ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                        6. Parābhavasuttavaṇṇanā
      evamme sutanti parābhavasuttaṃ. Kā uppatti? maṅgalasuttaṃ kira sutvā
devānaṃ etadahosi "bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca
@Footnote: 1 Sī.,ka. kiṃkāraṇaṃ   2 i. itaraṃ samaṇattayaṃ suddhaṃ samaṇattayameva parisuddhakāyasamācāra-
@  tādīhi,  cha.Ma. itaraṃ samaṇattayaṃ, suddhaṃ samaṇattayamevaṃ aparisuddhakāyasamācāratādīhi
Kathayamānena ekaṃsena bhavo eva kathito, no parābhavo, handa dāni yena sattā
parihāyanti vinassanti, taṃ nesaṃ parābhavampi pucchāmā"ti. Atha maṅgalasuttakathitadivasato
dutiyadivase dasasahassacakkavāḷesu devatāyo parābhavasuttaṃ sotukāmā
imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi
tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāvaṃ 1-
nimminitvā sabbadevamārabrahmāno siriyā ca tejena ca adhigayha virocamānaṃ
paññattapavarabuddhāsane 2- nisinnaṃ bhagavantaṃ parivāretvā aṭṭhaṃsu. Tato sakkena
devānamindena āṇatto aññataro devaputto bhagavantaṃ parābhavapañhaṃ pucchi,
atha bhagavā pucchāvasena imaṃ suttaṃ abhāsi.
      Tattha "evamme sutan"tiādi 3- āyasmatā ānandena vuttaṃ, "parābhavantaṃ
purisan"tiādinā nayena ekantarikā gāthā devaputtena vuttā, "suvijāno bhavaṃ
hotī"tiādinā nayena ekantarikā eva avasānagāthā ca bhagavatā vuttā, tadetaṃ
sabbampi samodhānetvā "parābhavasuttan"ti vuccati. Tattha "evamme sutan"tiādīsu
yaṃ vattabbaṃ, taṃ sabbaṃ maṅgalasuttavaṇṇanāyaṃ vakkhāma.
      [91] Parābhavantaṃ purisantiādīsu pana parābhavantanti parihāyantaṃ vinassantaṃ.
Purisanti yaṃ kiñci sattaṃ jantuṃ. Mayaṃ pucchāma gotamanti 4- sesadevehi saddhiṃ
attānaṃ dassetvā 5- okāsaṃ karonto 6- so devaputto gottena bhagavantaṃ ālapati.
Bhagavantaṃ puṭṭhumāgammāti 7- mayaṃ hi bhagavantaṃ pucchissāmāti tato tato cakkavāḷā
āgatāti attho. Etena ādaraṃ dasseti. Kiṃ parābhavato mukhanti evaṃ āgatānaṃ
amhākaṃ brūhi parābhavato purisassa kiṃ mukhaṃ kiṃ dvāraṃ kā yoni kiṃ kāraṇaṃ,
@Footnote: 1 cha.Ma. sukhumattabhāve                       2 cha.Ma. paññattavara...evamuparipi
@3 ka. ādikaṃ          4 cha.Ma. gotamāti       5 cha.Ma. nidassetvā
@6 cha.Ma. kārento                         7 cha.Ma. bhavantaṃ puṭṭhumāgamhāti
Yena mayaṃ parābhavantaṃ purisaṃ jāneyyāmāti attho. Etena "parābhavantaṃ
purisan"ti ettha vuttassa parābhavato purisassa parābhavakāraṇaṃ pucchati.
Parābhavakāraṇe hi ñāte tena kāraṇasāmaññena sakkā yo koci parābhavapuriso
jānitunti.
      [92] Athassa bhagavā suṭṭhu pākaṭīkaraṇatthaṃ paṭipakkhaṃ dassetvā
puggalādhiṭṭhānāya desanāya parābhavamukhaṃ dīpento āha "suvijāno bhavan"ti.
