ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         8. Bhidurasuttavaṇṇanā
      [77] Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi
aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo
uppattidesotipi kāyo. Tatrāyaṃ vacanattho:- āyanti etthāti āyo. Ke
āyanti? kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo. Atthato pana
catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti:-
bhikkhave ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe
khaṇe viddhaṃsanasabhāvoti. "bhindarāyan"tipi pāṭho, so evattho. Viññāṇanti
tebhūmakaṃ kusalādicittaṃ. Vacanattho pana:- taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ.
Yaṃ hi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti
virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi kilesūpadhi
abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ete "upadhīyati ettha dukkhan"ti upadhisaññitā
sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena
aniccā, udayabbayapaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā
vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā.
      Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna
upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena
tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro kathito.
Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, "yaṃ dukkhaṃ, tadanattā"ti 1- pana
vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ.
      Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā,
tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānaññāṇameva
@Footnote: 1 saṃ.kha. 17/15/19
Hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati.
Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñānaṃ maggena ghaṭetvā maggaparamparāya
arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? sampatvā paramaṃ santinti
paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto
ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā
bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ
attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā
hotīti. Tenāha:-
            "nābhinandāmi maraṇaṃ      nābhinandāmi jīvitaṃ
             kālañca paṭikaṅkhāmi     nibbisaṃ bhatako yathā"ti. 1-
                    Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                      --------------



             The Pali Atthakatha in Roman Book 27 page 277-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6098              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6098              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5936              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5861              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]