ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                  9. Dhātusosaṃsandanasuttavaṇṇanā
      [78] Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo
adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgāya yathādhātu
yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya
ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano
rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti
hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇā-
dhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā,
@Footnote: 1 khu.thera. 26/606/356

--------------------------------------------------------------------------------------------- page279.

Paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto, antevāsikasaddhivihārikā ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto. Itare na sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti dassento "atītampi bhikkhave"tiādimāha. Saṅkhepato saṅkilesadhammesu abhiniviṭṭhā hīnādhimuttikā, vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā. Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme bhikkhācāraṃ caranti, te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā "yathāsabhāgaṃ paribhuñjathā"ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu "āvuso manussā dhātusampayuttakamme payojentī"ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusampayuttena ayamattho dīpetabbo:- gijjhakūṭapabbatasmiṃ hi gilānaseyyāya nipanno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi "passatha no tumhe bhikkhave sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ bhanteti. Sabbe kho te bhikkhave bhikkhū mahāpaññā"ti 1- sabbaṃ vitthāretabbaṃ. Gāthāsu saṃsaggāti saṅkilesato sahavāsādivasena samāyogato, atha vā dassanasaṃsaggo savanasaṃsaggo samullāpasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti @Footnote: 1 saṃ.ni. 16/99/149

--------------------------------------------------------------------------------------------- page280.

Kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantaasaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti. Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusīte puggale vajjetvā kalayāṇādhimuttike āraddhavīriyena sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti. Yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ "parittaṃ dārun"tiādimāha. Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvopi parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evamanatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ, tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi, nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 278-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6133&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6133&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5871              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5871              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]