Tassattho:- yvāyaṃ bhavaṃ vaḍḍhanto aparihāyanto puriso, so suvijāno hoti,
sukhena akasirena akicchena sakkā vijānituṃ. Yo cāyaṃ 1- parābhavatīti parābhavo,
parihāyati vinassati, yassa tumhe taṃ 2- parābhavato purisassa mukhaṃ maṃ pucchatha, sopi
suvijāno. Kathaṃ? ayaṃ hi dhammakāmo bhavaṃ hoti dasakusalakammapathadhammaṃ kāmeti
piheti pattheti suṇāti paṭipajjati, so taṃ paṭipattiṃ disvā sutvā ca jānitabbato
suvijāno hoti. Itaropi dhammadessī parābhavo, tameva dhammaṃ dessati na kāmeti
na piheti na pattheti na suṇāti na paṭipajji, so etaṃ 3- vippaṭipattiṃ disvā
sutvā ca jānitabbato suvijāno hotīti. Evamettha bhagavā paṭipakkhaṃ dassento
atthato dhammakāmataṃ bhavato mukhaṃ dassetvā dhammadessitaṃ parābhavato mukhaṃ
dassetīti veditabbaṃ.
      [93] Atha sā devatā bhagavato bhāsitaṃ abhinandamānā āha "iti hetan"ti.
Tassattho:- iti hi yathā vutto bhagavatā, tatheva 4- etaṃ vijānāma gaṇhāma
dhārema, paṭhamo so parābhavo so dhammadessitalakkhaṇo 5- paṭhamo parābhavo.
Yāni mayaṃ parābhavamukhāni vijānituṃ āgatamha, 6- tesu idaṃ tāva ekaṃ parābhavato
@Footnote: 1 cha.Ma. yopāyaṃ         2 cha.Ma. ayaṃ pāṭho na dissati     3 cha.Ma. taṃ
@4 Ma. iti yathāvuttadhammadessitameva 5 cha.Ma....dessitā... 6 cha.Ma. āgatamhā
Mukhanti vuttaṃ hoti. Tattha viggaho:- parābhavanti etenāti parābhavo. Kena
ca parābhavanti? yaṃ pana 1- parābhavato mukhaṃ kāraṇaṃ, tena. Byañjanamattena eva
hi ettha nānākaraṇaṃ, atthato pana parābhavoti vā parābhavato mukhanti vā
nānākaraṇaṃ natthi. Evametaṃ parābhavato mukhaṃ vijānāmāti abhinanditvā tato paraṃ
ñātukāmā mayanti āha 2- "dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukhan"ti. Ito
parañca tatiyaṃ catutthantiādīsupi iminā eva nayena attho veditabbo.
      [94] Byākaraṇapakkhepi ca yasmā te te sattā tehi tehi 3-
parābhavamukhehi samannāgatā, na ekoyeva sabbehi, na ca sabbe ekeneva, 4-
tasmā tesaṃ tesaṃ tāni tāni parābhavamukhāni dassetuṃ "asantassa piyā hontī"ti-
ādinā nayena puggalādhiṭṭhānāya eva desanāya nānāvidhāni parābhavamukhāni
byākāsīti veditabbā. 5-
      Tatthāyaṃ 6- saṅkhepato atthavaṇṇanā:- asanto nāma cha satthāro,
ye vā panaññepi avūpasantena kāyavacīmanokammena samannāgatā, te asanto
assa piyā honti sunakkhattādīnaṃ acelakakorakkhattiyādayo viya. Santo nāma
buddhapaccekabuddhasāvakā, ye vā panaññepi vūpasantena kāyavacīmanokammena
samannāgatā, te sante na kurute piyaṃ, attano piye iṭṭhe kante manāpe
na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha vā
sante na kurute iti sante na sevatīti attho yathā "rājānaṃ sevatī"ti. Etasmiṃ
hi atthe rājānaṃ piyaṃ kuruteti 7- saddavidū vaṇṇenti. 8- Piyanti piyamāno
@Footnote: 1 cha.Ma. ca-saddo na dissati             2 cha.Ma. ñātukāmatāyāha
@3 Ma. yehi yehi                     4 Ma. na ekoyeva na ca dve, atha kho anekā
@5 ka. veditabbo   6 cha.Ma. tatrāyaṃ     7 Sī. pakuruteti
@8 cha.Ma. mantenti
Tussamāno modamānoti attho. Asataṃ dhammo nāma dvāsaṭṭhi diṭṭhigatāni,
dasākusalakammapathā vā. Taṃ asataṃ dhammaṃ roceti piheti pattheti sevati. Evametāya
gāthāya asantapiyatā santaappiyatā asataṃ dhammarocanañca 1- tividhaṃ parābhavato
mukhaṃ vuttaṃ. Etena hi samannāgato puriso parābhavati parihāyati, neva idha na
huraṃ vuḍḍhiṃ pāpuṇāti, tasmā "parābhavato mukhan"ti vuccati. Vitthāraṃ panettha
"asevanā ca bālānaṃ, paṇḍitānañca sevanā"ti gāthāvaṇṇanāyaṃ vakkhāma.
