ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       8. Kalyāṇasīlasuttavaṇṇanā
      [97] Aṭṭhame kalyāṇasīloti sundarasīlo pasatthasīlo 1- paripuṇṇasīlo.
Tattha sīlapāripūrī dvīhi kāraṇehi hoti sammadeva sīlavipattiyā ādīnavadassanena,
sīlasampattiyā ca ānisaṃsadassanena. Idha pana sabbaparibandhavippamuttassa
sabbākāraparipuṇṇassa maggasīlassa ca phalasīlassa ca vasena kalyāṇatā
veditabbā. Kalyāṇadhammoti sabbe bodhipakkhiyadhammā adhippetā, tasmā
kalyāṇā satipaṭṭhānādibodhipakkhiyadhammā etassāti kalyāṇadhammo.
Kalyāṇapaññoti ca maggaphalapaññāvaseneva kalyāṇapañño. Lokuttarā eva hi
sīlādidhammā ekantakalyāṇā nāma akuppasabhāvattā. Keci pana
"catupārisuddhisīlavasena kalyāṇasīlo, vipassanāmaggadhammavasena kalyāṇadhammo,
maggaphalapaññāvasena kalyāṇapañño"ti vadanti. Asekkhā eva te sīladhammapaññāti eke.
Apare pana bhaṇanti:- sotāpannasakadāgāmīnaṃ maggaphalasīlaṃ kalyāṇasīlaṃ nāma,
tasmā "kalyāṇasīlo"ti iminā sotāpanno sakadāgāmī ca gahitā honti.
Te hi sīlesu paripūrakārino nāma. Anāgāmimaggaphaladhammā aggamaggadhammā
ca kalyāṇadhammā nāma. Tattha hi bodhipakkhiyadhammā bhāvanāpāripūriṃ gacchanti.
@Footnote: 1 Sī.,ka. sampannasīlo
Tasmā "kalyāṇadhammo"ti iminā tatiyamaggaṭṭhato paṭṭhāya tayo ariyā gahitā
honti. Paññākiccassa matthakappattiyā aggaphale paññā kalyāṇapaññā
nāma, tasmā paññāvepullappatto arahā "kalyāṇapañño"ti vutto. Evameva
puggalā gahitā hontīti. Kiṃ iminā papañcena, aggamaggaphaladhammā idha
kalyāṇasīlādayo vuttāti ayamamhākaṃ khanti. Dhammavibhāgena hi ayaṃ puggalavibhāgo,
na dhammavibhāgoti.
      Kevalīti ettha kevalaṃ vuccati kenaci avomissakatāya sabbasaṅkhatavivittaṃ
nibbānaṃ, tassa adhigatattā arahā kevalī. Atha vā pahānabhāvanāpāripūriyā
pariyosānaanavajjadhammapāripūriyā ca kalyāṇakaṭṭhena abyāsekasukhatāya ca kevalaṃ
arahattaṃ, tadadhigamena kevalī khīṇāsavo. Maggabrahmacariyavāsaṃ vasitvā pariyosāpetvā
ṭhitoti vasitavā. Uttamehi aggabhūtehi vā asekkhadhammehi samannāgatattā
"uttamapuriso"ti vuccati.
      Sīlavāti ettha kenaṭṭhena sīlaṃ? sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma?
Samādhānaṃ, susīlyavasena kāyakammādīnaṃ avippakiṇṇatāti attho. Atha vā
upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā
sīlati, sīletīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana
"siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho, sivaṭṭho sīlaṭṭho"ti niruttinayena
atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti
sīlavā, catupārisuddhisīlavasena sīlasampannoti attho. Tattha yaṃ jeṭṭhakasīlaṃ, taṃ
vitthāretvā dassetuṃ "pātimokkhasaṃvarasaṃvuto"tiādi vuttanti ekaccānaṃ ācariyānaṃ
adhippāyo.
      Apare pana bhaṇanti:- ubhayathāpi pātimokkhasaṃvaro bhagavatā vutto.
