ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadi.)

                        10. Nadisotasuttavannana
      [109] Dasame seyyathapiti opammadassanatthe nipato, yatha namati
attho. Nadiya sotena ovuyheyyati sighasotaya harahariniya nadiya udakavegena
hetthato vuyheyya adho hariyetha. Piyarupasatarupenati piyasabhavena satasabhavena
ca karanabhutena, tassam nadiyam tassa va paratire manisuvannadi annam va
piyavatthu vittupakaranam atthi, tam gahessamiti nadiyam patitva sotena avakaddheyya.
Kincapiti anujananaasambhavanatthe nipato. Kim anujanati, kim na sambhaveti?
Tena purisena adhippetassa piyavatthuno tattha atthibhavam anujanati, tatha gamanam
pana adinavavantataya na sambhaveti. Idam vuttam hoti? ambho purisa yadipi
taya adhippetam piyavatthu tattha upalabbhati, evam gamane pana ayamadinavo, yam
tvam hettha rahadam patva maranam maranamattam va dukkham papuneyyasiti.
@Footnote: 1 Ma. vuttam
      Atthi cettha hettha rahadoti etissa nadiya hettha anusotabhage
ativiya gambhiravitthato eko mahasaro atthi. So ca samantato
vatabhighatasamutthitahi manimayapabbatakutasannibhahi mahatihi umihi vicihi saumi,
visamesu bhumippadesesu savegam anupakkhandantena imissa tava nadiya mahoghena tahim tahim
avattamanavipulajalataya balavamukhasadisehi saha avattehiti savatto, tam rahadam
otinnasatteyeva attano nibaddhamisagocare 1- katva ajjhavasantena ativiya
bhayanakadassanena ghoracetasa dakarakkhasena sagaho sarakkhaso, candamacchamakaradina
va sagaho, yathavuttarakkhasena sarakkhaso.
      Yanti evam sappatibhayam yam rahadam. Ambho purisati alapanam. Maranam va
nigacchasiti tahi va umihi ajjhotthato, tesu va avattesu nipatito sisam
ukkhipitum asakkonto tesam va candamacchamakaradinam mukhe nipatito tassa va
dakarakkhasassa hattham gato maranam va gamissasi, atha va pana ayusese sati
tato muncitva apagacchanto tehi umiadihi janitaghatitavasena maranamattam
maranappamanam dukkham nigacchasi. Patisotam vayameyyati so pubbe anusotam
vuyhamano tassa purisassa vacanam sutva "anattho kira me upatthito,
maccumukhe kiraham parivattami"ti uppannabalavabhayo sambhamanto dvigunam katva
ussaham hatthehi ca padehi ca vayameyya tareyya, na cireneva tiram sampapuneyya.
      Atthassa vinnapanayati catusaccapativedhanukulassa atthassa sambodhanaya
upama kata. Ayancevettha 2- atthoti ayameva idani vuccamano, idha maya
adhippeto upameyyattho, yassa vinnapanaya upama ahata.
      Tanhayetam adhivacananti ettha catuhi akarehi tanhasotasadisata
veditabba anukkamaparipavutthito anuppabandhato osidapanato duruttaranato ca.
@Footnote: 1 Ma. nibandhapitagocare    2 cha.Ma. ayam cettha
Yatha hi upari mahameghe abhippavutthe udakam pabbatakandarapadarasakhayo puretva
tato bhassitva kusubbhe puretva tato bhassitva kunnadiyo puretva tato
mahanadiyo pakkhanditva ekogham hutva pavattamanam "nadisoto"ti vuccati,
evameva ajjhattikabahiradivasena anekabhedesu rupadisu arammanesu lobho
uppajjitva anukkamena parivuddhim gacchanto "tanhasoto"ti vuccati yatha
ca nadisoto agamanato yava samuddappatti, tava sati vicchedappaccayabhave
avicchijjamano anuppabandhena pavattati, evam tanhasotopi agamanato patthaya
asati vicchedappaccaye avicchijjamano apayasamuddabhimukho anuppabandhena pavattati.
Yatha pana nadisoto tadantogadhe satte osidapeti, sisam ukkhipitum na deti,
maranam maranamattam va dukkham papeti, evam tanhasotopi attano sotantogate
satte osidapeti, pannasisam ukkhipitum na deti, kusalamulacchedanena
sankilesadhammasamapajjanena ca maranam va maranamattam va dukkham papeti.