      [96] Niddāsīlī nāma yo gacchantopi nisīdantopi tiṭṭhantopi
sayānopi niddāyati eva. Sabhāsīlī nāma saṅgaṇikārāmataṃ bhassārāmatamanuyutto.
Anuṭṭhātāti vīriyatejavirahito uṭṭhānasīlo na hoti, aññehi codiyamāno
gahaṭṭho vā samāno gahaṭṭhakammaṃ, pabbajito vā pabbajitakammaṃ na ārabhati.
Alasoti jātialaso, accantābhibhūto thinena ṭhitaṭṭhāne ṭhito eva hoti, nisinno 2-
nisinnaṭṭhāne nisinno eva hoti, attano ussāhena aññaṃ iriyāpathaṃ na
kappeti. Atīte araññe aggimhi dāpite 3- apalāyanaalasā cettha nidassanaṃ.
Ayamettha ukkaṭṭhaparicchedo tato lāmakaparicchedenāpi pana alaso alasotveva
veditabbo. Dhajova rathassa, dhūmova aggino, kodho paññāṇamassāti kodhapaññāṇo.
Dosacarito khippakodho 4- arukūpamacitto puggalo evarūpo hoti. Imāya gāthāya
niddāsīlatā sabhāsīlatā anuṭṭhānasīlatā 5- alasatā kodhapaññāṇatāti pañcavidhaṃ
parābhavamukhaṃ vuttaṃ. Etena hi samannāgato neva gahaṭṭho gahaṭṭhavuḍḍhiṃ, na
pabbajito pabbajitavuḍḍhiṃ pāpuṇāti, aññadatthu parihāyatiyeva parābhavatiyeva,
tasmā "parābhavato mukhan"ti vuccati.
@Footnote: 1 cha.Ma. asaddhammarocanañcāti           2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. uṭṭhite           4 cha.Ma. khippakopi      5 cha.Ma. anuṭṭhānatā
      [98] Mātāti janikā veditabbā. Pītāti janakoyeva. Jiṇṇakaṃ sarīrasithilatāya.
Gatayobbanaṃ yobbanātikkamena āsītikaṃ vā nāvutikaṃ vā sayaṃ kammāni kātumasamatthaṃ.
Pahusantoti samattho samiddho 1- sukhaṃ jīvamāno. Na bharatīti na poseti. Imāya
gāthāya mātāpitūnaṃ abharaṇaṃ aposanaṃ anupaṭṭhānaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
Etena hi samannāgato yaṃ taṃ:-
        "tāya naṃ pāricariyāya      mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti        pecca sagge pamodatī"ti 2-
mātāpitubharaṇe ānisaṃsaṃ vuttaṃ, taṃ na pāpuṇāti, aññadatthu "mātāpitaropi na
bharati, kaṃ aññaṃ bharissatī"ti nindañca vajjanīyatañca duggatiñca pāpuṇanto
parābhavatiyeva, tasmā "parābhavato mukhan"ti vuccati.
      [100] Pāpānaṃ bāhitattā brāhmaṇaṃ, samitattā samaṇaṃ. Brāhmaṇakulappabhavampi
vā brāhmaṇaṃ, pabbajjūpagataṃ samaṇaṃ, tato aññaṃ vāpī yaṃ kiñci
yācanakaṃ. Musāvādena vañcetīti "vada bhante paccayenā"ti pavāretvā yācito
vā paṭijānitvā pacchā appadānena tassa taṃ visaṃvādeti. 3- Imāya gāthāya
brāhmaṇādīnaṃ musāvādena vañcanaṃ ekameva parābhavamukhaṃ vuttaṃ. Etena hi
samannāgato idha nindaṃ, samparāye duggatiṃ sugatiyampi adhippāyavipattiñca
pāpuṇāti. Vuttañhetaṃ:-
           "dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchatī"ti. 4-
      Tathā:-
           "catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
            evaṃ niraye, katamehi catūhi, musāvādī hotī"tiādi. 5-
@Footnote: 1 cha.Ma. samāno    2 aṅ.catukka. 21/63/80    3 cha.Ma. taṃ āsaṃ visaṃvādeti
@4 vi.mahā. 5/245/61, dī.mahā. 10/149/77, aṅ.pañcaka. 22/213/281
@5 aṅ.catukka. 21/82/94
      Tathā:-
             "idha sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā
         pavāreti `vada bhante paccayenā'ti, so yena pavāreti, taṃ na deti.
