ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Tevijjasuttavaṇṇanā
      [99] Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā
kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti
veditabbaṃ. Kā pana sā paṭipadāti? caraṇasampadā ca vijjāsampadā ca. Tevijjanti
pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti
bāhitapāpabrāhmaṇaṃ. Paññāpemīti "brāhmaṇo"ti pajānāpemi patiṭṭhapemi. Nāññaṃ
lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena
brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ
ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayajjhenena
tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi "paramatthato atevijjaṃ
brāhmaṇaṃyeva cete bhovādino avijjānivutā `tevijjo brāhmaṇo'ti vadanti,
evaṃ pana tevijjo brāhmaṇo hotī"ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ
ajjhāsayena ayaṃ desanā āraddhā.
      Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya
vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā
vijjāsīseneva brāhmaṇaṃ paññāpetukāmo "dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ
Paññāpemī"ti desanaṃ samuṭṭhāpetvā "kathañcāhaṃ bhikkhave dhammena tevijjaṃ
brāhmaṇaṃ paññāpemī"ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya
vijjattayaṃ vibhajanto "idha bhikkhave bhikkhū"tiādimāha.
      Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ,
saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītaṃ bhavaṃ ādiṃ katvā tattha
tattha nivuṭṭhakkhandhasantānaṃ. Nivuṭṭhanti ajjhāvuṭṭhaṃ anubhūtaṃ, attano santāne
uppajjitvā niruddhaṃ, nivuṭṭhadhammaṃ vā nivuṭṭhaṃ, gocaranivāsena nivuṭṭhaṃ, attano
viññāṇena viññātaṃ, paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu.
Anussaratīti "ekampi jātiṃ dvepi jātiyo"ti evaṃ jātipaṭipāṭivasena anugantvā
sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati.
      Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ
pubbenivāso āraddho hoti, tassa pakāraṃ dassento "ekampi jātin"tiādimāha.
Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ
khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu
pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakapPo. Tattha saṃvaṭṭena
saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evaṃ hi sati
yāni tāni "cattārimāni bhikkhave kappassa asaṅkhyeyyāni, katamāni cattāri.
Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī"ti 1- vuttāni cattāri
asaṅkhyeyyāni, tāni pariggahitāni honti.
      Tattha tayo saṃvaṭṭā tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso
saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo tejena saṃvaṭṭati,
@Footnote: 1 aṅ.catukka. 21/156/162
Ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato
heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena
viddhaṃsīyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti
evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi
vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? amutrāsintiādinā
nayena.
      Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā
gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ.
Evannāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā.
Evaṃvaṇṇoti odāto 1- vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro
vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ
sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti
evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto
vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito
viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave
yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ.
Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse
sattanikāye vā puna ahosiṃ. Evannāmotiādi vuttanayameva.
      Atha vā yasmā "amutrāsin"ti idaṃ anupubbena ārohantassa attano
abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, "so tato cuto"ti paṭinivattantassa paccavekkhaṇaṃ,
tasmā "idhūpapanno"ti imissā idhūpapattiyā anantaraṃ "amutra udapādin"ti
@Footnote: 1 Ma. kāḷo
Vuttaṃ. Tatrāpāsinti tatrāpi bhave .pe. Sattanikāye vā āsiṃ. Evannāmoti
datto vā. Mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti
kāḷo vā odāto vā. Evamāhāroti suddhāhāro vā sāliodanādiāhāro
vā. Evaṃsukhadukkhapaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī
vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti so ahaṃ tato
bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno
nibbatto.
      Itīti evaṃ. Sākāraṃ sauddesanti nāmagottādivasena sauddesaṃ,
vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā "tisso gotamo"ti uddisīyanti,
vaṇṇādīhi "sāmo odāto"ti nānattato paññāyanti. Tasmā nāmagottaṃ
uddeso, itare ākāRā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā
paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ
panāyaṃ viditaṃ karoti? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa
aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena
tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko.
Ettha ca vijjā adhigatāti ayamattho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha:- ayaṃ
kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā,
vinaṭṭhāti attho. Kasmā? yasmā vijjā uppannāti. 1- Sesapadadvayepi eseva
nayo.
      Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena
appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya
@Footnote: 1 pa.sū. 1/52/136
Pahitattassa, pesitacittassāti attho. Idaṃ vuttaṃ hoti:- yathā appamattassa
ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo
vihaññeyya, āloko uppajjeyya, evameva tassa bhikkhuno avijjā vihatā,
vijjā uppannā. Tamo vihato, āloko uppanno, tassa padhānānuyogassa
anurūpameva phalaṃ labhitvā viharatīti.
      Dibbena cakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti
cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati
na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ,
so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā
duvidhampi diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti,
tadubhayaṃ cāyaṃ 1- buddhaputto passati. Tena vuttaṃ "cutūpapātadassanena
diṭṭhivisuddhihetubhāvato visuddhan"ti ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha
"vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa
upakkilesaṃ pajahiṃ, ayonisomanasikāro 2- .pe. Thinamiddhaṃ, chambhitattaṃ,
ubbilaṃ, 3- duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā,
atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso"ti 4- evaṃ vuttehi ekādasahi
upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena
atikkantamānusakaṃ, maṃsacakkhuṃ atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā
visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati
dakkhati oloketi.
      Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā
dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te
@Footnote: 1 cha.Ma. tadubhayampāyaṃ       2 cha.Ma. amanasikāro
@3 cha.Ma. uppillaṃ          4 Ma.u. 14/242/211
Cavamānā. Ye ca gahitapaṭisandhikā sampati nibbattā vā, te upapajjamānāti
adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti
mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti
amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā
iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā
aniṭṭhaakantaamanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate,
alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate,
lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ
kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi "cavamāne"tiādīhi dibbacakkhukiccaṃ
vuttaṃ, iminā pana padena yathākammūpagaññāṇakiccaṃ.
      Tassa ca ñāṇassa ayaṃ uppattikkamo:- idha bhikkhu heṭṭhā nirayābhimukhaṃ
ālokaṃ vaḍḍhetvā nerayike satte passati sahantaṃ dukkhaṃ anubhavamāne, idaṃ
dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasikaroti "kinnu kho kammaṃ
katvā ime sattā etaṃ dukkhaṃ anubhavantī"ti, athassa "idaṃ nāma katvā"ti
taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā
nandanavanamissakavanapārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne,
idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasikaroti "kinnu kho kammaṃ
katvā ime sattā etaṃ sampattiṃ anubhavantī"ti, athassa "idaṃ nāma katvā"ti
taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Idaṃ yathākammūpagaññāṇaṃ nāma. Imassa visuṃ
parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva
hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenātiādīsu
yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā.
Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.
      Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā
avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ.
      Gāthāsu ayaṃ saṅkhepattho:- yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati,
vuttanayena pākaṭaṃ katvā jānāti. "yovedī"tipi pāṭho, yo avedi viditaṃ katvā
ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva
dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva
vā patto adhigato, tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ
catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto
moneyyadhammasamannāgamena muni khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi
samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo
brāhmaṇo nāma hoti, tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ
pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi,
tevijjoti taṃ na kathemīti.
      Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu
vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
                        Dasamasuttavaṇnā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                       tikanipātavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 354-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7848              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7848              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6471              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6329              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6329              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]