ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                           4. Catukkanipāta
                     1. Brāhmaṇadhammayāgasuttavaṇṇanā
      [100] Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na
hoti, so niyakajjhattasaṅkhāto attā "ahan"ti vuccati. Asmīti paṭijānanā.
Yo paramatthabrāhmaṇabhāvo "ahan"ti vuccamāno, tassa attani atthibhāvaṃ
paṭijānanto hi satthā "asmī"ti avoca. "ahamasmī"ti ca yathā "ahamasmi
brahmā mahābrahmā, seyyohamasmī"ti ca appahīnadiṭṭhimānānusayā puthujjanā
attano diṭṭhimānamaññanābhinivesavasena abhivadanti, na evaṃ vuttaṃ. Sabbaso
pana pahīnadiṭṭhimānānusayo bhagavā samaññaṃ anatidhāvanto lokasamaññānurodhena
veneyyasantānesu dhammaṃ patiṭṭhapento kevalaṃ tādisassa guṇassa attani
vijjamānataṃ paṭijānanto "ahamasmī"ti āha. Brāhmaṇoti bāhitapāpattā
brahmassa ca aṇanato brāhmaṇo. Ayaṃ hettha attho:- bhikkhave ahaṃ
paramatthato brāhmaṇosmīti. Bhagavā hi sabbākāraparipuṇṇassa dānasaṃyamādivattasamādānassa
niravasesāya tapacariyāya pāraṃ gato sammadeva vusitabrahmacariyavāso
sakalavedantagū suvisuddhavijjācaraṇo sabbathā ninhātapāpamalo anuttarassa
ariyamaggasaṅkhātassa brāhmaṇassa vattā pavattā, suparisuddhassa ca
sāsanabrahmacariyassa pavedetā, tasmā sabbaso bāhitapāpattā brahmassa ca
aṇanato kathanato paramatthena brāhmaṇoti vuccati.
      Iti bhagavā sadevake loke attano anuttaraṃ brāhmaṇabhāvaṃ pavedetvā 1-
yāni tāni brāhmaṇadānādīni cha kammāni brāhmaṇassa paññāpenti,
@Footnote: 1 Ma. jotetvā
Tesampi suparisuddhānaṃ ukkaṃsato attani saṃvijjamānataṃ dassetuṃ "yācayogo"ti-
ādimāha.
      Tattha yācayogoti yācehi yutto. Yācantīti yācā, yācakā, te panettha
veneyyā veditabbā. Te hi "desetu bhante bhagavā dhammaṃ, desetu sugato
dhamman"ti bhagavantaṃ upasaṅkamitvā dhammadesanaṃ yācanti. Bhagavā ca tesaṃ icchāvighātaṃ
akaronto yathāruci dhammaṃ desento dhammadānaṃ detīti yācayogo, sadā sabbakālaṃ
tehi avirahito. Atha vā yācayogoti yācanayoggo, adhippāyapūraṇato yācituṃ
yuttoti attho. "yājayogo"tipi pāṭho. Tattha yājo vuccati mahādānaṃ, yiṭṭhanti
attho. Idha pana dhammadānaṃ veditabbaṃ. Yāje niyuttoti yājayogā. Sadāti sabbadā,
anavaratappavattasaddhammamahādānoti attho. Atha vā yājena yojetītipi yājayogo.
Tividhadānasaṅkhātena yājena satte yathārahaṃ yojeti, tattha dāne niyojetīti
attho. "yājayogo satatan"tipi paṭhanti. Payatapāṇīti parisuddhahattho. Yo hi
dānādhimutto āmisadānaṃ dento sakkaccaṃ sahatthena deyyadhammaṃ dātuṃ sadā
dhotahatthoyeva hoti, so "payatapāṇī"ti vuccati. Bhagavāpi dhammadānādhimutto
sakkaccaṃ sabbakālaṃ dhammadāne yuttappayuttoti katvā vuttaṃ "payatapāṇī"ti.
"sadā"ti ca padaṃ imināpi saddhiṃ yojetabbaṃ. "sadā payatapāṇī"ti. Avibhāgena
hi satthā veneyyalokassa saddhammadānaṃ sadā sabbakālaṃ pavattento tattha
yuttappayutto hutvā viharati.
