ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Upaparikkhasuttavaṇṇanā
      [94] Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti
vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā
assa bhikkhuno upaparikkhantassa. Bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭanti
bahiddhā rūpādiārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ. Tato
eva avisaṭaṃ siyā. Idaṃ vuttaṃ hoti:- bhikkhave yena yena pakārena imassa
āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe
samāhitākārasallakkhaṇavasena samathanimittaṃ 1- gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ
@Footnote: 1 Ma. pavattacittaṃ

--------------------------------------------------------------------------------------------- page339.

Pavattentassa attano vipassanācittaṃ kammaṭṭhānato bahiddhā rūpādiārammaṇe uppajjanakaṃ na siyā, accāraddhavīriyatāya uddhaccapakkhiyaṃ na siyā, tena tena pakārena bhikkhu upaparikkheyya parituleyyāti. Ajjhattaṃ asaṇṭhitanti yasmā vīriye mandaṃ vahante samādhissa balavabhāvato kosajjābhibhavena ajjhattaṃ gocarajjhatta saṅkhāte kammaṭṭhānārammaṇe saṅkocavasena ṭhitattā saṇṭhitaṃ nāma hoti, vīriyasamatāya pana yojitāya asaṇṭhitaṃ hoti vīthiṃ paṭipannaṃ. Tasmā yathā yathāssa upaparikkhato viññāṇaṃ ajjhattaṃ asaṇṭhitaṃ assa vīthipaṭipannaṃ siyā, tathā tathā upaparikkheyya. Anupādāya na paritasseyyāti yathā yathāssa upaparikkhato "etaṃ mama, eso me attā"ti taṇhādiṭṭhiggāhavasena rūpādīsu kañci saṅkhāraṃ aggahetvā tato eva taṇhādiṭṭhiggāhavasena na paritasseyya, tathā tathā upaparikkheyyāti sambandho. Kathaṃ pana upaparikkhato tividhaṃ petaṃ siyāti? uddhaccapakkhiye ca kosajjapakkhiye ca Dhamme āvajjento 1- vīriyasamataṃ yojetvā pubbeva vipassanūpakkilesehi cittaṃ visodhetvā yathā sammadeva vipasasanāñāṇaṃ vipassanāvīthiṃ paṭipajjati, tathā sammasato. Iti bhagavā catusaccakammaṭṭhānikassa bhikkhuno anukkamena paṭipadāñāṇadassana- visuddhiyā āraddhāya accāraddhavīriyaatisithilavīrīyavipassanūpakkilesehi cittassa visodhanūpāyaṃ dassetvā idāni tathā visodhite vipassanāñāṇe nacirasseva vipassanaṃ maggena ghaṭetvā sakalavaṭṭadukkhasamatikkamāya saṃvattatīti dassento "bahiddhā 2- bhikkhave viññāṇe"tiādimāha, taṃ vuttanayameva. Yaṃ pana vuttaṃ "āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī"ti, tassattho:- evaṃ vipassanaṃ maggena ghaṭetvā maggapaṭipāṭiyā aggamaggena anavasesato kilesesu khīṇesu āyatiṃ anāgate jātijarāmaraṇasakalavaṭṭadukkhassa samudayasaṅkhāto sambhavo uppādo ca na @Footnote: 1 cha.Ma. vajjento 2 Sī. bahiddhā cassa

--------------------------------------------------------------------------------------------- page340.

Hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti. Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo diṭṭhisaṅgo mānasaṅgo kodhasaṅgo avijjāsaṅgo kilesasaṅgo duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ pahīnattā sattasaṅgappahīnassa. Keci pana "sattatānusayā eva satta saṅgā"ti vadanti. Netticchinnassāti chinnabhavanettikassa. Vikkhīṇo jātisaṃsāroti punappunaṃ jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6383              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6256              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6256              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]