayāvetaṃ vattabbanti.
        [24] Tampi sutvā dhaniyo taduttarimpi subhāsitarasāyanaṃ pivitukāmo
attano bhujissabhāvaṃ dassento āha "attavetanabhatohamasmī"ti. Tattha
attavetanabhatoti attaniyeneva ghāsacchādanena bhato, attanoyeva kammaṃ katvā
jīvāmi, na parassa vetanaṃ gahetvā parassa kammaṃ karomīti dasseti. Puttāti
@Footnote: 1 khu. su. 25/449/417           2 aṅ. sattaka. 23/55/84
Dhītaro ca puttā ca, te sabbe puttātveva ekajjhaṃ vuccanti. Samāniyāti
sannihitā avippavuṭṭhā. Arogāti nirābādhā, sabbeva ūrupāsībāhubalāti 1-
dasseti. Tesaṃ na suṇāmi kiñci pāpanti tesaṃ corāti vā paradārikāti vā
dussīlāti vā kiñci pāpaṃ na suṇomīti.
        [25] Evaṃ vutte bhagavā purimanayeneva dhaniyaṃ ovadanto imaṃ gāthaṃ
abhāsi "nāhaṃ bhatako"ti. Tatrāpi uttānatthāneva padāni. Ayaṃ pana adhippāyo:-
tvaṃ "bhujissohamasmī"ti mantvā tuṭṭho, paramatthato ca attano kammaṃ karitvā
jīvantopi dāso evāsi taṇhādāsattā, bhatakavādā ca na parimuccasi. Vuttañhetaṃ
"ūno loko atitto taṇhādāso"ti. 2- Paramatthato pana nāhaṃ bhatakosmi kassaci.
Ahañhi kassaci parassa vā attano vā bhatako na homi. Kiṃkāraṇā? yasmā
Nibbiṭṭhena carāmi sabbaloke. Ahañhi dīpaṅkarapādamūlato yāva bodhi, tāva
sabbaññutaññāṇassa bhatako ahosiṃ. Sabbaññutaṃ patto pana nibbiṭṭhanibbiso 3-
rājabhato viya, teneva nibbiṭṭhena sabbaññubhāvena lokuttarasamādhisukhena ca jīvāmi.
Tassa me idāni uttarikaraṇīyassa kataparicayassa vā abhāvato appahīnapaṭisandhikānaṃ
tādisānaṃ viya pattabbo koci attho bhatiyā na vijjati. "bhaṭiyā"tipi pāṭho.
Tasmā yadi bhujissatāya tuṭṭhena "atha ce patthayasī pavassa devā"ti vattabbaṃ,
mayāvetaṃ vattabbanti.
        [26] Tampi sutvā dhaniyo atittova subhāsitāmatena attano
pañcappakāragomaṇḍalaparipuṇṇabhāvaṃ dassento āha "atthi vasā"ti. Tattha vasāti
adamitavuḍḍhavacchakā. Dhenupāti dhenuṃ pivantā taruṇavacchakā, khīradāyikā vā
gāvo. Godharaṇiyoti gabbhiniyo. Paveṇiyoti vayappattā balibaddehi saddhiṃ
methunapatthanagāvo. Usabhopi gavampatīti yo gopālakehi pāto eva nhāpetvā
bhojetvā pañcaṅgulaṃ datvā mālaṃ bandhitvā "ehi tāta gāvo gocaraṃ
pāpetvā rakkhitvā ānehī"ti pesīyati, evaṃ pesito ca tā gāvo agocaraṃ
@Footnote: 1 Sī. ūrubasibāhubalīti, cha.Ma. ūrubāhubalāti  2 Ma.Ma. 13/305/281
@3 cha.Ma. nibbiṭṭho nibbiso
Pariharitvā gocare cāretvā sīhabyagghādibhayā parittāyitvā āneti. Tathārūpo
usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi.
      [27] Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ
āha "natthi vasā"ti. Ettha cesa adhippāyo:- idha amhākaṃ sāsane
adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake
sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena vā
dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā
puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā
patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca
gavampatiusabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya
natthitāya tuṭṭho, tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho. Tasmā
sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ "atha ce patthayasī pavassa
devā"ti.
      [28] Tampi sutvā dhaniyo taduttarimpi subhāsitāmatarasaṃ adhigantukāmo
attano gogaṇassa khilabandhanasampattiṃ dassento āha "khilā nikhātā"ti.
Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmippavesitā 1-
khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti
vacchakānaṃ bandhanatthāya katā gaṇṭhipāsayuttā 2- rajjubandhanavisesā. Muñjamayāti
muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā,
suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpī chettunti
taruṇavacchakāpi chindituṃ.
