ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         8. Mettasuttavaṇṇanā
      karaṇīyamatthakusalenāti mettasuttaṃ. Kā uppatti? himavantapassato kira
devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ sāvatthiṃ āgacchiṃsu, tesaṃ bhagavā
parittatthāya kammaṭṭhānatthāya ca imaṃ suttamabhāsi. Ayaṃ tāva saṅkhePo.
      Ayaṃ pana vitthāro:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya
vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū
@Footnote: 1 cha.Ma. vuṭṭhāpentena      2 cha.Ma. andhakāre vā

--------------------------------------------------------------------------------------------- page202.

Bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakāviññāṇakavasena ekādasavidhaṃ asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ maraṇānussatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipaṭhavīkasiṇādīni, saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthānādīnīti iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti. Atha kho pañcamattāni bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyā 1- nīlavanasaṇḍamaṇḍitaṃ muttā 2- dalarajatapaṭṭasadisavālukākiṇṇabhūmibhāgaṃ sucisātasītalajalāsaya- parivāritaṃ pabbatamaddasaṃsu. Atha kho te bhikkhū tatthevekarattiṃ 3- vasitvā pabhātāya rattiyā sarīraparikammaṃ katvā tassāvidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo ghananivesana 4- sanniviṭṭhakulasahassayutto. Manussā cettha saddhā pasannā, te paccante pabbajitadassanassa dullabhatāya bhikkhū disvāeva pītisomanassajātā hutvā te bhikkhū bhojetvā "idheva bhante temāsaṃ vasathā"ti vatvā 5- yācitvā pañca padhānakuṭisatāni kārāpetvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni sabbūpakaraṇāni paṭiyādesuṃ. Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu, tatthapi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū "antarāye asatī"ti 6- adhivāsetvā taṃ @Footnote: 1 Ma....chāYu... 2 cha.Ma. muttātala..., Sī. muttājāla... @3 cha.Ma. tatthekarattiṃ 4 cha.Ma. ghananivesa... @5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. asati antarāyeti

--------------------------------------------------------------------------------------------- page203.

Vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdanti. 1- Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti. Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ ghare 2- okāse gahite gharamānusakā gharā nikkhamitvā aññatra vasantā "kadā nu gamissantī"ti dūrato olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti "kadā nu kho bhaddantā gamissantī"ti tato evaṃ samacintesuṃ "paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti, mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sikkhissāma, handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā"ti. Tā ca 3- rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ phandi. Dubbaṇṇā ca ahesuṃ uppaṇḍuppaṇḍukajātā, tena te bhikkhū cittaṃ ekaggaṃ nāsakkhiṃsu kātuṃ. Tesaṃ tesaṃ 4- anekaggacittānaṃ tesaṃ 4- bhayena ca punappunaṃ saṃviggānaṃ sati pammussati, 5- tato nesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ. Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhasīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ. Athekadivasaṃ saṃghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṃghatthero pucchi "tumhākaṃ āvuso imaṃ vanasaṇḍaṃ pavisantānaṃ 6- katipāhaṃ ativiya parisuddho @Footnote: 1 cha.Ma. nisīdiṃsu 2 cha.Ma. gharesu @3 cha.Ma. ca-saddo na dissati 4 cha.Ma. ayaṃ pāṭho na dissati @5 cha.Ma. sammussi 6 cha.Ma. paviṭṭhānaṃ

--------------------------------------------------------------------------------------------- page204.

Chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panettha 1- kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, kiṃ vo idha asappāyan"ti tato eko bhikkhu āha "ahaṃ bhante rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī"ti. Eteneva upāyena sabbe taṃ pavattiṃ ārocesuṃ. Saṃghatthero āha "bhagavatā āvuso dve vassūpanāyikā paññattā, amhākañca imaṃ senāsanaṃ asappāyaṃ, āyāmāvuso bhagavato santikaṃ, gantvā aññaṃ sappāyaṃ senāsanaṃ pucchāmā"ti. "sādhu bhante"ti te bhikkhū therassa paṭissuṇitvā sabbeva 2- senāsanaṃ saṃsāmetvā pattacīvaramādāya anupalitattā 3- kulesu kañci anāmantetvā eva yena sāvatthi tena cārikaṃ pakkamiṃsu. Te 4- anupubbena sāvatthiṃ gantvā bhagavato santikaṃ agamaṃsu. Bhagavā te bhikkhū disvā etadavoca "na bhikkhave antovassaṃ cārikā caritabbāti 5- mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā"ti. Te bhagavato sabbaṃ ārocesuṃ. Bhagavā āvajjento sakalajambudīpe antamaso catuppādapīṭhakaṭṭhānamattampi tesaṃ sappāyasenāsanaṃ nāddasa. Atha te bhikkhū āha "na bhikkhave tumhākaṃ aññaṃ sappāyasenāsanaṃ atthi, tattheva tumhe viharantā āsavakkhayaṃ pāpuṇeyyātha, gacchatha bhikkhave tameva senāsanaṃ upanissāya viharatha, sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇhatha, etañhi vo parittañca kammaṭṭhānañca bhavissatī"ti imaṃ suttaṃ abhāsi. Apare panāhu:- "gacchatha bhikkhave tameva senāsanaṃ upanissāya viharathā"ti idañca vatvā bhagavā āha "apica kho āraññakena pariharaṇaṃ ñātabbaṃ. @Footnote: 1 cha.Ma. panattha 2 cha.Ma. sabbe 3 cha.Ma. anupalittattā @4 cha.Ma. ayaṃ pāṭho na dissati 5 vi.mahā. 4/185/204

--------------------------------------------------------------------------------------------- page205.

Seyyathidaṃ? sāyaṃpātaṃ karaṇavasena dve mettā dve parittā dve asubhā dve maraṇassatī aṭṭhamahāsaṃvegavatthusamāvajjanañca. Aṭṭha mahāsaṃvegavatthūni nāma jātijarābyādhimaraṇāni 1- cattāri apāyadukkhānīti, atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhan"ti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajjhānatthañca imaṃ suttamabhāsīti. [143] Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ padavaṇṇanā:- karaṇīyanti kātabbaṃ, karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. Atthe kusalena atthakusalena, atthe chekenāti 2- vuttaṃ hoti. Yanti aniyamitapaccattaṃ. Tanti niyamitaupayogaṃ. Ubhayampi vā yantanti paccattavacanaṃ. Santaṃ padanti upayogavacanaṃ. Tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ. Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti. Ujūti ājjavayutto. Suṭṭhu ujūti suhuju. Sukhaṃ vaco asminti suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimānī. Ayaṃ panettha atthavaṇṇanā:- karaṇīyamatthakusalena yantaṃ santaṃ 3- padaṃ abhisameccāti ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhāttayaṃ 4- karaṇīyaṃ sīlavipatti diṭṭhivipatti ācāravipatti ājīvavipatti evamādi akaraṇīyaṃ. Tathā atthi atthakusalo, atthi anatthakusalo. @Footnote: 1 cha.Ma. jātijarābyādhimaraṇaṃ 2 cha.Ma. atthachekenāti @3 cha.Ma. yanta santaṃ. evamuparipi 4 cha.Ma. sikkhattayaṃ

--------------------------------------------------------------------------------------------- page206.

Tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ? veḷudānaṃ pattadānaṃ pupphadānaṃ phaladānaṃ dantakaṭṭhadānaṃ mukhodakadānaṃ sinānadānaṃ cuṇṇadānaṃ mattikādānaṃ 1- pātukamyataṃ muggasuppataṃ pāribhatyataṃ 1- jaṅghapesanīyaṃ vejjakammaṃ dūtakammaṃ pahīnagamanaṃ piṇḍapaṭipiṇḍadānānuppadānaṃ 2- vatthuvijjaṃ 3- nakkhattavijjaṃ aṅgavijjanti. Chabbidhe ca agocare carati. Seyyathidaṃ? vesiyagocare vidhavathullakumārikapaṇḍakabhikkhunipānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitaaphāsukaayogakkhemakāmāni bhikkhūnaṃ .pe. Upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo. Yo vā pana 4- imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti, anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṃvaraṃ satisīsena indriyasaṃvaraṃ vīriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ pūreti. Ayaṃ atthakusalo. Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṃvaraṃ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indriyasaṃvaraṃ, anesanaparivajjanavasena viññupasatthabuddhabuddhasāvakavaṇṇitapaccayasevanena ājīvapārisuddhiṃ, yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakādīnaṃ paccavekkhaṇavasena 5- sampajaññañca sodheti, ayampi atthakusalo. @Footnote: 1-1 cha.Ma.,i. cāṭukamyataṃ muggasūpyataṃ pāribhaṭutaṃ @2 Ma. piṇḍadānaṃ 3 Ma. vatthuvijjaṃ khettavajjaṃ @4 khuddaka.A. 213 5 cha.Ma. yo pana

--------------------------------------------------------------------------------------------- page207.