         So ce tato cuto  itthattaṃ  āgacchati, so yaññadeva 1- vaṇijjaṃ
         payojeti sāssa hoti chedagāminī. Idha pana sāriputta .pe. So
         yena pavāreti, na taṃ yathādhippāyaṃ deti, so ce tato cuto
         itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa na
         hoti yathādhippāyā"ti. 2-
      Evamimāni nindādīni pāpuṇanto parābhavatiyeva, tasmā "parābhavato
mukhan"ti vuttaṃ.
      [102] Pahūtavittoti pahūtajātarūparajatamaṇiratano. Sahiraññoti sakahāpaṇo.
Sabhojanoti anekasūpabyañjanabhojanasampanno. Eko bhuñjati sādūnīti sādūni 3-
bhojanāni attano puttānampi adatvā paṭicchannokāse bhuñjatīti eko bhuñjati
sādūni. 4- Imāya gāthāya bhojane giddhatāya bhojanamacchariyaṃ ekaṃyeva parābhavamukhaṃ
vuttaṃ. Etena hi samannāgato nindaṃ vajjanīyaṃ duggatinti evamādīni pāpuṇanto
parābhavatiyeva, tasmā "parābhavato mukhan"ti vuttaṃ. Vuttanayeneva ca sabbaṃ
suttānusārena yojetabbaṃ, ativitthārabhayena pana idāni yojanānaṃ nayaṃ
adassetvā atthamattameva bhaṇāma.
      [104] Jātitthaddho nāma yo "ahaṃ jātisampanno"ti mānaṃ janetvā
tena thaddho vātapūritabhastā viya uddhumāto hutvā na kassaci onamati. Esa
@Footnote: 1 cha.Ma. yaṃ yadeva             2 aṅ.catukka. 21/79/92
@3 ka. sādhūni                 4 ka. sādhūni bhuñjati
Nayo dhanagottatthaddhesu. Saññātimatimaññetīti attano ñātimpi jātiyā atimaññati
sakyā viya viḍūḍabhaṃ. Dhanenāpi ca "kapaṇo ayaṃ daliddo"ti atimaññati,
sāmīcimattampi na karoti, tassa te ñātayo parābhavameva icchanti. Imāya gāthāya
vatthuto catubbidhaṃ lakkhaṇato ekameva parābhavamukhaṃ vuttaṃ.
      [106] Itthidhuttoti itthīsu sāratto, yaṃ kiñci atthi, taṃ sabbampi datvā
aparāparaṃ itthiṃ saṅgaṇhāti. Tathā sabbampi attano santakaṃ nikkhipitvā
surāpānappayutto surādhutto. Nivatthasāṭakampi nikkhipitvā jūtakīḷanamanuyutto
akkhadhuttoti. 1- Etehi tīhi ṭhānehi yaṃ kiñcipi laddhaṃ hoti, tassa vināsanato 2-
laddhaṃ laddhaṃ vināsetīti veditabbo. Yo 3- evaṃvidho so 4- parābhavatiyeva.
Tenassetaṃ imāya gāthāya tividhaṃ parābhavamukhaṃ vuttaṃ.
      [108] Sehi dārehīti attano dārehi. Yo attano dārehi asantuṭṭho
hutvā vesiyāsu padussati, tathā paradāresu, so yasmā vesīnaṃ dhanuppadānena 5-
ca paradārasevanena ca rājadaṇḍādīhi ca parābhavatiyeva, tenassetaṃ imāya
gāthāya duvidhaṃ parābhavamukhaṃ vuttaṃ.
      [110] Atītayobbanoti yobbanamaticca āsītiko vā nāvutiko vā
hutvā āneti pariggaṇhāti. Timbarutthaninti timbaruphalasadisatthaniṃ taruṇadārikaṃ.
Tassā issā na supatīti "daharāya nāma mahallakena saddhiṃ rati ca saṃvāso ca
amanāpo, mā heva kho taruṇaṃ pattheyyā"ti 6- issāya taṃ rakkhanto na supati.
Yasmā kāmarāgena ca issāya ca dayhanto bahiddhā kammante ca appayojento
parābhavatiyeva, tenassetaṃ imāya gāthāya issāya 7- asupanaṃ ekaṃyeva parābhavamukhaṃ
vuttaṃ.
