ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       3. Āsavakkhayasuttavaṇṇanā
      [102] Tatiye jānatoti jānantassa. Passatoti passantassa. Yadipi imāni dvepi
padāni ekatthāni, byañjanameva nānaṃ, evaṃ santepi "jānato"ti ñāṇalakkhaṇaṃ
upādāya puggalaṃ niddisati. Jānanalakkhaṇaṃ hi ñāṇaṃ. "passato"ti ñāṇappabhāvaṃ 3-
upādāya. Dassanappabhāvaṃ hi upādāya ñāṇasamaṅgī puggalo cakkhumā viya puggalo
@Footnote: 1 Ma. vighātabhāvo  2 khu.su. 25/42/343, khu.cūḷa. 30/289/345 (syā)  3 Ma. ñāṇasabhāvaṃ

--------------------------------------------------------------------------------------------- page370.

Cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Atha vā jānatoti anubodhañāṇena jānato. Passatoti paṭivedhañāṇena passato. Paṭilomato vā dassanamaggena passato, bhāvanāmaggena jānato. Keci pana "ñātatīraṇapahānapariññāhi jānato, sikkhāppattavipassanāya passato"ti vadanti. Atha vā dukkhaṃ pariññābhisamayena jānato, nirodhaṃ sacchikiriyābhisamayena passato. Tadubhaye ca sati pahānabhāvanābhisamayā siddhā eva hontīti catusaccābhisamayo vutto hoti. Yadā cettha vipassanāñāṇaṃ adhippetaṃ, tadā "jānato passato"ti padānaṃ hetuatthadīpanatā daṭṭhabbā. Yadā pana maggañāṇaṃ adhippetaṃ, tadā maggakiccatthadīpanatā. Āsavānaṃ khayanti "jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmī"ti 1- evamāgate sabbāsavasaṃvarapariyāye "āsavānaṃ khayā anāsavaṃ cetovimuttin"tiādīsu 2- ca suttapadesu āsavānaṃ pahānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo "āsavakkhayo"ti vutto. "āsavānaṃ khayā samaṇo hotī"tiādīsu 2- phalaṃ. "paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayāti- ādīsu 3- nibbānaṃ. "sekhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā tato aññā vimuttassa ñāṇaṃ ve hoti tādino"ti 4- evamāgate indriyasutte idha ca maggo "āsavakkhayo"ti vutto. Tasmā yathāvuttanayena jānantassa passantassa ahaṃ ariyamaggādhigamaṃ vadāmīti vuttaṃ hoti. No ajānato no apassatoti yo pana na jānāti na passati, tassa no @Footnote: 1 Ma.mū. 12/11/12, saṃ.kha. 17/101/120, saṃ.mahā. 19/1095/379 2 Ma.mū 12/438/386 @3 khu.dha. 25/253/60 4 aṅ.tika. 20/86/225, khu.dha. 25/62/279

--------------------------------------------------------------------------------------------- page371.

Vadāmīti attho. Etena ye ajānato apassatopi saṃsārasuddhiṃ vadanti, te paṭikkhipati. Purimena vā padadvayena upāyo vutto, iminā anūpāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavakkhayakaraṃ, sesaṃ tassa parikkhāroti dasseti. Idāni yaṃ jānato yaṃ passato āsavakkhayo hoti, taṃ dassetuṃ "kiñci bhikkhave jānato"ti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā "maggaphalānaṃ padaṭṭhānaṃ na hotī"ti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato yaṃ passato āsavānaṃ khayo hoti, tadeva dassento āha "idaṃ dukkhan"tiādi. Tattha yaṃ vattabbaṃ catusaccakammaṭṭhānaṃ taṃ heṭṭhā yonisomanasikārasutte saṅkhepato vuttameva. Tattha pana "yoniso bhikkhave bhikkhu manasikaronto akusalaṃ pajahati, kusalaṃ bhāvetī"ti 1- āgatattā "idaṃ dukkhan"ti yoniso manasikarotī"tiādinā atthavibhāvanā katā. Idha "idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hotī"ti 2- āgatattā "idaṃ dukkhanti pariññāpaṭivedhavasena pariññābhisamayavasena maggañāṇena jānato passato āsavānaṃ khayo hotī"tiādinā nayena yojetabbaṃ. Āsavesu ca paṭhamamaggena diṭṭhāsavo khīyati, tatiyamaggena kāmāsavo, catutthamaggena bhavāsavo avijjāsavo ca khīyatīti veditabbo. Gāthāsu vimuttiñāṇanti vimuttiyaṃ nibbāne phale ca paccavekkhaṇañāṇaṃ. Uttamanti uttamadhammārammaṇattā uttamaṃ. Khaye ñāṇanti āsavānaṃ saṃyojanānañca @Footnote: 1 khu.iti. 25/16/241 2 Ma.mū. 12/15/10, saṃ.kha. 17/111/121, saṃ.mahā. 19/1095/379

--------------------------------------------------------------------------------------------- page372.

Khaye khayakare ariyamagge ñāṇaṃ. "khīṇā saṃyojanā iti ñāṇan"ti idhāpi ānetvā sambandhitabbaṃ. Tena pahīnakilesapaccavekkhaṇaṃ dasseti. Evamettha cattāripi paccavekkhaṇañāṇāni vuttāni honti. Avasiṭṭhakilesapaccavekkhaṇā hi idha natthi arahattaphalādhigamassa adhippetattā. Yathā cettha jānato passatoti nibbānādhigamena sammādiṭṭhikiccaṃ adhikaṃ katvā vuttaṃ, evaṃ sammappadhānakiccampi adhikameva icchitabbanti dassento "na tvevidaṃ kusītenā"ti osānagāthamāha. Tattha na tvevidanti na tu eva idaṃ. Tusaddo nipātamattaṃ. Bālenamavijānatāti makāro padasandhikaro. Ayañhettha saṅkhepattho:- idaṃ sekkhamaggena asekkhamaggena ca. Pattabbaṃ abhijjhākāyaganthādisabbaganthānaṃ pamocanaṃ pamocanassa nimittabhūtaṃ nibbānaṃ "idaṃ dukkhan"tiādinā cattāri saccāni yathābhūtaṃ avijānatā tato eva bālena aviddasunā yathā adhigantuṃ na sakkā, evaṃ kusītena nibbīriyenāpi, tasmā tadadhigamāya āraddhavīriyena bhavitabbanti. Tenāha bhagavā "āraddhavīriyassāyaṃ dhammo, no kusītassa ". 1- "ārambhatha nikkamatha yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro"ti. 2- Tatiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 369-372. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8193&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8193&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6566              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6413              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]