      [29] Evaṃ vutte bhagavā dhaniyassa indriyaparipākakālaṃ ñatvā
purimanayeneva taṃ ovadanto imaṃ catusaccaparidīpikaṃ gāthaṃ abhāsi "usabhoriva
chetvā"ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balibaddo. Keci
@Footnote: 1 cha.Ma. bhūmiyaṃ pavesitā   2 Sī. ganthitā nandipāsayuttā, cha.Ma. ganthitapāsayuttā
Pana bhaṇanti "gavasatajeṭṭho usabho, gavasahassajeṭṭho vasabho gavasatasahassajeṭṭho 1-
nisabho"ti. Apare "ekagāmakkhette jeṭṭho usabho, dvīsu jeṭṭho vasabho,
sabbattha appaṭihato nisabho"ti. Sabbe ete papañcā, apica kho pana
usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā.
Yathāha "nisabho vata bho samaṇo gotamo"ti. 2- Rakāro padasandhikaro.
Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti
gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho
kukkuro, tadahujātopi sigālo "jarasigālo"ti vuccati. Evaṃ abhinavāpi
gaḷocīlatā asārakaṭṭhena "pūtilatā"ti vuccati. Dālayitvāti 3- chinditvā.
Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni,
seyyaggahaṇena avasesā. 4- Gabbhaseyyamukhena vā sabbāpi tā vuttāti
veditabbā. Sesamettha padatthato uttānameva.
      Ayaṃ panettha adhippāyo:- dhaniya tvaṃ bandhanena tuṭṭho, ahaṃ
pana bandhanena aṭṭīyanto thāmavīriyūpeto mahāusabhoriva bandhanāni
pañcuddhambhāgiyasaṃyojanāni catutthaariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva
pañcorambhāgiyasaṃyojanabandhanāni heṭṭhimamaggattayathāmavīriyena dālayitvā, atha vā
usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva
ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi
sabbadukkhehi parimutto sobhāmi "atha ce patthayasī pavassa devā"ti vadamāno.
Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha
ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, "na upessan"ti ettha
anupagamo anupādisesavasena, "../../bdpicture/chetvā dāletvā"ti ettha chedo padālanañca
saupādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti.
      Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca
pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu.
@Footnote: 1 cha.Ma. satasahassajeṭṭho     2 saṃ.sa. 15/38/31    3 ka. padālayitvāti
@4 Ma. avasesā gabbhaseyyā
Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya
paññācakkhunā bhagavato dhammakāyaṃ disvā dhammakāyasañcoditahadayo 1- cintesi:-
"bandhanāni chindiṃ, gabbhaseyyā ca me natthī"ti avīciṃ pariyantaṃ katvā yāva
bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu
kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitrasuvaṇṇarasasekapiñjaraṃ viya
sarīrābhaṃ dhaniyassa nivesane muñci "passa dāni yathāsukhan"ti.
      [30] Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā
pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā "āgato bhagavā"ti cittaṃ
uppādesi, tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā
"ninnañca thalañca pūrayanto"ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ.
Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi,
vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci,
dhaniyo ca "satthā me āgato"ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ
pāvassīti. Keci pana "sūriyuggamanampi tasmiṃyeva khaṇe"ti vaṇṇayanti.
      [31-32] Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇa-
sūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto
imamatthaṃ abhāsatha "lābhā vata no anappakā"ti. Dve gāthā vattabbā.
      Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ
disvā lokuttaracakkhunā rūpakāyaṃ disvā lokiyacakkhunā saddhāpaṭilābhaṃ labhi,
tasmā āha "lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā"ti.
Tattha vataiti vimhayatthe nipāto. Noiti amhākaṃ. Anappakāti vipulā. Sesaṃ
uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa
siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya
attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto,
taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti
@Footnote: 1 cha. dhammatāya coditahadayo. Ma. dhammakāyacoditahadayo
Bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ
ālapanto āha "saraṇaṃ taṃ upema cakkhumā"ti. Satthā no hohi tuvaṃ
mahāmunīti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati,
gopi ca ahañca assavā, brahmacariyaṃ sugate carāmaseti idaṃ samādānavasena.
      Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ
adhivacanaṃ. "brahmacārī"ti 1- evamādīsu hi methunavirati brahmacariyanti vuccati.
"idaṃ kho pana me pañcasikha brahmacariyaṃ ekantanibbidāyā"ti 2- evamādīsu
maggo. "abhijānāmi kho panāhaṃ sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ
caritā"ti 3- evamādīsu samaṇadhammo. "tayidaṃ brahmacariyaṃ iddhañceva phītañcā"ti 4-
evamādīsu sāsanaṃ.
