ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Jīvitasuttavaṇṇanā
      [91] Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiṃ hi samaye bhagavati kapilavatthusmiṃ
nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā
pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ

--------------------------------------------------------------------------------------------- page330.

Lābhaṃ gaṇhantā uccāsaddā mahāsaddā ahesuṃ. Taṃ sutvā bhagavā bhikkhū paṇāmesi. Te kira sabbeva navā adhunāgatā imaṃ dhammavinayaṃ. Taṃ ñatvā mahābrahmā āgantvā "abhinandatu bhante bhagavā bhikkhusaṃghan"ti 1- tesaṃ paṇāmitabhikkhūnaṃ anuggaṇhaṇaṃ yāci. Bhagavā tassa okāsaṃ akāsi. Atha mahābrahmā "katāvakāso khomhi bhagavatā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha bhagavā "bhikkhusaṃgho āgacchatū"ti ānandattherassa ākāraṃ dassesi. Atha te bhikkhū ānandattherena pakkositā bhagavantaṃ upasaṅkamitvā sārajjamānarūpā ekamantaṃ nisīdiṃsu. Bhagavā tesaṃ sappāyadesanaṃ vīmaṃsanto "ime āmisahetu paṇāmitā, piṇḍiyālopadhammadesanā nesaṃ sappāyā"ti cintetvā "antamidaṃ bhikkhave"ti imaṃ desanaṃ desesi. Tatrāyaṃ antasaddo "santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino"tiādīsu 2- koṭṭhāse āgato. "antamakāsi dukkhassa, antavā ayaṃ loko parivaṭumo"tiādīsu 3- paricchede. "haritantaṃ vā pathantaṃ vā selantaṃ vā"tiādīsu 4- pariyādāyaṃ. "antaṃ antaguṇan"tiādīsu 5- sarīrāvayave. "caranti loke parivārachannā, anto asuddhā bahi sobhamānā"tiādīsu 6- citte, "appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīnī"tiādīsu 7- abbhantare. "migānaṃ koṭṭhuko anto pakkhīnaṃ pana vāyaso eraṇḍo anto rukkhānaṃ tayo antā samāgatā"tiādīsu 8- @Footnote: 1 Ma.Ma. 13/159/132 2 dī.Sī. 9/29/13 3 dī.Sī. 9/54-5/23 @4 Ma.mū. 12/304/266 5 dī.mahā. 10/377/251, khu.dha. 25/486/124 @6 saṃ.sa. 15/122/96, khu.mahā. 29/889/548 @7 vi.mahā. 4/9/9, dī.mahā. 10/70/34 8 khu.jā. 27/486/124 (syā)

--------------------------------------------------------------------------------------------- page331.

Lāmake. Idhāpi lāmake eva daṭṭhabbo. Tasmā antamidaṃ bhikkhave jīvikānanti bhikkhave idaṃ jīvikānaṃ antaṃ pacchimaṃ lāmakaṃ, sabbanihīnaṃ jīvitanti attho. Yadidaṃ piṇḍolyanti yaṃ idaṃ piṇḍapariyesanena bhikkhācariyāya jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho:- piṇḍāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena jīvikāti attho. Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ "pilotikakhaṇḍaṃ nivāsetvā kapālahattho piṇḍaṃ pariyesamāno careyyāsī"ti akkosanti. Atha vā "kiṃ tuyhaṃ akātabbaṃ 1- atthi, yo tvaṃ evaṃ balavīriyūpapannopi hirottappaṃ pahāya kapaṇo piṇḍolo vicarasi pattapāṇī"ti evampi akkosantiyeva. Tañca kho etanti taṃ etaṃ abhisapampi samānaṃ piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti upagacchanti. Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce "mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāmi, tattha tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā"ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma corehi māretabbataṃ abhinītattā. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma. Tañca kho etaṃ piṇḍolyaṃ kulaputtā mama sāsane neva rājābhinītā .pe. Na ājīvikāpakatā upenti, apica kho "otiṇṇamhā jātiyā .pe. Paññāyethā"ti upentīti padasambandho. @Footnote: 1 Ma. akkositabbaṃ

--------------------------------------------------------------------------------------------- page332.

Tattha otiṇṇamhāti otiṇṇā amhā. Jātiyātiādīsu tamhi tamhi sattanikāye khandhānaṃ paṭhamābhinibbatti jāti, paripāko jarā, bhedo maraṇaṃ. Ñātirogabhogasīladiṭṭhibyasanehi phuṭṭhassa santāpo anto nijjhānaṃ soko, tehi phuṭṭhassa vacīvippalāpo paridevo. Aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanaṃ dukkhaṃ, āghātavatthūsu upahatacittassa cetopīḷanaṃ domanassaṃ. Ñātibyasanādīhi eva phuṭṭhassa paridevenapi adhivāsetuṃ asamatthassa cittasantāpasamuṭṭhito bhuso āyāso upāyāso. Etehi jātiādīhi otiṇṇā dukkhotiṇṇā, tehi jātiādīhi dukkhehi anto anupaviṭṭhā. Dukkhaparetāti tehi dukkhadukkhavatthūhi abhibhūtā. Jātiādayo hi dukkhassa vatthubhāvato dukkhā, dukkhabhāvato ca sokaparidevadukkhadomanassupāyāsā dukkhāti. Appevanāma .pe. Paññāyethāti imassa sakalassa vaṭṭadukkharāsissa paricchedakaraṇaṃ osānakiriyā api nāma paññāyeyya. So ca hoti abhijjhālūti idaṃ yo kulaputto "dukkhassa antaṃ karissāmī"ti pubbe cittaṃ uppādetvā pabbajito aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti balavarāgo. Byāpannacittoti byāpādena pūtibhūtattā vipannacitto paduṭṭhamanasaṅkappo tikhiṇasiṅgo viya caṇḍagoṇo paresaṃ upaghātavasena duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya maṃsanikkhittasunakho viya ca naṭṭhassata idha kataṃ ettha na sarati. Asampajānoti nippañño khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya asaṇṭhito. Vibbhantacitto pantharūḷhamigo viya bhantamano. Pākatindriyoti yathā gihī saṃvarābhāvena pariggahaparijane olokenti asaṃvutindriyā, evaṃ asaṃvutindriyo hoti. Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhato padittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ ubhato dvīsu koṭīsu ādittaṃ majjhe gūthamakkhitaṃ.

--------------------------------------------------------------------------------------------- page333.

Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttaṃ puggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa vasena āharīti veditabbaṃ. Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti. Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva nassatīti ubhato paribhaṭṭhabhāvato. Evaṃ "kāyavācāhi akatavītikkamopi cittaṃ avisodhento nassati, pageva katavītikkamo dussīlo"ti tassa apāyadukkhabhāgibhāvadassanena dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo "kāsāvakaṇṭhā"tiādinā gāthādvayamāha. Tassattho heṭṭhā vutto eva. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 329-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7294&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7294&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6195              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6195              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]