      Yatha ca nadiya soto mahoghabhavena pavattamano ulumpam va navam va
bandhitum netum ca chekam purisam nissaya paratiram gantum ajjhasayam katva tajjam
vayamam karontena taritabbo, na yena va tena vati duruttaro, evam
tanhasotopi kamoghabhavoghabhuto silasamvaram puretum samathavipassanasu kammam katum
"nipakena arahattam papunissami"ti ajjhasayam samutthapetva kalyanamitte
nissaya samathavipassananavam abhiruhitva sammavayamam karontena taritabbo, na
yena va tena vati duruttaro. Evam anukkamaparivuddhito anuppabandhato
osidapanato duruttaranatoti catuhi akarehi tanhaya nadisotasadisata
veditabba.
      Piyarupam satarupanti piyajatikam piyasabhavam piyarupam, madhurajatikam madhurasabhavam
satarupam, itthasabhavanti attho. Channetanti channam etam. Ajjhattikananti ettha
"evam mayam attati gahanam gamissama"ti imina viya adhippayena attanam
adhikaram katva pavattaniti ajjhattikani. Tattha gocarajjhattam niyakajjhattam
visayajjhattam ajjhattajjhattanti catubbidham ajjhattam. Tesu "ajjhattarato samahito"ti
1- evamadisu vuttam idam gocarajjhattam nama. "ajjhattam sampasadanan"ti 2-
agatam idam niyakajjhattam nama. "sabbanimittanam amanasikara ajjhattam
sunnatam upasampajja viharati"ti 3- evamagatam idam visayajjhattam nama. "ajjhattika
dhamma, bahira dhamma"ti 4- ettha vuttam ajjhattajjhattam nama. Idhapi etadeva
adhippetam, tasma ajjhattaniyeva ajjhattikani. Atha va yathavutteneva atthena
"ajjhatta dhamma, bahiddha dhamma"tiadisu viya tesu ajjhattesu bhavani
ajjhattikani, cakkhvadini. Tesam ajjhattikanam.
      Ayatanananti ettha ayatanato, ayanam tananato, ayatassa ca nayanato
ayatananiti. Cakkhvadisu hi tamtamdvaravatthuka cittacetasika dhamma sakena sakena
anubhavanadina kiccena ayatanti utthahanti ghatanti vayamanti, te ca ayabhute
dhamme etani tanonti vittharenti, yanca anamatagge samsare pavattam ativiya ayatam
vattadukkham, tam nayanti pavattenti. Iti sabbathapime dhamma ayatanato, ayanam
tananato, ayatassa ca nayanato ayatananiti vuccanti. Apica nivasanatthanatthena
akaratthena samosaranatthanatthena sanjatidesatthena karanatthena ca ayatanam
veditabbam. Tatha hi loke "issarayatanam devayatanan"tiadisu nivasatthanam ayatananti
vuccati. "suvannayatanam rajatayatanan"tiadisu akaro. Sasane pana "manorame
ayatane, sevanti nam vihangama"tiadisu samosaranatthanam. "dakkhinapatho gunnam
ayatanan"tiadisu sanjatideso. "tatra tatreva sakkhibhabbatam papunati sati
@Footnote: 1 khu.dha. 25/362/80     2 di.Si. 9/228/75, 34/161/50
@3 Ma.u. 14/187/160    4 abhi.san. 34/20/4
Satiayatane"tiadisu 1- karanam ayatananti vuccati. Cakkhvadisu ca te te
citatcetasika dhamma nivasanti tadayattavuttitayati cakkhvadayo tesam nivasatthanam.
Tattha ca te akinna tannissitattati te nesam akaro, samosaranatthananca
tattha vatthudvarabhavena samosaranato, sanjatideso ca tannissayabhavena tesam
tattheva uppattito, karananca tadabhave tesam abhavatoti, iti nivasatthanatthena
akaratthena samosaranatthanatthena sanjatidesatthena karanatthenati imehi
karanehi cakkhvadini ayatananiti vuccanti. Tena vuttam "../../bdpicture/channetam ajjhattikanam
ayatananan"ti.