@Footnote: 1 cha.Ma. akkhadhutto                  2 Ma. vināsanattā
@3-4 cha.Ma. imā pāṭhā na paññāyanti     5 cha.Ma. dhanappadānena
@6 ka. paṭṭheyyāti                   7 cha.Ma. imaṃ issāya
      [112] Soṇḍinti macchamaṃsādīsu 1- lolaṃ gedhajātaṃ. 2- Vikiraṇinti tesaṃ
atthāya dhanaṃ paṃsukaṃ viya vikiritvā nāsanasīlaṃ. Purisaṃ vāpi tādisanti puriso
vāpi yo evarūpo hoti, yo taṃ issariyasmiṃ ṭhāpeti, 3- lañchanamuddikādīni
datvā gharāvāse vā kammante vā vaṇijjādivohāresu vā byāpāraṃ kāreti, 4-
so yasmā tassa dosena dhanakkhayaṃ pāpuṇanto parābhavatiyeva, tenassetaṃ imāya
gāthāya tathāvidhassa issariyasmiṃ ṭhāpanaṃ 5- ekaṃyeva parābhavamukhaṃ vuttaṃ.
      [114] Appabhogo nāma sannicitānañca bhogānaṃ āyamukhassa ca bhagavato.
Mahātaṇhoti mahatiyā bhogataṇhāya samannāgato, yaṃ laddhaṃ, tena asantuṭṭho.
Khattiye jāyate kuleti khattiyānaṃ kule jāyati. So ca rajjaṃ patthayatīti 6- so
etāya rajjaṃ patthayanakāmatāya 7- mahātaṇhatāya anupāyena uppaṭipāṭiyā attano
dāyajjabhūtaṃ alabbhaneyyaṃ vā parasantakaṃ vā rajjaṃ pattheti, so evaṃ patthento 8-
yasmā tampi appakaṃ bhogaṃ yodhādīnaṃ 9- datvā rajjaṃ apāpuṇanto parābhavatiyeva,
tenassetaṃ imāya gāthāya rajjapatthanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
      [115] Ito paraṃ yadi sā devatā "terasamaṃ bhagavā brūhi .pe.
Satasahassimaṃ bhagavā brūhī"ti puccheyya, tampi 10- bhagavā katheyya. Yasmā pana sā
devatā "kiṃ imehi pucchitehi, ekamettha vuḍḍhikaraṃ natthī"ti tāni parābhavamukhāni
asuyyamānā 11- ettakampi pucchitvā vippaṭisārī hutvā tuṇhī ahosi, tasmā
bhagavā tassā ajjhāsayaṃ 12- viditvā desanaṃ samāpento 13- imaṃ gāthaṃ abhāsi
"ete parābhave loke"ti.
@Footnote: 1 ka. macchamaṃsamajjādīsu         2 cha.Ma. gedhajātikaṃ         3 cha.Ma. ṭhapeti
@4 Sī. sabyāpāraṃ karoti, cha.Ma. tadeva vāvaṭaṃ kāreti         5 cha.Ma. ṭhapanaṃ
@6 ka. paṭṭhayatīti              7 cha.Ma. rajjaṃ patthayanakāmatāya-iti na paññāyanti
@8 ka. paṭṭhento             9 cha.Ma. yodhājīvādīnaṃ       10 ka. tepi
@11 Sī. asukhāyamānā          12 cha.Ma. tassāsayaṃ         13 cha.Ma. niṭṭhāpento
      Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā
upaparikkhitvā. 1- Ariyoti na maggena na phalena, apica kho pana etasmiṃ
parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya ca 2-
parābhave disvā vivajjeti, tena sampannattā dassanasampanno. Sa lokaṃ bhajate
sivanti so evarūpo sivaṃ khemamuttamaṃ anupaddavaṃ devalokaṃ bhajati allīyati,
upagacchatīti vuttaṃ hoti.
      Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso
padahitvā sotāpattisakadāgāmianāgāmiphalāni pattā devatā gaṇanapathaṃ 3- vītivattā.
Yathāha:-
        "mahāsamayasutte ca            atho maṅgalasuttake
         samacitte rāhulovāde        dhammacakke parābhave.
         Devatāsamitī tattha            appameyyā asaṅkhiyā 4-
         dhammābhisamayo cettha          gaṇanāto asaṅkhiyo"ti. 5-
                Paramatthajotikāya khuddakaṭṭhakathāya
                    suttanipātavaṇṇanāya
                 parābhavasuttavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 28 page 169-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7168              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7168              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]