ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       6. Asubhānupassīsuttavaṇṇanā
      [85] Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena
ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ
anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha
pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ "ānanti
assāso, no passāso. Pānanti passāso, no assāso"tiādi. 1-
      Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti
abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti:- ānāpānassati ca
tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti
pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ "parīti pariggahaṭṭho, mukhanti
niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satin"ti. 2- Iminā
catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.
      Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappānaṃ paṭikūlamanasikāra-
kāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā 3- idāni
suddhavipassanākammaṭṭhānameva desento "sabbasaṅkhāresu aniccānupassī viharathā"ti
āha. Tattha aniccaṃ aniccalakkhaṇaṃ aniccānupassanā aniccānupassīti idaṃ catukkaṃ
veditabbaṃ. Hutvā abhāvato udayabbayayogato tāvakālikato niccapaṭikkhepato ca
@Footnote: 1 khu.paṭi. 31/160/183   2 khu.paṭi. 31/164/188     3 Sī. udditvā

--------------------------------------------------------------------------------------------- page304.

Khandhapañcakaṃ aniccaṃ nāma. Tassa yo hutvā abhāvākāro, taṃ aniccalakkhaṇaṃ nāma. Taṃ ārabbha pavattā vipassanā aniccānupassanā. Taṃ aniccanti vipassako aniccānupasSī. Ettha ca ekādasavidhā asubhakathā paṭhamajjhānaṃ pāpetvā, soḷasavatthukā ca ānāpānakathā catutthajjhānaṃ pāpetvā, vipassanākathā ca vitthārato vattabbā, sā pana sabbākārato visuddhimagge kathitāti tattha vuttanayeneva veditabbā. Idāni asubhānupassanādīhi nipphādetabbaṃ phalavisesaṃ dassetuṃ "asubhānupassīnan"tiādimāha. Tattha subhāya dhātuyāti subhabhāve, subhanimitteti attho. Rāgānusayoti subhārammaṇe uppajjanāraho kāmarāgānusayo. So kesādīsu uddhumātakādīsu vā asubhānupassīnaṃ asubhanimittaṃ gahetvā tattha paṭhamajjhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā adhigatena anāgāmimaggena pahīyati, sabbaso samucchindiyatīti attho. Vuttañhetaṃ "asubhā bhāvetabbā kāmarāgassa pahānāyā"ti. 1- Bāhirāti bahiddhāvatthukattā anatthāvahattā ca bāhirā bahibhūtā. Vitakkāsayāti kāmasaṅkappādimicchāvitakkā. Te hi appahīnā āsayānugatā sati paccayasamavāye uppajjanato vitakkāsayāti vuttā. Kāmavitakko cettha kāmarāgaggahaṇena gahito evāti tadavasesā vitakkā eva vuttāti veditabbā. Vighātapakkhikāti dukkhabhāgiyā, icchāvighātanibbattanakā vā. Te na hontīti te pahīyanti. Byāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko anavaññatti- paṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko parānuddayatāpaṭisaṃyutto vitakkoti aṭṭha kāmavitakkena saddhiṃ navavidhā mahāvitakkā ānāpānassatisamādhinā tannissitāya ca vipassanāya pubbabhāge vikkhambhitā, taṃ pādakaṃ katvā adhigatena ariyamaggena yathārahaṃ anavasesato pahīyanti. Vuttampi cetaṃ "ānāpānassati bhāvetabbā vitakkūpacchedāyā"ti. 1- @Footnote: 1 aṅ.navaka. 23/207/371, khu.u. 25/31/143

--------------------------------------------------------------------------------------------- page305.

Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati. Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukhavipassakakhīṇāsavassa vasena vuttaṃ. Tassāyaṃ saṅkhepattho:- tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminī vipassanā maggena ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ viharatanti idaṃ aniccalakkhaṇassa nesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato vuttañhetaṃ "yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā"ti. 1- Aparampi vuttaṃ "aniccasaññino hi meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī"ti. 2- Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato, upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ passanto. Ātāpī sabbadāti antarā vosānaṃ anāpajjitvā asubhānupassanādīsu satataṃ ātāpī yuttappayutto, tato eva yatoti vāyamamāno, niyato vā sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati. Sesaṃ vuttanayameva. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 saṃ.kha. 17/15/19 2 aṅ.navaka. 23/207/371, khu.u. 25/31/143


             The Pali Atthakatha in Roman Book 27 page 303-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6692&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6692&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6154              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6055              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]