ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         11. Carasuttavaṇṇanā
      [110] Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati
kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto
vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko
vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena
vihiṃsāya paṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti
taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ "itipāyaṃ vitakko
pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi
saṃvattatī"tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ
āropetvā vāseti ce, adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena
nappaṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati
na nīharati, tathāavinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī
pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, evaṃ karoti,

--------------------------------------------------------------------------------------------- page397.

Ayaṃ pana tathā na karotīti attho. Tathābhūtova na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Nappajahati ce, na vinodeti cetiādinā cesaddaṃ yojetvā attho veditabbo. Caranti caranto. Evaṃbhūtoti evaṃ kāmavitakkādipāpavitakkehi samaṅgībhūto. Anātāpī anottāpīti kilesānaṃ ātāpanassa vīriyassa abhāvena anātāpī, pāputrāsaātāpanaparittāpanalakkhaṇassa ottappassa abhāvena anottāpī. Sattaṃ samitanti sabbakālaṃ niccaṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāyitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamanato ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino vitakkā sambhavanti, taṃ dassetuṃ "jāgarassā"ti vuttaṃ. Sukkapakkhe tañce bhikkhu 1- nādhivāsetīti āraddhavīriyassāpi viharato anādimati saṃsāre cirakālabhāvitena tathārūpapaccayasamāyogena satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvāā na vāseti ce, abbhantare na vāseti ceti 2- attho. Anadhivāsento kiṃ karotīti? pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakena? na hi, apica kho taṃ vinodeti nudati nīharati. Kiṃ balībaddaṃ viya paṭodena? na hi, atha kho na byantīkaroti vigatantaṃ karoti. Yathā tesaṃ antopi nāvasissati bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? anabhāvaṃ gameti anu anu abhāvaṃ gameti, Vikkhambhanappahānena yathā suvikkhambhitā honti, tathā ne karotīti vuttaṃ hoti. @Footnote: 1 cha.Ma. bhikkhave bhikkhu 2 Ma. nādhivāseti ceti

--------------------------------------------------------------------------------------------- page398.

Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsanena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī sabbaso pāputrāsena samannāgatattā ottāpī satataṃ rattindivaṃ samitaṃ nirantaraṃ samathavipassanābhāvanānuyogavasena catubbidhasammappadhānasiddhiyā āraddhavīriyo pahitatto nibbānaṃ paṭipesitacittoti vuccati kathiyatīti attho. Sesaṃ vuttanayameva. Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsīnaṃ sabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo, atha vā gehapaṭibaddhabhāvato kilesakāmānaṃ nivāsaṭṭhānabhāvato vā vatthukattā vā kāmavitakkādigehanissitaṃ nāma. Kummaggaṃ paṭipannoti yasmā ariyamaggassa upathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo puggalo kummaggaṃ paṭipanno nāma. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhunti phusituṃ pattuṃ. So tādiso micchāsaṅkappagocaro abhabbo, na kadāci taṃ pāpuṇātīti attho. Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalehi vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantavūpasamabhūte arahatte nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo so tādisoti so yathāvutto sammā paṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito vipassanaṃ ussukkāpetvā

--------------------------------------------------------------------------------------------- page399.

Maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo samatthoti. Ekādasamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 396-399. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8796&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8796&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=290              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6573              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6573              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]