ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                          9. Kuhasuttavaṇṇanā
      [108] Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā,
asantaguṇasambhāvanatthāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti
kodhena ca mānena ca thaddhamānasā. "kodhano hoti upāyāsabahulo, appampi
vutto samāno abhisajjati kuppati byāpajjhati patitthīyatī"ti 1- evaṃ vuttena
@Footnote: 1 aṅ.tika. 20/25/118, abhi.pu. 36/101/138
Kodhena ca, "dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo
appadakkhiṇaggāhī anusāsanin"ti 1- evaṃ vuttena dovacassena ca, "jātimado
gottamado sippamado ārogyamado yobbanamado jīvitamado"ti 2- evaṃ vuttena
jātimadādibhedena madena ca garukātabbesu garūsu paramanipaccakāraṃ akatvā
ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Lapāti upalāpakā
micchājīvavasena kulasaṅgāhakā, paccayatthaṃ payuttavācāvasena nippesikatāvasena ca
lapakāti vā attho.
      Siṅgīti "tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ, siṅgāratā cāturatā cāturiyaṃ
parikkhattatā pārikkhattiyan"ti 3- evaṃ vuttehi siṅgasadisehi pākaṭakilesehi
samannāgatā. Unnaḷāti uggatanaḷā, naḷasadisaṃ tucchamānaṃ ukkhipitvā
vicaraṇakā. Asamāhitāti cittekaggatāmattassāpi alābhino. Na me te bhikkhave
bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. Mayhanti 4-
idaṃ padaṃ attānaṃ uddissa pabbajitattā bhagavatā vuttaṃ. Yasmā pana te
kuhanādiyogato na sammā paṭipannā, tasmā "na māmakā"ti vuttā. Apagatāti
eva imamhā dhammavinayā, ito te suvidūravidūre ṭhitāti dasseti. Vuttañhetaṃ:-
                  "nabhañca dūre paṭhavī ca dūre
                   pāraṃ samuddassa tadāhu dūre
                   tato have dūrataraṃ vadanti
                   satañca dhammaṃ asatañca rājā"ti. 5-
@Footnote: 1 Ma.mū. 12/181/144         2 abhi.vi. 35/832/421
@3 abhi.vi. 35/852/428        4 cha.Ma. meti
@5 aṅ.catukka. 21/47/57, khu.jā. 28/363/143 (syā)
      Vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuḍḍhiṃ,
tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā
vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho.
Te kho me bhikkhave bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā
vadati, 1- sammāpaṭipannattā pana "māmakā"ti āha. Vuttavipariyāyena sukkapakkho
veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte
virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva.
                        Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8574              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8574              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=288              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6678              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6531              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]