Pātimokkhasaṃvaro eva hi sīlaṃ, itaresu indriyasaṃvaro chadvārarakkhaṇamattakameva,
Ājīvapārisuddhi dhammena paccayuppādanamattameva, paccayasannissitaṃ paṭiladdhappaccaye
"idamatthan"ti paccavekkhitvā paribhuñjanamattameva. Nippariyāyena pātimokkhasaṃvarova
sīlaṃ. Yassa so bhinno, so chinnasīso 1- puriso viya hatthapāde "sesāni
rakkhissatī"ti na vattabbo. Yassa pana so arogo, acchinnasīso viya puriso
tāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā
pātimokkhasīlameva uddisitvā taṃ vitthāretuṃ "pātimokkhasaṃvarasaṃvuto"tiādi
vuttanti.
      Tattha pātimokkhanti sikkhāpadaṃ. Taṃ hi yo naṃ pāti rakkhati, taṃ mokkheti
mocayati āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo.
Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti
pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti
tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa,
upari visesānuyogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti
pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato
ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti
sikkhitabbadhammaparidīpanaṃ.
      Aparo nayo:- kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya
ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya
vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato
gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa
pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato
@Footnote: 1 cha.Ma. sīsacchinno
Mokkhetīti pātimokkho. 1- Cittassa hi vimokkhena satto vimutto. "cittavodānā
visujjhantī"ti 2- "anupādāya āsavehi cittaṃ vimuttan"ti 3- ca vuttaṃ. Atha vā
avijjānidānahetunā 4- saṃsāre patati gacchati pavattatīti pāti. "avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratan"ti 5- hi vuttaṃ. Tassa pātino
sattassa taṇhādisaṅkilesattayato mokkho etenāti pātimokkho.
"kaṇṭhekālo"tiādīnaṃ 6- viyassa samāsasiddhi veditabbā.
      Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi "cittena
nīyati loko, cittena parikassatī"ti. 7- Tassa pātino mokkho etenāti
pātimokkho, patati vā etena apāyadukkhe saṃsāradukkhe vāti pāti,
taṇhādisaṅkileso. Vuttañhi "taṇhā janeti purisaṃ, 8- taṇhādutiyo puriso"ti 9- ca
ādi. Tato pātito mokkhoti pātimokkho. Atha vā patati etthāti pāti, cha
ajjhattikāni bāhirāni ca āyatanāni. Vuttañhi "../../bdpicture/chasu loko samuppanno, chasu
kubbati santhavan"ti. 10- Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti
pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato
mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti
vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti
patimokkho. Patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena
pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva
pātimokkho. Tathā hi vuttaṃ "pātimokkhanti mukhametaṃ pamukhametan"ti 11- vitthāro.
@Footnote: 1 Sī. pātimokkhaṃ        2 saṃ.kha. 17/159/144
@3 Ma.Ma. 13/206/182   4 cha.Ma. avijjādinā
@5 saṃ.ni. 16/124/172, saṃmahā. 19/520/198
@6 ka. taṇhākālotiādīnaṃ  7 saṃ.sa. 15/62/44
@8 saṃ.sa. 15/56/42     9 khu.iti. 25/15/241, 25/105/324,
@khu.cūḷa. 30/667/320 (syā)
@10 saṃ.sa. 15/70/46    11 vi.mahā. 4/135/148
      Atha vā paiti pakāre, atīti accantatthe nipāto. Tasmā pakārehi
accantaṃ mokkhetīti pātimokkho. Idaṃ hi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ
paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti
pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamitabbadosato
pati paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā
nibbānaṃ, tassa mokkhassa paṭibimbabhūtanti patimokkhaṃ. Pātimokkhasīlasaṃvaro hi
sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ
kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃ eva pātimokkhaṃ. Atha vā mokakhaṃ
pativattati mokkhābhimukhanti patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha
pātimokkhasaddassa attho veditabbo.
      Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro.
