ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         9. Dānasuttavaṇṇanā
      [98] Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ,
sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena
āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti.
Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco "ime dhammā
kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā.
Ime viññugarahitā, ime viññuppasatthā. Ime samattā samādinnā ahitāya
dukkhāya saṃvattati, ime hitāya sukhāya saṃvattantī"ti kusalākusalakammapathe
vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ
karonto akusalehi dhammehi nivattāpento kusalesu dhammesu patiṭṭhāpento
dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana "ime dhammā abhiññeyyā, ime
pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā"ti saccāni
vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma.
Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu
dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato 1-
@Footnote: 1 Ma. sabbavaṭṭato
Parimuccati, sakalaṃ vaṭṭadukkhaṃ atikkamati. Lokiyampana dhammadānaṃ sabbesaṃ dānānaṃ
nidānaṃ sabbasampattīnaṃ mūlaṃ. Tenāha:-
                  "sabbadānaṃ dhammadānaṃ jināti
                   sabbarasaṃ dhammaraso jināti
                   sabbaratiṃ dhammaratī jināti
                   taṇhakkhayo sabbadukkhaṃ jinātī"ti. 1-
Abhayadānañcettha 2- dhammadāneneva saṅgahitanti daṭṭhabbaṃ.
      Sādhāraṇabhogitādhippāyena attanā paribhuñjitabbato catupaccayato sayameva
abhuñjitvā paresaṃ saṃvibhajanaṃ āmisasaṃvibhāgo. Sādhāraṇabhogitādhippāyeneva attanā
viditassa adhigatassa dhammassa appossukko ahutvā paresaṃ upadeso dhammasaṃvibhāgo.
Catūhi paccayehi catūhi ca saṅgahavatthūhi paresaṃ anuggaṇhaṇaṃ anukampanaṃ
āmisānuggaho. Vuttanayeneva dhammena paresaṃ anuggaṇhaṇaṃ anukampanaṃ
dhammānuggaho. Sesaṃ vuttanayameva.
      Gāthāsu yamāhu dānaṃ paramanti yaṃ dānaṃ cittakhettadeyyadhammānaṃ
uḷārabhāvena paramaṃ uttamaṃ, bhogasampattiādīnaṃ vā pūraṇato phalanato, parassa vā
lobhamacchariyādikassa paṭipakkhassa maddanato hiṃsanato "paraman"ti buddhā bhagavanto
āhu. Anuttaranti yaṃ dānaṃ cetanādisampattiyā sātisayappavattiyā aggabhāvena
aggavipākattā ca uttararahitaṃ anuttarabhāvasādhanañcāti āhu. Yaṃ saṃvibhāganti
etthāpi "paramaṃ anuttaran"ti padadvayaṃ ānetvā yojetabbaṃ. Avaṇṇayīti kittayi,
"bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañcaṭṭhānāni
detī"tiādinā, 3- "sace bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa
@Footnote: 1 khu.dha. 25/354/78      2 cha.Ma. abhayadānamettha   3 aṅ.pañcaka. 22/37/44
Vipākan"tiādinā 1- ca pasaṃsayi. Yathā pana dānaṃ saṃvibhāgo ca paramaṃ anuttarañca hoti, taṃ
dassetuṃ "aggamhī"tiādi vuttaṃ. Tattha aggamhīti sīlādiguṇavisesayogena seṭṭhe
anuttare puññakkhette sammāsambuddhe ariyasaṃghe ca. Pasannacittoti kammaphalasaddhāya
ratanattayasaddhāya ca cittaṃ pasādento okappento. Cittasampattiyā
hi khettasampattiyā ca parittepi deyyadhamme dānaṃ mahānubhāvaṃ hoti mahājutikaṃ
mahāvipphāraṃ. Vuttañhetaṃ:-
             "natthi citte pasannamhi    appakā nāma dakkhiṇā
              tathāgate vā sambuddhe   atha vā tassa sāvake"ti. 2-
      Viññūti sappañño. Pajānanti sammadeva dānaphalaṃ dānānisaṃsaṃ pajānanto.
Ko na yajetha kāleti yuttappattakāle ko nāma dānaṃ na dadeyya. Saddhā
deyyadhammo paṭiggāhakāti imesaṃ tiṇṇaṃ sammukhibhūtakāleyeva hi dānaṃ sambhavati,
na aññathā, paṭiggāhakānaṃ vā dātuṃ yuttakāle.
      Evaṃ paṭhamagāthāya āmisadānasaṃvibhāgānuggahe dassetvā idāni
dhammadānasaṃvibhāgānuggahe dassetuṃ "ye ceva bhāsantī"ti dutiyaṃ gāthamāha. Tattha
ubhayanti "bhāsanti suṇantī"ti vuttā desanā paṭiggāhakāti ubhayaṃ. Ayampanettha
saṅkhepattho:- ye sugatassa bhagavato sāsane saddhamme pasannacittā vimuttāyatanasīse
ṭhatvā desenti paṭiggaṇhanti ca, tesaṃ desakapaṭiggāhakānaṃ so
dhammadānadhammasaṃvibhāgadhammānuggahasaṅkhāto attho paramatthasādhanato paramo
taṇhāsaṅkilesādisabbasaṅkilesamalavisodhanena visujjhati. Kīdisānaṃ? ye appamattā
sugatassa sāsane. Ye ca:-
              "sabbapāpassa akaraṇaṃ   kusalassūpasampadā
               sacittapariyodapanaṃ     etaṃ buddhāna sāsanan"ti 3-
@Footnote: 1 khu.iti. 25/26/249     2 khu.vimāna. 26/804/80
@3 dī.mahā. 10/90/43, khu.dha. 25/183/49
Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ
appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti, tesaṃ visujjhati,
arahattaphalavisuddhiyā ativiya vodāyatīti.
                        Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 351-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7781              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7781              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=278              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6453              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6315              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6315              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]