ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Bahujanahitasuttavaṇṇanā
      [84] Pañcame loketi ettha tayo lokā sattaloko saṅkhāraloko
okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānañca rūpārūpadhammānañca
santānavasena vattamānānaṃ samūho sattaloko, paṭhavīpabbatādibhedo
okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idhādhippeto.
Tasmā loketi sattaloke. Tatthāpi na devaloke na brahmaloke, manussaloke.
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na
@Footnote: 1 abhi.vi. 35/810/412-3                 2 saṃ.sa. 15/12/8

--------------------------------------------------------------------------------------------- page297.

Sabbaṭṭhānesu, "puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā. Orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato "majjhe"ti 1- evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati tathāgato. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena. Uppajjamānā uppajjantīti idaṃ pana ubhayampi vippakatavacanameva, uppajjantā bahujanahitatthāya uppajjanti, na aññena kāraṇenāti evamettha attho veditabbo. Evarūpaṃ hettha lakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamānā uppajjati nāma uppannā nāmāti ayaṃ pabhedo veditabbo. Tathāgato hi mahābhinīhāraṃ karonto buddhakare dhamme pariyesanto pāramiyo pūrento pañca mahāpariccāge pariccajanto ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ koṭiṃ pāpento pāramiyo pūretvā tusitabhavane tiṭṭhanto tato otaritvā pacchimabhave paṭisandhiṃ gaṇhanto agāramajjhe vasanto @Footnote: 1 vi.mahā. 5/259/24-5

--------------------------------------------------------------------------------------------- page298.

Abhinikkhamanto mahāpadhānaṃ padahanto paripakkañāṇo bodhimaṇḍalaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto majjhimayāme dibbacakkhuṃ visodhento pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānaṃ hi sāvakānaṃ viya paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgato nāma hoti. Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha arahattaphalakkhaṇaṃ sandhāya "uppajjatī"ti vutto. Uppanno hotīti ayaṃ hettha attho. Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sammā nento pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattento anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā "tayome bhikkhave puggalā loke uppajjamānā uppajjantī"ti padānaṃ attho vutto hoti.

--------------------------------------------------------------------------------------------- page299.

Idāni bahujanahitāyātiādīsu bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarasattalokassāti? yo tathāgatassa dhammadesanaṃ sutvā dhammaṃ paṭivijjhati amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttantadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammaṃ paṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttadesanāya 1- maṅgalasuttacūḷarāhulovādasamacittadesanāyanti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Evametassa aparimāṇassa sattalokassa anukampāya. Sāvakassa pana arahato sekkhassa ca lokānukampāya uppatti dhammasenāpatiādīhi dhammabhaṇḍāgārikādihī ca desitadesanāya paṭivedhappattasattānaṃ vasena, aparabhāge ca mahāmahindattherādīhi desitadesanāya paṭividdhasaccānaṃ vasena, yāvajjatanā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamaggesu patiṭṭhahantānaṃ vasenapi ayamattho veditabbo. Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā 2- diṭṭhadhammikasamparāyikahitūpadesakoti, bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussānaṃ gahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato @Footnote: 1 cha.Ma. mahāsamayasuttantadesanāyaṃ 2 Ma. paññānaṃ sampattiyā

--------------------------------------------------------------------------------------------- page300.

Hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti tato uttari sukhābhāvato. Vuttañhetaṃ "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti. 1- Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave 2- āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti 3- vijjāhi sīlasaṃvarādīhi paṇṇarasahi caraṇadhammehi ca anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā vā sugato. Sabbathā viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato 4- gahetabbo. So dhammaṃ deseti ādi .pe. Pariyosānakalyāṇanti so bhagavā sattesu kāruññaṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti, tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? ekagāthāpi hi santagarukattā 5- dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyehi majjhekalyāṇā, pacchimena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamena anusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ sesehi @Footnote: 1 dī.pā. 11/355/249, aṅ.pañcaka. 26/27/25, abhi.vi. 35/804/407 @2 Ma.mū. 12/34/22 3 Sī.,Ma. āgatāhi @4 visuddhi. 1/124 (syā) 5 cha.Ma. samantabhadrakattā

--------------------------------------------------------------------------------------------- page301.

Majjhekalyāṇaṃ. Sakalopi vā sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubuddhatāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṃghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi sukhameva āvahatīti majjhekalyāṇo, tathāpaṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, attasuddhiyā 1- majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Tena vuttaṃ "so dhammaṃ deseti ādi .pe. Pariyosānakalyāṇan"ti. Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ paṇḍitavedanīyato parikkhakajanappasādakanti 2- sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gamabhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa @Footnote: 1 cha.Ma. atthasuddhiyā 2 Ma. sarikkhakajanappasādakanti

--------------------------------------------------------------------------------------------- page302.

Abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ sikkhattayapariggahitattā brahmabhūtehi seṭṭhabhūtehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. Tasmā "sātthaṃ sabyañjanaṃ .pe. Pakāsetī"ti vuccati. Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo. Tasseva satthuno sāvakoti tasseva yathāvuttaguṇassa satthu sammāsambuddhassa dhammadesanāya savanante jāto dhammasenāpatisadiso sāvako, na pūraṇādi viya paṭiññāmattena satthu sāvako. Pāṭipadoti paṭipadāsaṅkhātena ariyamaggena ariyāya jātiyā jāto bhavoti pāṭipado, aniṭṭhitapaṭipattikicco, paṭipajjamānoti attho. Suttageyyādi pariyattidhammo bahuṃ suto etenāti bahussuto. Pātimokkhasaṃvarādisīlena ceva āraññikaṅgādidhutaṅgavatehi ca upapanno sampanno samannāgatoti sīlavatūpapanno. Iti bhagavā "lokānukampā nāma hitajjhāsayena dhammadesanā, sā ca imesu eva tīsu puggalesu paṭibaddhā"ti dasseti. Sesaṃ suviññeyyameva. Gāthāsu tassanvayoti tasseva satthu paṭipattiyā dhammadesanāya ca anugamanena tassanvayo anujāto. Avijjandhakāraṃ vidhamitvā saparasantānesu dhammālokasaṅkhātāya pabhāya karaṇato pabhaṅkaRā. Dhammamudīrayantāti catusaccadhammaṃ kathentā. Apāpurantīti 1- ugghātenti. Amatassa nibbānassa. Dvāraṃ ariyamaggaṃ. Yogāti kāmayogādito. Satthavāhenāti veneyyasatthavāhanato bhavakantāranittharaṇato satthavāho, bhagavā, tena satthavāhena. Sudesitaṃ maggamanukkamantīti 2- tena sammā @Footnote: 1 Ma. apāpurentīti 2 Ma. maggamanuggamantīti

--------------------------------------------------------------------------------------------- page303.

Desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti imasmiṃyeva attabhāve. Sesaṃ uttānameva. Pañcamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 296-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6544&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6544&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6017              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6017              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]