ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page334.

3. Saṅghāṭikaṇṇasuttavaṇṇanā [92] Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā. Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti:- "bhikkhave idhekacco bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā"ti. Pāde pādaṃ nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ attano pādaṃ nikkhipanto. Ubhayenāpi "ṭhānagamanādīsu avijahanto sabbakālaṃ mayhaṃ samīpe eva vihareyya cepī"ti dasseti. So ārakāva mayhaṃ, ahañca tassāti so bhikkhu mayā vuttapaṭipadaṃ apūrento mama dūreyeva, ahañca tassa dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ, ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha "dhammaṃ hi so bhikkhave bhikkhu na passati, dhammaṃ apassanto maṃ na passatī"ti. Tattha dhammo nāma navavidho lokuttaradhammo, so ca abhijjhādīhi dussitacittena na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyaṃ ca na passatī"ti tathā hi vattuṃ:- "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī"ti, 1- "dhammabhūto brahmabhūto"ti 2- ca "dhammakāyo itipi, brahmakāyo itipī"ti 3- ca ādi. @Footnote: 1 saṃ.kha. 17/87/96 2 Ma.mū. 12/203/171, khu.paṭi. 31/5/408 @3 dī.pā. 11/118/72

--------------------------------------------------------------------------------------------- page335.

Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhāluādibhāvo daṭṭhabbo. Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahāiccho. Vighātavāti paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena 1- giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo passa, vattumpi na sukaranti attho. Vuttañhetaṃ:- "nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tathāhu dūre tato have dūrataraṃ vadanti satañca dhammo asatañca rājā"ti. 2- Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito. Rahadova nivāte cāti nivātaṭṭhāne harado viya anejo kilesacalanarahito upasammati, yathā so rahado nivāte ṭhāne vātena anabbhāhato sannisinnova hoti, evamayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito @Footnote: 1 Ma. abhisaṅgena 2 aṅ.catuthka. 21/47/57, khu.jā. 27/363/143 (syā)

--------------------------------------------------------------------------------------------- page336.

Arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi samāno dhammasabhāvato adūre santike evāti. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 334-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7390&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7390&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6335              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6217              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6217              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]