      Aparo nayo:- yogo vuccati bhāvanā. Yathāha "yogā ve jāyate bhūrī"ti. 1-
Tasmā yājayogoti yājabhāvanaṃ pariccāgabhāvanaṃ anuyuttoti attho. Bhagavā hi abhisambodhito
pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento
@Footnote: 1 khu.dha. 25/282/65
Tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ
dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Tathā hi so
veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa
sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni,
kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri
sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ
guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca "dethā"ti niyojento
pariccāgabhāvanaṃ paribrūhesi. Tena vuttaṃ "pariccāgabhāvanaṃ anuyutto"ti.
      Payatapāṇīti vā āyatapāṇī. Hatthagataṃ kiñci dātuṃ "ehi gaṇhā"ti
pasāritahattho viya ācariyamuṭṭhiṃ akatvā saddhammadāne yuttappayuttoti attho.
Payatapāṇīti vā ussāhitahattho, āmisadānaṃ dātuṃ ussāhitahattho viya dhammadāne
katussāhoti attho. Antimadehadharoti brahmacariyavāsena brāhmaṇakaraṇānaṃ
dhammānaṃ pāripūriyā pacchimattabhāvadhārī. Avusitavato hi vasalakaraṇānaṃ dhammānaṃ
appahānena vasalādisamaññā gati āyatiṃ gabbhaseyyā siyā. Tena bhagavā
attano accantavusitabrāhmaṇabhāvaṃ dasseti. Anuttaro bhisakko sallakattoti
duttikicchassa vaṭṭadukkharogassa tikicchanto uttamo bhisakko, aññehi
anuddharaṇīyānaṃ rāgādisallānaṃ kantanato samucchedavasena samuddharaṇato uttamo
sallakantanavejjo. Iminā nippariyāyato brāhmaṇakaraṇānaṃ dhammānaṃ attani
patiṭṭhitānaṃ parasantatiyaṃ patiṭṭhāpanena paresampi brāhmaṇakaraṇamāha.
      Tassa me tumhe puttāti tassa evarūpassa mama tumhe bhikkhave puttā
atrajā hotha. Orasāti urasi sambandhā. Yathā hi sattānaṃ orasaputtā
atrajā visesena pitusantakassa dāyajjassa bhāgino honti, evametepi
Ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātā, tassa
santakassa vimuttisukhassa ariyadhammaratanassa ca ekaṃsabhāgiyatāya orasā. Atha vā
bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā
satthu ure vāyāmajanitābhijātitāya nippariyāyena "orasaputtā"ti vattabbataṃ
arahanti. Tathā hi te bhagavatā āsayānusayacariyādhimuttiādiolokanena
vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhapentena
sīlādidhammasarīraposanena saṃvaḍḍhitā. Mukhato jātāti mukhato jātāya dhammadesanāya
ariyāya jātiyā jātattā mukhato jātā. Atha vā anaññasādhāraṇato sabbassa
kusaladhammassa mukhato pātimokkhato vuṭṭhānagāminīvipassanāsaṅkhātato vā vimokkhamukhato
ariyamaggajātiyā jātātipi mukhato jātā. Sikkhattayasaṅgahe sāsanadhamme
ariyamaggadhamme vā jātāti dhammajā. Teneva dhammena nimmitā māpitāpi dhammanimmitā.
Satidhammavicayādidhammadāyādā, na lābhasakkārādiāmisadāyādā, dhammadāyādā, no
āmisadāyādā hothāti attho.
      Tattha dhammo duvidho nippariyāyadhammo pariyāyadhammoti. Āmisampi duvidhaṃ
nippariyāyāmisaṃ pariyāyāmisanti. Kathaṃ? maggaphalanibbānappabhedo hi navavidho
lokuttaradhammo nippariyāyadhammo nibbattitadhammoyeva, na kenaci pariyāyena kāraṇena
vā lesena vā dhammo. Yampanidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathīdaṃ? idhekacco
vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi
satthu pūjaṃ karoti, dhammaṃ suṇāti, deseti, jhānasamāpattiyo nibbatteti, evaṃ
karonto anupubbena nippariyāyaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo.
Tathāpi 1- cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena vā
kāraṇena vā lesena vā āmisaṃ. Yampanidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ? idhekacco vaṭṭaṃ
@Footnote: 1 cha.Ma. tathā
Patthento sampattibhavaṃ icchamāno dānaṃ deti .pe. Samāpattiyo nibbatteti,
evaṃ karonto anupubbena devamanussasampattiyo paṭilabhati, idaṃ pariyāyāmisaṃ
nāma.
      Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā
bhikkhū maggaphalanibbānāni adhigacchanti. Vuttañhetaṃ:-
             "so hi brāhmaṇa bhagavā anuppannassa maggassa
         uppādetā, asañjātassa maggassa sañjanetā .pe. Maggānugā
         ca panetarahi sāvakā viharanti pacchā samannāgatā"ti. 1-
             "so hāvuso bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto
         ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā
         amatassa dātā dhammassāmī tathāgato"ti 2- ca.
      Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā eva jānanti
"vivaṭṭaṃ patthetvā dānaṃ dento .pe. Samāpattiyo nibbattento
anukkamena amataṃ nibbānaṃ paṭilabhatī"ti. Nippariyāyāmisampi bhagavatoyeva santakaṃ.
Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ.
Yathāha:-
             "anujānāmi bhikkhave gahapaticīvaraṃ, yo icchati, paṃsukūliko
         hoti, yo icchati, gahapaticīvaraṃ sādiyatu, itarītarenapāhaṃ bhikkhave
         santuṭṭhiṃyeva vaṇṇemī"ti. 3-
      Evaṃ itarepi paccayā bhagavatā anuññātattā eva bhikkhūhi paribhuñjituṃ
laddhā. Pariyāyāmisampi bhagavatoyeva santakaṃ, bhagavatā hi kathitattā eva jānanti
@Footnote: 1 Ma.u. 14/79/60  2 khu.cūḷa. 30/492/238 (syā) Ma.u. 14/281/252
@Ma.mū. 12/203/171  3 vi.mahā. 5/337/139
"sampattibhavaṃ patthento dānaṃ datvā sīlaṃ .pe. Samāpattiyo nibbattetvā
anukkamena pariyāyāmisaṃ dibbasampattiṃ ca paṭilabhatī"ti. Yadeva yasmā nippariyāyadhammopi
pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ,
tasmā tattha attano sāmibhāvaṃ dassento tattha ca yaṃ seṭṭhataraṃ accantahitasukhāvahaṃ,
tattheva ne niyojento evamāha "tassa me tumhe puttā
orasā .pe. No āmisadāyādā"ti.
      Iti bhagavā paripuṇṇavatasamādānaṃ tapacariyaṃ sammadeva vusitabrahmacariyaṃ
suvisuddhavijjācaraṇasampannaṃ anavasesavedantapāraguṃ bāhitasabbapāpaṃ satataṃ
yācayogaṃ sadevake loke anuttaradakkhiṇeyyabhāvappattaṃ attano paramatthabrāhmaṇabhāvaṃ
ariyasāvakānañca attano orasaputtādibhāvaṃ pavedesi. Bhagavā hi
"sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti 1-
ettha sīhasadisaṃ, "puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanan"ti 2-
ettha magguddesakapurisasadisaṃ, rājāhamasmi selā"ti 3- ettha rājasadisaṃ, "bhisakko
sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanan"ti 4- ettha vejjasadisaṃ,
"brāhmaṇoti kho bhikkhave tathāgatassetaṃ adhivacanan"ti 5- ettha brāhmaṇasadisaṃ
attānaṃ kathesi, idhāpi brāhmaṇasadisaṃ katvā kathesi.
      Idāni yehi dānādīhi yuttassa ito bāhirakabrāhmaṇassa brāhmaṇakiccaṃ
paripuṇṇaṃ maññanti, tehi attano dānādīnaṃ aggaseṭṭhabhāvaṃ pakāsetuṃ
"dvemāni bhikkhave dānānī"tiādi āraddhaṃ. Tattha yāgāti mahāyaññā,
mahādānānīti attho, yāni "yiṭṭhānī"tipi vuccanti. Tattha
@Footnote: 1 aṅ.pañcaka. 22/99/137
@2 saṃ.kha. 17/84/87      3 Ma.Ma. 13/399/384
@4 Ma.u. 14/65/48      5 aṅ.aṭṭhaka. 23/192/352
Velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā,
mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ
heṭṭhā vuttanayameva.
      Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā
maccherarahito. Sabbasattānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya
anuggaṇhaṇasīlo. Vuttañhetaṃ 1- :-
             "vadhake devadatte ca      core aṅgulimālake
              dhanapāle rāhule ceva    samacitto mahāmunī"ti. 2-
Sesaṃ suviññeyyameva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 27 page 361-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7998              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7998              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=280              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6527              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6380              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]