      Yadipi rupadayopi 2- dhamma "rupam loke piyarupam satarupam, etthesa tanha
uppajjamana uppajjati"ti tanhavatthubhavato piyarupasatarupabhavena vutta,
cakkhvadike pana muncitva attabhavapannattiya abhavato "mama cakkhu mama sotan"tiadina
adhikasinehavatthubhavato 3- cakkhvadayo satisayam piyarupam satarupanti niddesam
arahantiti dassetum "piyarupam satarupanti kho bhikkhave channetam ajjhattikanam
ayatananam adhivacanan"ti vuttam.
      Orambhagiyananti ettha oram vuccati kamadhatu, tappariyapanna orambhaga,
paccayabhavena tesam hitati orambhagiya. Yassa samvijjanti, tam puggalam vattasmim
samyojenti bandhantiti samyojanani. Sakkayaditthivicikicchasilabbataparamasakamaraga-
byapadanam etam adhivacanam. Te hi kamabhavupaganam sankharanam paccaya hutva
ruparupadhatuto hetthabhavena nihinabhavena orambhagabhutena kamabhavena satte
samyojenti. Eteneva tesam hettharahadasadisata dipitati datthabba. Umibhayanti
kho bhikkhave kodhupayasassetam adhivacananti bhayati etasmati bhayam, umi eva
bhayanti umibhayam. Kujjhanatthena kodho. Sveva cittassa kayassa 4- ca
abhippamaddanapavedhanuppadanena dalham ayasanatthena upayaso.
@Footnote: 1 Ma.u. 14/158/145, an.tika. 20/103/251   2 Si. yadi piyarupadayopi
@3 cha.Ma. adhikasinehavatthubhavena                 4 cha.Ma. sarirassa
      Ettha ca anekavaram pavattitva attana samavetam sattam ajjhottharitva
sisam ukkhipitum adatva anayabyasanapadanena kodhupayasassa umisadisata datthabba.
Tatha kamagunanam kilesabhibhute satte ito ca etto, etto ca itoti evam
manapiyarupadivisayasankhate attani samsaretva yatha tato bahibhute nekkhamme
cittampi na uppajjati, evam avattetva byasanapadanena avattasadisata
datthabba. Yatha pana gaharakkhasopi arakkharahitam attano gocarabhumigatam purisam
abhibhuyya gahetva agocare thitampi rakkhasamayaya gocaram netva
bheravarupadassanadina avasam attano upakaram katum asamattham katva anvavisitva
vannabalabhogayasasukhehipi viyojento mahantam anayabyasanam apadeti. Evam
matugamopi yonisomanasikararahitam avirapurisam itthikuttabhutehi attano
hasabhavavilasehi abhibhuyya gahetva virajatiyampi attano rupadihi palobhanavasena
itthimayaya anvavisitva avasam attano upakaradhamme siladayo sampadetum
asamattham karonto gunavannadihi viyojetva masantam anayabyasanam apadeti,
evam matugamassa gaharakkhasasadisata datthabba. Tena vuttam "avattanti kho
bhikkhave pancannetam kamagunanam adhivacanam, gaharakkhasoti kho bhikkhave matugamassetam
adhivacanan"ti.
      Patisototi kho bhikkhave nekkhammassetam adhivacananti ettha pabbajja
saha upacarena pathamam jhanam vipassana panna ca nibbananca nekkhammam nama,
sabbepi kusala dhamma nekkhammam nama. Vuttanhetam:-
            "pabbajja pathamam jhanam     nibbananca vipassana
             sabbepi kusala dhamma    nekkhammanti pavuccare"ti.
      Imesam pana pabbajjadinam tanhasotassa patilomato patisotasadisata
veditabba. Avisesena hi dhammavinayo nekkhammam, tassa ca adhitthanam pabbajja
ca, dhammavinayo ca tanhasotapatisotam vuccati:-
            "patisotagamim nipunam      gambhiram duddasam anum
             ragaratta na dakkhanti   tamokkhandhena avuta"ti. 1-
      Viriyarambhassati catubbidhasammappadhanaviriyassa. Tassa kamoghadibhedatanha-
sotasantaranassa hatthehi padeni caturanganadisotasantaranavayamassa sadisata
pakatayeva. Tatha nadisotassa tire thitassa cakkhumato purisassa kamadim
catubbidhampi ogham taritva tassa paratirabhute nibbanathale thitassa pancahi cakkhuhi
cakkhumato bhagavato sadisabhavo. Tena vuttam "cakkhuma puriso .pe. Sammabuddhassa"ti.
