ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page277.

8. Bhidurasuttavaṇṇanā [77] Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo uppattidesotipi kāyo. Tatrāyaṃ vacanattho:- āyanti etthāti āyo. Ke āyanti? kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo. Atthato pana catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti:- bhikkhave ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe khaṇe viddhaṃsanasabhāvoti. "bhindarāyan"tipi pāṭho, so evattho. Viññāṇanti tebhūmakaṃ kusalādicittaṃ. Vacanattho pana:- taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ. Yaṃ hi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ete "upadhīyati ettha dukkhan"ti upadhisaññitā sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā. Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro kathito. Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, "yaṃ dukkhaṃ, tadanattā"ti 1- pana vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ. Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā, tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānaññāṇameva @Footnote: 1 saṃ.kha. 17/15/19

--------------------------------------------------------------------------------------------- page278.

Hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati. Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñānaṃ maggena ghaṭetvā maggaparamparāya arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? sampatvā paramaṃ santinti paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā hotīti. Tenāha:- "nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā"ti. 1- Aṭṭhamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 277-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6098&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6098&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5936              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5861              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]