Atthato pana tato tato vītikkamitabbato viratiyo cetanā vā, tena pātimokkhasaṃvarena
upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ
vibhaṅge:-
             "iminā pātimokkhasaṃvarena upeto hoti samupeto
         upagato samupagato sampanno samannāgato, tena vuccati
         pātimokkhasaṃvarasaṃvuto"ti. 1-
      Viharatīti iriyāpathavihārena viharati iriyati vattati. Ācāragocarasampannoti
veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ
vajjetvā "kāyiko avītikkamo vācasiko avītikkamo"ti evaṃ vuttabhikkhusāruppa-
ācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ
@Footnote: 1 abhi.vi. 35/511/296
Yuttaṭṭhānasaṅkhātagocarena ca sampannattā ācāragocarasampanno. Apica yo
bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso
hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena
ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno
indriyesu guttadvāro bhojane mattaññū jāgariyānuyutto satisampajaññena
samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu
sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.
      Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho.
Tattha dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto yaṃ nissāya asutaṃ
suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vinodeti, 1- diṭṭhiṃ ujukaṃ karoti, cittaṃ
pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena,
paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ
paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento,
na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ
olokento, na adho olokento, na disāvidisā pekkhamāno gacchati, ayaṃ
ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu
attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā:-
             "koci bhikkhave bhikkhuno gocaro sako pettiko visayo,
         yadidaṃ cattāro satipaṭṭhānā"ti. 2-
      Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā
ācāragocarasampanno.
@Footnote: 1 cha.Ma. vitarati     2 saṃ.mahā. 19/372/129
      Aṇumattesu vajjesu bhayadassāvīti appamattakesu aṇuppamāṇesu asañcicca
āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu
paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā
passati, yopi bhikkhu sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati,
ayaṃ aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti
yaṅkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ
samādiyitvā sikkhati vattati, pūretīti attho. Iti kalyāṇasīloti iminā pakārena
kalyāṇasīlo samāno. 1- Puggalādhiṭṭhānavasena hi niddiṭṭhaṃ sīlaṃ "evaṃ kho
bhikkhave bhikkhu kalyāṇasīlo hotī"ti vuttapuggalādhiṭṭhānavaseneva nigametvā
"kalyāṇadhammo"ti ettha vuttadhamme niddisitukāmena "tesaṃ dhammānaṃ idaṃ
sīlaṃ adhiṭṭhānan"ti dassetuṃ puna "iti kalyāṇasīlo"ti vuttaṃ. Sattannaṃ
bodhipakkhiyānantiādi sabbaṃ heṭṭhā vuttatthameva. Puna kalyāṇasīlotiādi
nigamanaṃ.
      Gāthāsu dukkaṭanti duṭṭhu kataṃ, duccaritanti attho. Hirimananti hirimantaṃ
hirisahitacittaṃ hirisampannaṃ, sabbaso pāpapavattiyā jigucchanasabhāvanti attho.
Hirimananti vā hirisahitacittaṃ hiriggahaṇeneva cettha ottappampi gahitanti
veditabbaṃ. Hirottappaggahaṇena ca sabbaso duccaritābhāvassa hetuṃ dassento
kalyāṇasīlataṃ hetuto vibhāveti. Sambodhīti ariyañāṇaṃ, taṃ gacchanti bhajantīti
sambodhigāmino, bodhipakkhikāti attho. Anussadanti rāgussadādirahitaṃ.
"tathāvidhan"tipi paṭhanti. "bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto"ti yathā yathā
pubbe vuttaṃ, tathāvidhaṃ tādisanti attho. Dukkhassāti vaṭṭadukkhassa,
vaṭṭadukkhahetuno vā. Idheva khayamattanoti
@Footnote: 1 Ma. kalyāṇasīlasampanno
Āsavakkhayādhigamena attano vaṭṭadukkhahetuno samudayapakkhiyassa kilesaggaṇassa
idheva imasmiṃyeva attabhāve khayaṃ anuppādaṃ pajānāti, vaṭṭadukkhasseva vā
idheva carimakacittanirodhena khayaṃ khīṇabhāvaṃ pajānāti. Tehi dhammehi sampannanti
tehi yathāvuttasīlādidhammehi samannāgataṃ. Asitanti taṇhādiṭṭhinissayānaṃ pahīnattā
asitaṃ, katthaci anissitaṃ. Sabbalokassāti sabbasmiṃ sattaloke. Sesaṃ vuttanayameva.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 344-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7620              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7620              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6286              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]