Yo vā yathā usodakaṃ paṭicca saṅkiliṭṭhavatthaṃ pariyodāyati, chārikaṃ paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṃ pariyodāpeti. Yathā ca kikīsakuṇikā aṇḍaṃ, cāmarīmigī 1- vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ ekanayanañca 2- rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati, sāyaṃpātaṃ paccavekkhamāno anumattampi vajjaṃ na passati, ayampi atthakusalo. Yo vā pana avippaṭisārakaraṇasīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ paggaṇhāti, taṃ paggahetvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā samāpattiyo nibbatteti, ayampi atthakusalo. Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo. Tattha yepīme 3- yāva avippaṭisārakaraṇasīle patiṭṭhānena, yāva vā kilesavikkhambhanapaṭipadāya paggaṇhanena 4- maggaphalena vaṇṇitā atthakusalā, te imasmiṃ atthe atthakusalāti adhippetā. Tathāvidhā ca te bhikkhū. Tena bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya "karaṇīyamatthakusalenā"ti āha. Tato "kiṃ karaṇīyan"ti tesaṃ sañjātakaṅkhānaṃ āha "yantaṃ santaṃ padaṃ abhisameccā"ti. Ayaṃ 5- adhippāyo:- taṃ buddhānubuddhehi vaṇṇitaṃ santaṃ nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca yanti imassa gāthāpādassa ādito vuttameva karaṇīyanti adhikārato anuvattati, taṃ santaṃ padaṃ abhisameccāti. Ayaṃ pana yasmā sāvasesapāṭho attho, tasmā "viharitukāmenā"ti vuttanti veditabbaṃ. @Footnote: 1 cha.Ma. camarīmigo 2 cha.Ma. casaddo na dissati @3 cha.Ma. ye ime 4 cha.Ma....paggahaṇena 5 cha.Ma. ayamettha

--------------------------------------------------------------------------------------------- page208.

Atha vā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṃ santanti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato anuvattati, taṃ karaṇīyamatthakusalenāti, evamettha 1- adhippāyo veditabbo. Atha vā "karaṇīyamatthakusalenā"ti vutte "kin"ti cintentānaṃ āha "yantaṃ santaṃ padaṃ abhisameccā"ti. Tasseva 2- adhippāyo veditabbo:- lokiyapaññāya santaṃ padaṃ abhisamecca yaṃ karaṇīyaṃ, tanti. Yaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti vuttaṃ hoti. Kiṃ pana tanti? kimaññaṃ siyā aññatra tadadhigamūpāyato. Kāmañcetaṃ Karaṇārahaṭṭhena 3- sikkhattayadīpakena ādipadeneva vuttaṃ, tathā hi tassa atthavaṇṇanāyaṃ avocumhā "atthi karaṇīyaṃ atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyan"ti. Atisaṅkhepadesitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ, tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento "sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī"ti imaṃ tāva upaḍḍhagāthaṃ āha. Kiṃ vuttaṃ hoti? santaṃ padaṃ abhisamecca viharitukāmo lokiyapaññāya vā Taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅga- samannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu, attano pattacīvara- paṭisaṅkharaṇādīsu ca, yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena @Footnote: 1 cha.Ma. evampettha 2 cha.Ma. tassevaṃ @3 Sī. karaṇārahattena cha.Ma. karaṇārahatthena

--------------------------------------------------------------------------------------------- page209.

Santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa. Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannalābhassa anadhivāsanena suhuju. Evaṃ ārammaṇūpanijjhānalakkhaṇūpanijjhānehi 1- purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa. Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa. Yo hi puggalo "idaṃ na kātabban"ti vutto "kinte diṭṭhaṃ, kinte sutaṃ, ko me hutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā"ti vadati, tuṇhībhāvena vā taṃ viheṭheti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno "sādhu bhante suṭṭhutaraṃ 2- vuttaṃ, attano vajjaṃ nāma sududdasaṃ 3- hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho"ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto suvaco ca assa. Yathā ca subbaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanapahīnagamanādīsu niyuñjiyamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattappaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvaggāho assa. Na kevalañca mudu, apica anatimānī assa, jātigottādīhi atimānavatthūhi pare nāvamaññeyya, 4- sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti. @Footnote: 1 cha.Ma. ārammaṇalakkhanūpanijjhānehi 2 cha.Ma. suṭṭhu @3 cha.Ma. duddasaṃ 4 cha.Ma. nātimaññeyya

--------------------------------------------------------------------------------------------- page210.

[144] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna taduttarimpi 1- vattukāmo "santussako cā"ti dutiyaṃ gāthamāha. Tattha "santuṭṭhī ca kataññutā"ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma "piṇḍiyālopabhojanaṃ nissāyā"ti 2- evaṃ upasampadamaṇḍale 3- uddiṭṭhaṃ attanāva 4- sampaṭicchitaṃ catuppaccayajātaṃ, tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāraṃ adassetvā 5- yāpento "sakena tussako"ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto tato paraṃ apatthento 6- atricchataṃ pajahanto "santena tussako"ti vuccati. Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ, tena samena sabbārammaṇesu tussanto "samena tussako"ti vuccati. Sukhena bhariyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu sālimaṃsodanādīnaṃ pattena 7- pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ "kiṃ tumhehi dinnan"ti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti "dubbharo bhikkhu na sakkā positun"ti. Yo pana yaṃ kiñci lūkhaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano attamano vippasannamukho hutvā yāpeti, 8- esa subharo. Etaṃ disvā manussā ativiya vissaṭṭhā honti @Footnote: 1 cha.Ma. tatuttaripi, evamuparipi 2 vi.mahā. 4/73/74 @3 cha.Ma. upasampadamāḷake 4 cha.Ma. attanā ca 5 cha.Ma. vikāramadassetvā @6 ka. apaṭṭhento, cha.Ma. na patthento 7 cha.Ma. patte 8 Sī. yāti

--------------------------------------------------------------------------------------------- page211.

"amhākaṃ bhadanto subharo thokathokenapi 1- tussati, mayameva taṃ posissāmā"ti 2- paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto. Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatā- saṅgaṇikārāmatādianekakiccabyāvaṭo. Atha vā sakalavihāre navakammasaṃghagaṇa 3- sāmaṇeraārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvara- parikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti. Sallahukā vutti assāti sallahukavutti, yathā ekacco bahubhaṇḍikabhikkhu 4- disāpakkamanakāle bahupattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi uccārāpetvā 5- pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādi- aṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatin- driyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo. Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekaṭṭhānena manopāgabbhiyena ca virahitoti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ 6- nāma saṃghagaṇapuggalabhojanasālājantāghara- nhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ? idhekacco saṃghamajjhe pallatthikāya vā nisīdati, pāde pādamodahetvā 7- vāti @Footnote: 1 Ma. appakenapi 2 cha.Ma. naṃ posessāmāti @3 cha.Ma. navakammasaṃghabhoga... 4 cha. bahubhaṇḍo bhikkhu 5 i. uddharāpetvā @6 khuddaka.A. 217 saṃyutta.A. 188 7 Sī. pādamādahitvā, cha.Ma. pādamodahitvā

--------------------------------------------------------------------------------------------- page212.

Evamādi, tathā gaṇamajjhe, gaṇamajjheti catuparisasannipāte. Tathā vuḍḍhatare puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanena 1- paṭibāhati, tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabban"ti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti bāhāya bāhaṃ paharanto, antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi. Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṃghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati, tathā Pubbe vuttappakāre gaṇe vuḍḍhatarapuggale ca. Tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana "itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ, kiṃ me dassasi, kiṃ ajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī"ti evamādikaṃ 2- bhāsati. Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvā 3- manasā eva kāmavitakkādinānappakāraṃ appatirūpavitakkanaṃ. Kulesu ananugiddhoti 4- yāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomiyagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yotamāpajjitāti 5- vuttaṃ hoti. Imissā ca gāthāya yaṃ "suvaco cassā"ti @Footnote: 1 cha.Ma. āsanaṃ 2 cha.Ma. evamādiṃ 3 cha.Ma. anāpajjitvāpi @4 cha.Ma. kulesvananugiddho 5 Sī. attanāvuyyogamāpajjitāti

--------------------------------------------------------------------------------------------- page213.