          "mayañca bhariyā nātikkamāma
            amhe ca bhariyā nātikkamanti
            aññatra tāhi brahmacariyaṃ carāma
            tasmā hi amhaṃ daharā na miyyare"ti 5-
evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ
uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayaṃ
anupagamma suṭṭhu gatattā, sobhanena ca ariyamaggagamanena samannāgatattā,
sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha
bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ
sugatena 6- carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana "seti
nipāto"ti bhaṇanti, teneva cettha āyācanatthaṃ sandhāya "carāma se"tipi pāṭhaṃ
vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ.
     Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā
pabbajjāpayojanaṃ dassento 7- āha "jātimaraṇassa pāragā, 8- dukkhassantakarā
@Footnote: 1 ma mū 12/83/56   2 dī. mahā. 10/329/214   3 Ma.mū. 12/155/119
@4 dī. pā. 11/174/107        5 khu. jā. 27/1415/289 (syā)
@6 Sī. sakkatena, cha. sakkate, Ma. sugate  7 cha.Ma. dīpento   8 cha.Ma. pāragū
Bhavāmase"ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma.
Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakaRā. Bhavāmaseti bhavāma, atha vā
aho vata mayaṃ bhaveyyāmāti. "carāmase"ti ettha vuttanayeneva taṃ veditabbaṃ.
Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā "pabbājetha no
bhagavā"ti evaṃ pabbajjaṃ yāciṃsūti.
      [33] Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ
yācante disvā "ime mama visayaṃ atikkamitukāmā, handadāni nesaṃ 1- antarāyaṃ
karomī"ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha "nandati
puttehi puttimā"ti. Tattha nandatīti tussati modati. Puttehīti puttehipi
dhītāhipi. Sahayogatthe karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati,
puttehi karaṇabhūtehi nandatīti vuttaṃ hoti, puttimāti puttavā puggalo. Itīti
evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi taṇṭhānaṃ
atikkamitukāmaṃ 2- janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ
icchati. Tena "māro"ti vuccati. Pāpimāti lāmakapuggalo. Pāpasamācāro vā.
Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni vacanasesāni. 3- Yathā ca
puttehi puttimā, gopiyo 4- gohi tatheva nandati. Yassa gāvo atthi, sopi
gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho.
      Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati "upadhī hi
narassa nandanā"ti. Tattha upadhīti cattāro upadhayo kāmūpadhi khandhūpadhi
kilesūpadhi abhisaṅkhārūpadhīti. Kāmāpi hi "yaṃ kho bhikkhave ime pañca kāmaguṇe
paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti 5- evaṃ vuttassa
sukhassa adhiṭṭhānabhāvato upadhiyati ettha sukhanti iminā vacanaṭṭhena upadhīti
vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa
adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana
@Footnote: 1 cha.Ma. handa nesaṃ  2 cha.Ma. saṭṭhānātikkamitukāmaṃ  3 cha.Ma. ayaṃ pāṭho na dissati
@4 Sī. gomiyo                     5 Ma.mū. 12/166/129
Kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho
padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇaṃ āha "upadhī hi
narassa nandanā"ti. Tassattho:- yasmā ime kāmūpadhī narassa nandanā,
nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati
puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca,
tasmā etehi nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete
upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova
bhavissasī"ti.
      Idāni tassapi atthassa sādhakakāraṇaṃ niddisati "na hi so nandati,
yo nirūpadhī"ti. Tassattho:- tasmā yassete upadhayo natthi, so piyehi
ñātīhi 1- vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo
vajjetvā pabbajito dukkhitova bhavissasīti.
      [34] Atha kho bhagavā "māro ayaṃ pāpimā imesamantarāyāya āgato"ti
viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ
bhindanto tameva gāthaṃ parivattetvā "upadhi sokavatthū"ti dassento āha
"socati puttehi puttimā"ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana
adhippāyo:- mā pāpima evaṃ avaca "nandati puttehi puttimā"ti. Sabbeheva
hi piyehi manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi,
tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena
adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi
nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ taṇhāya 2- :- socati puttehi
puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃkāraṇā?
upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā tasmā eva.
Na hi so socati, yo nirūpadhi. Yo upadhisaṃsaggappahānena 3- nirupadhi hoti,
so santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena,
@Footnote: 1 Ma. upadhīhi       2 cha. gaṇha           3 cha.Ma. upadhīsu saṅgappahānena
Yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo
.pe. Nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā na hi so
socati, yo nirupadhīti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā
yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe
upadhayo sokamūlāva 1- honti, kilesappahānā pana natthi sokoti. Evampi
arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca
ubhopi pabbajiṃsu, bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā
arahattaṃ sacchikariṃsu, vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So
ajjāpi gopālakavihārotveva 2- paññāyatīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhaniyasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 28 page 25-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=616              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=616              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6800              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]