ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         11. Carasuttavaṇṇanā
      [110] Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati
kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto
vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko
vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena
vihiṃsāya paṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti
taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ "itipāyaṃ vitakko
pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi
saṃvattatī"tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ
āropetvā vāseti ce, adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena
nappaṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati
na nīharati, tathāavinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī
pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, evaṃ karoti,
Ayaṃ pana tathā na karotīti attho. Tathābhūtova na anabhāvaṃ gameti anu anu
abhāvaṃ na gameti. Nappajahati ce, na vinodeti cetiādinā cesaddaṃ yojetvā
attho veditabbo.
      Caranti caranto. Evaṃbhūtoti evaṃ kāmavitakkādipāpavitakkehi samaṅgībhūto.
Anātāpī anottāpīti kilesānaṃ ātāpanassa vīriyassa abhāvena anātāpī,
pāputrāsaātāpanaparittāpanalakkhaṇassa ottappassa abhāvena anottāpī.
Sattaṃ samitanti sabbakālaṃ niccaṃ. Kusīto hīnavīriyoti kusalehi dhammehi
parihāyitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamanato ca kusīto,
sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ
upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā
taṃsamaṅgino vitakkā sambhavanti, taṃ dassetuṃ "jāgarassā"ti vuttaṃ.
      Sukkapakkhe tañce bhikkhu 1- nādhivāsetīti āraddhavīriyassāpi viharato
anādimati saṃsāre cirakālabhāvitena tathārūpapaccayasamāyogena satisammosena vā
kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvāā na vāseti
ce, abbhantare na vāseti ceti 2- attho. Anadhivāsento kiṃ karotīti? pajahati
chaḍḍeti. Kiṃ kacavaraṃ viya piṭakena? na hi, apica kho taṃ vinodeti nudati
nīharati. Kiṃ balībaddaṃ viya paṭodena? na hi, atha kho na byantīkaroti
vigatantaṃ karoti. Yathā tesaṃ antopi nāvasissati bhaṅgamattampi, tathā te karoti.
Kathaṃ pana te tathā karoti? anabhāvaṃ gameti anu anu abhāvaṃ gameti,
Vikkhambhanappahānena yathā suvikkhambhitā honti, tathā ne karotīti vuttaṃ
hoti.
@Footnote: 1 cha.Ma. bhikkhave bhikkhu       2 Ma. nādhivāseti ceti
      Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsanena suvisuddhāsayo samāno
tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo
indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato
jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena
samannāgatattā ātāpī sabbaso pāputrāsena samannāgatattā ottāpī satataṃ
rattindivaṃ samitaṃ nirantaraṃ samathavipassanābhāvanānuyogavasena
catubbidhasammappadhānasiddhiyā āraddhavīriyo pahitatto nibbānaṃ paṭipesitacittoti
vuccati kathiyatīti attho. Sesaṃ vuttanayameva.
      Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsīnaṃ
sabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo, atha vā
gehapaṭibaddhabhāvato kilesakāmānaṃ nivāsaṭṭhānabhāvato vā vatthukattā vā
kāmavitakkādigehanissitaṃ nāma. Kummaggaṃ paṭipannoti yasmā ariyamaggassa upathabhāvato
abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo puggalo
kummaggaṃ paṭipanno nāma. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu
mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhunti phusituṃ
pattuṃ. So tādiso micchāsaṅkappagocaro abhabbo, na kadāci taṃ pāpuṇātīti
attho.
      Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalehi
vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantavūpasamabhūte
arahatte nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo so tādisoti
so yathāvutto sammā paṭipajjamāno puggalo pubbabhāge samathavipassanābalena
sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito vipassanaṃ ussukkāpetvā
Maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ
phuṭṭhuṃ adhigantuṃ bhabbo samatthoti.
                     Ekādasamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 27 page 396-399. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8796              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8796              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=290              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6573              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6573              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]