Ettha vuttaṃ "assā"ti vacanaṃ, taṃ sabbapadehi saddhiṃ "santussako ca assa, subharo ca assā"ti evaṃ yojetabbaṃ. [145] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno taduttarimpi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo:- "na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyun"ti imaṃ upaḍḍhagāthamāha. Tassattho:- evamimaṃ karaṇīyaṃ karonto yantaṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare. Asamācaranto ca na kevalaṃ oḷārikaṃ, kiṃ pana kiñci na samācare, appamattakaṃ anumattakampi 1- na samācareti vuttaṃ hoti. Tato tassa samācāre sandiṭṭhikameva ādīnavaṃ dasseti "yena viññū pare upavadeyyun"ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Tepi hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ karonti, viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa ca vaṇṇaṃ bhāsanti, tasmā "viññū pare"ti vuttaṃ. Evaṃ bhagavā imāhi aḍḍhaḍheyyagāthāhi santaṃ padaṃ abhisamecca viharitukāmassa, tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa @Footnote: 1 cha.Ma. aṇumattampi

--------------------------------------------------------------------------------------------- page214.

Paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca "sukhino vā khemino hontū"tiādinā nayena mettakathaṃ kathetumāraddho. Tattha sukhinoti sukhasamaṅgino. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā "sabbe sattā sukhito hontū"ti vā, "khemino hontū"ti vā, "sukhitattā hontū"ti vā. [146] Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthāratopi taṃ dassetuṃ "ye kecī"ti gāthādvayamāha. Atha vā yassa 1- puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekagge 2- saṇṭhāti, ārammaṇappabhedaṃ pana anugantvā kameneva 3- saṇṭhāti, tasmā tassa tasathāvarādi- dukattikappabhede ārammaṇe anugantvā anugantvā saṇṭhāpanatthampi 4- "ye kecī"ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukattikārammaṇappabhedadīpakaṃ "ye kecī"ti imaṃ gāthādvayamāha. Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti cattāri dukāni, dīghādīhi ca chahi padehi majjhimapadassa tīsu, aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ @Footnote: 1 cha.Ma. yasmā 2 cha.Ma. ethatte @3 cha.Ma. kamena 4 cha.Ma. saṇṭhānatthampi

--------------------------------------------------------------------------------------------- page215.

Thūlāṇukamajjhimattikanti tayo tike ca dīpeti. Tattha ye kecīti anavasesavacanaṃ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā. Etena assāsapassāsapaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā. Etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi saṃvijjanti. Evaṃ "ye keci pāṇabhūtatthī"ti iminā vacanena dukattikehi saṅgahetabbe sabbe satte ekajjhaṃ dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti. Tattha tasantīti tasā, sataṇhānaṃ sabhayānaṃ cetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṃ 1- arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbaṃ dukattikehi sambandhitabbaṃ:- ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā imepi sabbe sattā bhavantu sukhitattāti. Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgādīnaṃ 2- attabhāvā anekayojanappamāṇāpi macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca "rāhuggaṃ attabhāvīnan"ti. 3- Tassa hi attā 4- ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā ca 5- @Footnote: 1 ka. pahīnataṇhāgamanānaṃ 2 cha.Ma. nāgānaṃ @3 aṅ.catukka. 21/15/19 4 cha.Ma. attabhāvo @5 cha.Ma. casaddo na dissati

--------------------------------------------------------------------------------------------- page216.

Aṅgulantarikā, hatthalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā, ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo sattā. [147] Evaṃ tīhi tikehi anavasesato satte dassetvā idāni "diṭṭhā vā ye ca 1- adiṭṭhātiādīhi tīhi dukehipi te saṅgahetvā dassetuṃ āha. 2- Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. "ye ca dūre vasanti avidūre"ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti. Te upādāyupādāvasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā dūre. Tathā antoupacāre vasantā avidūre, bahiupacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre vasanti, 3- paracakkavāḷe vasantā dūre vasantīti vuccanti. Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhaveSī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi @Footnote: 1 cha.Ma. yeva 2 cha.Ma. dasseti @3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page217.

Nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma. 1- Tato paraṃ bhūtāti. [148] Evaṃ bhagavā "sukhino vā"tiādīhi aḍḍhaḍheyyagāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhāgamanapatthanāvasena 2- sattesu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamanapatthanāvasenapi taṃ dassento āha "na paro paraṃ nikubbethā"ti esa porāṇapāṭho, idāni "paraṃ hī"tipi paṭhanti. Ayaṃ na sundaro. 3- Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vambheyya. 4- Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā khette 5- vā ñātimajjhe vā puttamajjhe vātiādīsu. 6- Nanti etaṃ. Kañcīti yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sugataṃ vā duggataṃ vātiādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca, manovikārena paṭighasaññāya ca. "byārosanāya paṭighasaññāyā"ti hi vattabbe "byārosanā paṭighasaññā"ti vuccati yathā "sammadaññāya vimuttā"ti vattabbe "sammadaññā vimuttā"ti, 7- yathā ca "anupubbasikkhāya anupubbakiriyāya anupubbapaṭipādāyā"ti vattabbe "anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā"ti. 8- Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? na kevalaṃ "sukhino vā khemino @Footnote: 1 ka. sambhavesī 2 cha.Ma.... gamapatthanā..., ka....gamahapaṭṭhanā... @3 cha.Ma. sobhano 4 cha.Ma.,i. na vañceyya @5 Ma. nigame vā khette vā 6 cha.Ma. pūgamajjhe vātiādi @7 saṃ.mahā. 19/988/283, Ma.u. 14/147/129 @8 aṅ.aṭṭhaka. 23/109/203, 110/210 (syā) khu.u. 25/45/168, vi.cūḷa. 7/385/208

--------------------------------------------------------------------------------------------- page218.

Hontū"tiādimanasikāravaseneva mettaṃ bhāveyya, kiṃ pana "aho vata yo koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃ kañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā"ti evampi manasikaronto bhāveyyāti. [149] Evaṃ ahitadukkhānāgamanapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha "mātā yathā niyaṃ puttan"ti. Tassattho:- yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamanapaṭibāhanatthaṃ 1- attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettamānasaṃ bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvaye iti. [150] Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha "mettañca sabbalokasmin"ti. Tattha mijjati tāyati cāti mittā, 2- hitajjhāsayatāya siniyhati, ahitāgamanato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbanti anavasesaṃ. 3- Lokasminti sattaloke. Manasi bhavaṃ 4- mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, aparimāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari. Tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā. Tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ. Tena rūpabhavaṃ gaṇhāti. Asambādhanti @Footnote: 1 Sī. dukkhopagamapaṭibāhanatthaṃ 2 cha.Ma. mitto @3 cha.Ma. sabbasmiṃ anavasese 4 cha.Ma. manasi bhavanti

--------------------------------------------------------------------------------------------- page219.

Sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāva- virahitanti vuttaṃ hoti. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā "asapattan"ti vuccati. Pariyāyavacanaṃ hi etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā. Ayaṃ panettha adhippetatthavaṇṇanā:- yadetaṃ "evampi sabbabhūtesu mānasaṃ bhāvaye aparimāṇan"ti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ virūḷhiṃ vepullaṃ gamaye. Kathaṃ? uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesasadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā sambādhaverasapattābhāvaṃ karonto bhāvaye. Yaṃ vā taṃ vā bhāvanāsampadaṃ pattaṃ sabbattha okāsalokavasena 1- asambādhaṃ, attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ aparimāṇaṃ mettaṃ mānasaṃva 2- uddhaṃ adho tiriyañcāti tividhaparicchedena sabbalokasmiṃ bhāvaye vuḍḍhayeti. [151] Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni tāva 3- taṃ bhāvanaṃ anuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha tiṭṭhaṃ caraṃ .pe. Adhiṭṭheyyā"ti. Tassattho:- evaṃ cetaṃ 4- mettaṃ mānasaṃ bhāvento so "nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhantiādīsu 5- viya iriyāpathaniyamaṃ akatvā @Footnote: 1 cha.Ma.,i. okāsalābhavasena 2 cha.Ma. mānasaṃ @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. evametaṃ @5 dī.mahā. 10/374/248, Ma.mū. 12/107/77, abhi.vi. 35/508/294

--------------------------------------------------------------------------------------------- page220.