      Tatridam opammasamsandanam:- nadisoto viya anuppabandhavasena pavattamano
tanhasoto, tena vuyhamano puriso viya anamatagge samsaravatte paribbhamanato
tanhasotena vuyhamano satto, tassa tattha piyarupasatarupavatthusmim abhiniveso
viya imassa cakkhvadisu abhiniveso, saumisavattasagaharakkhaso hettharahado viya
kodhupayasapancakamagunamatugamasamakulo pancorambhagiyasamyojanasamuho, tamattham
yathabhutam viditva tassa nadisotassa paratire thito cakkhuma puriso viya sakalam
samsaradinavam sabbanca neyyadhammam yathabhutam viditva tanhasotassa paratirabhute
nibbanathale thito samantacakkhu bhagava, tassa purisassa tasmim nadiya sotena
vuyhamane purise anukampaya rahadassa rahadadinavassa ca acikkhanam viya
tanhasotena vuyhamanassa sattassa 2- mahakarunaya bhagavato tanhadinam
tadadinavassa ca vibhavana, tassa vacanam asaddahitva anusotagamino
tassa purissa tasmim rahade maranappattimaranamattadukkhappattiyo viya
bhagavato vacanam asampaticchantassa apayuppatti ca sugatiyam dukkhuppatti ca,
tassa pana vacanam saddahitva hatthehi ca padehi ca vayamakaranam viya tena
@Footnote: 1 di.maha. 10/65/32, Ma.mu. 12/281/242, sam.sa. 15/172/165
@2 Si. vuyhamane purise
Ca vayamena paratiram patva sukhena yathicchitatthanagamanam viya bhagavato vacanam
sampaticchitva tanhadisu adinavam passitva tanhasotassa
patisotapabbajjadinekkhammavasena viriyarambho araddhaviriyassa ca teneva viriyarambhena
tanhasotatikkamanam nibbanatiram patva arahattaphalasamapattivasena yatharuci
sukhaviharoti.
      Gathasu sahapi dukkhena jaheyya kameti jhanamaggadhigamattham
samathavipassananuyogam karonto bhikkhu yadipi tesam pubbabhagapatipada kicchena kasirena
sampajjati, na sukhena vithim otarati pubbabhagabhavanaya kilesanam balavabhavato,
indriyanam va atikkhabhavato, tatha sati sahapi dukkhena jaheyya kame,
pathamajjhanena vikkhambhento tatiyamaggena samucchindanto kilesakame pajaheyya.
Etena dukkhapatipade jhanamagge dasseti.
      Yogakkhemam ayatim patthayanoti anagamitam arahattam icchanto akankhamano.
Ayanhettha adhippayo:- yadipi etarahi kicchena kasirena jhanapurimamagge
adhigacchami, ime pana nissaya upari arahattam adhigantva katakicco
pahinasabbadukkho bhavissamiti sahapi dukkhena jhanadihi kame pajaheyyati.
Atha va yo kamavitakkabahulo puggalo kalyanamittassa vasena pabbajjam
silavisodhanam jhanadinam pubbabhagapatipattim va patipajjanto kicchena kasirena
assumukho rodamano tam vitakkam vikkhambheti, tam sandhaya vuttam "sahapi dukkhena
jaheyya kame"ti. So hi kicchenapi kame pajahanto jhanam nibbattetva tam
jhanam padakam katva vipassanto anukkamena arahatte patitthaheyya. Tena
vuttam "yogakkhemam ayatim patthayano"ti.
      Sammappajanoti vipassanasahitaya maggapannaya sammadeva pajananto.
Suvimuttacittoti tassa ariyamaggadhigamassa anantaram phalavimuttiya sutthu
Vimuttacitto. Vimuttiya phassaye tattha tatthati tasmim tasmim maggaphaladhigamanakale
vimuttim nibbanam phassaye phuseyya papuneyya adhigaccheyya sacchikareyya. Upayogatthe
hi "vimuttiya"ti idam samivacanam. Vimuttiya va arammanabhutaya tattha tattha
tantamphalasamapattikale attano phalacittam phassaye phuseyya papuneyya, nibbanogadhaya
phalasamapattiya vihareyyati attho. Sa vedaguti so vedasankhatena maggananena
catunnam saccanam gatatta patividdhatta vedagu. Lokantaguti khandhalokassa pariyantam
gato. Sesam suvinneyyameva.
                       Dasamasuttavannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8611&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8611&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6545              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]