ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                    7. Dhammānudhammapaṭipannasuttavaṇṇanā
      [86] Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho
lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhiādi pubbabhāgapaṭipadādhammo,
taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti
ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya.
Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti:- yena
anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto
nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ,
tenetaṃ dasseti "yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ
tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo
ayanti kathanāya anurūpahetu anucchavikakāraṇaṃ bhāsamāno dhammaṃyeva bhāseyyāti
kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādiadhammaṃ.
Vuttañhetaṃ:-
             "yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā
         ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya
         nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā santuṭṭhikathā pavivekakathā
         vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā
         vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī hoti akicchalābhī
         akasiralābhī"ti. 1-
      Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā
dassitā.
@Footnote: 1 aṅ.dasaka. 23/207/370 (syā), khu.u. 25/31/142
     Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato "sīlādipaṭipadaṃ
paripūressāmī"ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ
anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā
ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā
anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti
attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano
anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā
appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ upāsīno samathavipassasanābhāvanameva
anubrūhanto vihareyya, samathapaṭipattiyaṃ vā upekkhako hutvā
vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi
saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva
yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti.
      Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti
dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ
vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasikarontoti attho.
Anussaranti tameva dhammaṃ uparūpari bhāvanāvasena anussaranto. Atha vā
vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena
ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato.
Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā
nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ. Tadubhayaṃ vā pana
oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena
anussaranto anubrūhanavasena pavattento saddhammāti sattatiṃsappabhedā
Bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, nacirasseva taṃ adhigacchatīti
attho.
      Idāni tassa anussaraṇavidhiṃ dassento "caraṃ vā"tiādimāha. Tattha
caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti
tiṭṭhanto vā nisinno vā. Uda vā sayanti sayanto vā. Evaṃ catūsupi
iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte
attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento.
Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.
                        Sattamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 306-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6067              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]