Yathāsukhaṃ aññataraaññatarairiyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettajjhānassatiṃ adhiṭṭheyya. Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha "tiṭṭhañcaran"ti. Vasībhāvappatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā 1- iriyāpathena etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, atha vā tiṭṭhaṃ caraṃ nisinnoti 2- na tassa ṭhānādīni antarāyakarāni honti. Apica kho so yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vigatamiddho 3- hutvā. Adhiṭṭhāti, natthi tassa tattha bandhāyitattaṃ. Tenāha "tiṭṭhañcaraṃ nisinno vā sayāno vā yāvatassa vigatamiddho. Etaṃ satiṃ adhaṭṭheyyā"ti tassāyaṃ adhippāyo:- yantaṃ "mettañca sabbalokasmiṃ, mānasaṃ bhāvaye"ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena, ṭhānādīni vā anādiyitvā yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vigatamiddho hutvā etaṃ satiṃ adhiṭṭheyyāti. Evaṃ mettābhāvanāya vasībhāvaṃ dassento "etaṃ satiṃ adhiṭṭheyyā"ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha brahmametaṃ vihāraṃ idhamāhū"ti. Tassattho:- yvāyaṃ "sukhino vā khemino hontū"tiādiṃ katvā yāva "etaṃ satiṃ adhiṭṭheyyā"ti saṃvaṇṇito 4- mettāvihāro, etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti. Yato satataṃ samitaṃ @Footnote: 1 Sī. yāvatā yāvatā 2 cha.Ma. tiṭṭhaṃ vā caraṃ vāti @3 cha.Ma. vitamiddho, evamuparipi 4 cha.Ma. saṃvaṇṇito

--------------------------------------------------------------------------------------------- page221.

Abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ satiṃ adhiṭṭheyyāti. [152] Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhiggahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettajjhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento āha "diṭṭhiñca anupagammā"ti. Imāya desanaṃ samāpesi. Tassattho:- yvāyaṃ "brahmametaṃ vihāraṃ idhamāhū"ti saṃvaṇṇito mettajjhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā arūpadhamme pariggahetvā 1- iminā nāmarūpaparicchedena suddhasaṅkhārapuñjoyaṃ na idha sattūpalabbhatī"ti 2- evaṃ diṭṭhiñca anupagamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yo cāyaṃ 3- vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi ca tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyyaṃ puna reti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti. Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha "gacchatha bhikkhave tasmiṃ 4- vanasaṇḍe viharatha, imañca suttamādāya 5- māsassa aṭṭhasu dhammassavanadivasesu gaṇḍiṃ ākoṭetvā osāretha, dhammakathaṃ karotha sākacchatha anumodatha, kammaṭṭhānaṃ @Footnote: 1 cha.Ma. arūpadhamme pariggahetvāti ayaṃ pāṭho na dissati 2 saṃ.sa. 15/171/173 @3 cha.Ma. yopāyaṃ 4 cha.Ma. tasmiṃyeva @5 cha.Ma. ādāyāti idaṃ na paññāyati

--------------------------------------------------------------------------------------------- page222.

Āsevatha bhāvetha bahulīrotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthuṃ atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammaṃ karonti, pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū tatheva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbepi tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti. Evañhi atthakusalena tathāgatena 1- dhammissarena kathitaṃ karaṇīyamatthaṃ katvānubhuyya paramaṃ dahayassa santiṃ santaṃ padaṃ abhisamenti samattapaññā. Tasmā hi taṃ amatamabbhutamariyakantaṃ santaṃ padaṃ abhisamecca viharitukāmo. Viññū jano vimalasīlasamādhipaññā- bhedaṃ kareyya satataṃ karaṇīyamatthanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,Ma. atthakusalā kusalassa dhamme


             The Pali Atthakatha in Roman Book 28 page 201-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4805&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4805&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=308              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7324              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]