ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       9. Antarāmalasuttavaṇṇanā
      [88] Navame antarā malāti ettha antarāsaddo:-
          "nadītīresu saṇṭhāne      sabhāsu rathiyāsu ca
           janā saṅgamma mantenti   mañca tañca kimantaran"tiādīsu 1-
kāraṇe āgato. "addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ
dhovantī"tiādīsu 2- khaṇe. "apicānaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya
āgacchatī"ādīsu 3- vivare.
          "pītavatthe pītadhaje       pītālaṅkārabhūsite
           pītantarāhi vaggūhi       apiḷandhāva sobhasī"tiādīsu 4-
@Footnote: 1 saṃ.sa. 15/228/242       2 Ma.Ma. 13/149/122
@3 vi.mahāvi. 1/231/164     4 khu.vimāna. 26/658/63
Uttarisāṭake. 1- "yassantarato na santi kopā"tiādīsu 2- citte. Idhapi citte
eva daṭṭhabbo. Tasmā antare citte bhavā antaRā. Yasmiṃ santāne uppannā,
tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ sarīramalaṃ cittamalanti.
Tesu sarīramalaṃ sedajalikādi sarīre nibbattaṃ, tattha laggamāgantukarajañca, taṃ
udakenapi nīharaṇīyaṃ, na tathā saṅkilesikaṃ. Cittamalaṃ pana rāgādisaṅkilesikaṃ, taṃ
ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi:-
          "rūpena saṅkiliṭṭhena      saṅkilissanti māṇavā
           rūpe suddhe visujjhanti    anakkhātaṃ mahesinā.
           Cittena saṅkiliṭṭhena     saṅkilissanti māṇavā
           citte suddhe visujjhanti   iti vuttaṃ mahesinā"ti. 3-
      Tenāha bhagavā "cittasaṅkilesā bhikkhave sattā saṅkilissanti, cittavodānā
visujjhantī"ti. 4- Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti
dassento "tayome bhikkhave antarā malā"ti āha.
      Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā
nānappakārasaṅkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā ekato
sayitvā otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ
nānāvidhaanatthāvahā nānappakāradukkhanibbattakāti dassento "antarā amittā"ti-
ādimāha. Tattha mittāpaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato
vadhakā ujuvipaccanīkato paccatthikā.
      Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verī puggalo
hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena
@Footnote: 1 Sī. uttarasāṭake    2 khu.u. 25/20/119
@3 su.vi. 2/373/361, pa.sū. 1/106/247  4 saṃ.kha. 17/100/191
Vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena
yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ?
cakkhudvārasmiṃ hi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha
lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi
eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā.
Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti,
tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsakammakaraṇāni ca āgatāneva
honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti
lobhādayo amittādisadisatāya cittasambhūtatāya ca "antarā amittā"tiādinā
vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo
ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ:-
            "diso disaṃ yantaṃ kayirā      verī vā pana verinaṃ
             micchāpaṇihitaṃ cittaṃ         pāpiyo naṃ tato kare"ti. 1-
      Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ:-
             "yadapi luddho abhisaṅkharoti kāyena vācāya manasā, tadapi
         akusalaṃ. Yadapi luddho lobhena abhibhūto pariyādinnacitto parassa
         asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya
         vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ itissa
         me lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā
         akusalā dhammā sambhavantī"ti. 2-
@Footnote: 1 khu.dha. 25/42/23, khu.u. 25/33/146     2 aṅ.tika. 20/70/196
      Aparampi vuttaṃ:-
             "ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto
         attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi
         ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī"tiādi. 1-
      Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno
cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati,
pasādādivasena 2- pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti
taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ
anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti.
      Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo
yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena
abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva
uttarimanussadhammaṃ. Vuttampi cetaṃ:-
             "ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto
         attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti,
         ubhayatthampi yathābhūtaṃ na pajānātī"tiādi. 3-
      Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ,
yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā
kāraṇavacanaṃ, yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ
tadā hotīti yojanā yatasaddānaṃ ekantasambandhabhāvato. Atha vā yanti
kiriyāparāmasanaṃ, "lobho sahate"ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ
@Footnote: 1 aṅ.tika. 20/54/152  2 Ma. samādānādivasena   3 aṅ.tika. 20/55/153
Vuttaṃ, etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ
lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na
jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo.
      Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena ca vikkhambhanavasena
ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye
dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate
tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva
pariccajīyati. Yathā kiṃ? udabindūva pokkharāti paduminipaṇṇato udakabindu viya.
Sesagāthānampi iminā nayena attho veditabbo.
      Tathā dosassa:-
             "yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā, tadapi
         akusalaṃ. Yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa
         asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā
         garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ.
         Itissa me dosajā dosanidānā dosasamudayā dosapaccayā aneke
         pāpakā akusalā dhammā sambhavantī"ti. 1-
Tathā:-
             "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto
         attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi
         ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī"ti. 2-
@Footnote: 1 aṅ.tika. 20/70/196    2 aṅ.tika. 20/54-5/152-3
Tathā:-
             "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto
         attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti,
         ubhayatthampi yathābhūtaṃ na pajānātī"ti 1-
ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.
      Tathā mohassa "yadapi muḷho abhisaṅkharoti kāyena vācāya manasā"tiādinā, 1-
"muḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto
attabyābādhāyapi cetetī"tiādinā, 2- "attatthampi yathābhūtaṃ na pajānātī"tiādinā 2-
ca āgatasuttapadānusārena veditabbā.
      Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena
tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti
so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti
vidhamati samucchindati. Ādicco vudayaṃ tamanti ādicco viya udayaṃ uggacchanto
tamaṃ andhakāraṃ.
                        Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 311-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6877              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6877              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6104              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]