ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         5. Puttasuttavaṇṇanā
      [74] Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā.
Santoti bhavantā. Saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā.
Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi
mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi
mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti
guṇehi mātāpitūnaṃ adhamo 1- hutvā jāto, tehi hīnaguṇoti attho. Yehi pana
guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā
dassetuṃ "kathañca bhikkhave putto atijāto hotī"ti kathetukamyatāya pucchaṃ
katvā "idha bhikkhave puttassā"tiādinā niddeso āraddho.
      Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu
appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ,
sabbaññutaññānapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho.
Yathāha:-
             "buddhoti yo so bhagavā sayambhū anācariyako pubbe
         ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ
         patto, balesu ca vasībhāvan"ti. 2-
Ayaṃ tāvatthato buddhavibhāvanā.
@Footnote: 1 Sī. avamo       2 khu.cūḷa. 30/546/271 (syā), khu.paṭi. 31/161/185

--------------------------------------------------------------------------------------------- page254.

Byañjanato pana savāsanāya kilesaniddāya accantavigamena buddhavā paṭibuddhavāti buddho, buddhiyā vā vikasitabhāvena buddhavā vibuddhavāti buddho, bujjhitāti buddho, bodhetāti buddhoti evamādinā nayena veditabbo. Yathāha:- "bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya 1- buddho, khīṇāsavasaṅkhātena buddho, nirūpakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṅgatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho, buddhoti cetaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, atha kho vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikāpaññatti, yadidaṃ buddho"ti. 2- Hiṃsatīti saraṇaṃ. Sabbaṃ anatthaṃ apāyadukkhaṃ sabbaṃ saṃsāradukkhaṃ hiṃsati vināseti viddhaṃsetīti attho. Saraṇaṃ gatāti "buddho bhagavā amhākaṃ saraṇaṃ gati parāyanaṃ paṭisaraṇaṃ aghassa ghātā 3- hitassa vidhātā"ti iminā adhippāyena buddhaṃ bhagavantaṃ gacchāma bhajāma sevāma payirupāsāma, evaṃ vā jānāma bujjhāmāti evaṃ gatā upagatā buddhaṃ saraṇaṃ gatā. Tappaṭikkhepena na buddhaṃ saraṇaṃ gatā. @Footnote: 1 Ma. vitasitatāya 2 khu.cūḷa. 30/546/271 (syā) khu.paṭi. 31/161/186 3 cha.Ma. hantā

--------------------------------------------------------------------------------------------- page255.

Dhammaṃ saraṇaṃ gatāti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne katvā dhāretīti dhammo. So atthato ariyamaggo ceva nibbānaṃ ca. Vuttañhetaṃ:- "yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti 1- vitthāro. Na kevalañca ariyamagganibbānāni eva, apica kho ariyaphalehi saddhiṃ pariyattidhammo ca. Vuttañhetaṃ chattamāṇavakavimāne:- "rāgavirāgamanejamasokaṃ dhammamasaṅkhatamappaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattaṃ dhammamimaṃ saraṇatthamupehī"ti. 2- Tattha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhā kathitā. Taṃ dhammaṃ vuttanayena saraṇanti gatā dhammaṃ saraṇaṃ gatā. Tappaṭikkhepena na dhammaṃ saraṇaṃ gatā. Diṭṭhisīlasaṅghātena saṃhatoti saṃgho. So atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiṃ eva vimāne:- "yattha ca dinna mahapphalamāhu catūsu sucīsu purisayugesu aṭṭha ca puggala dhammadasā te saṃghamimaṃ saraṇatthamupehī"ti. Taṃ saṃghaṃ vuttanayena saraṇanti gatā saṃghaṃ saraṇaṃ gatā. Tappaṭikkhepena na saṃghaṃ saraṇaṃ gatāti. @Footnote: 1 aṅ.catukka. 21/34/39 2 khu.vimāna. 26/487/91

--------------------------------------------------------------------------------------------- page256.

Ettha ca saraṇagamanakosallatthaṃ saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchati saraṇagamanappabhedo phalaṃ saṅkileso bhedo vodānanti ayaṃ vidhi veditabbo. Tattha padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti attho, ratanattayassetaṃ adhivacanaṃ. Atha vā hite pavattanena ahitā nivattanena ca sattānaṃ bhayaṃ hiṃsatīti buddho saraṇaṃ, bhavakantārato uttāraṇena assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṃgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādaggarutāhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena "etāni me tīṇi ratanāni saraṇaṃ, etāni parāyanan"ti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ. Pabhedato pana duvidhaṃ saraṇagamanaṃ lokiyaṃ lokuttarañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati, lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyāvatthūsu diṭṭhujukammanti vuccati. Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyanatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma "ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṃghassā"ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyanaṃ nāma "ajja ādiṃ katvā ahaṃ buddhaparāyano, dhammaparāyano saṃghaparāyano iti maṃ dhārehī"ti evaṃ tappaṭisaraṇabhāvo tapparāyanatā.

--------------------------------------------------------------------------------------------- page257.

Sissabhāvūpagamanaṃ nāma "ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṃghassa iti maṃ dhāretū"ti evaṃ sissabhāvassa upagamanaṃ. Paṇipāto nāma "ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃ eva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhāretū"ti evaṃ buddhādīsu paramanipaccakāro. Imesaṃ hi catunnaṃ ākārānaṃ aññataraṃ karontena gahitaṃ eva hoti saraṇagamanaṃ. Apica "bhagavato attānaṃ pariccajāmi, dhammassa, saṃghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccatto eva me attā jīvitañca, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ tāṇaṃ leṇan"ti evampi attasanniyyātanaṃ veditabbaṃ. "satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyan"ti 1- evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ. "so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammatan"ti. 2- Evaṃ āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyanatā veditabbā. "atha kho brahmāyubrāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti `brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho gotama brāhmaṇo'ti 3- evaṃ paṇipāto daṭṭhabbo. So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ @Footnote: 1 saṃ.ni. 16/154/210 2 saṃ.sa. 15/146/259, khu.su. 25/194/371 @3 Ma.Ma. 13/394/377

--------------------------------------------------------------------------------------------- page258.

Gayhati, seṭṭhavasena bhijjati. Tasmā yo "ayameva loke sabbasattuttamo aggadakkhiṇeyyo"ti vandati, teneva saraṇaṃ gahitaṃ hoti, na ñātibhayācariyasaññāya vandantena. Evaṃ gahitasaraṇassa upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi "ñātako me ayan"ti vandato saraṇaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṅkiñci sippaṃ sikkhāpakaṃ titthiyampi "ācariyo me ayan"ti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo. Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ:- "yo ca buddhañca dhammañca saṃghañca saraṇaṃ gato .pe. Etaṃ saraṇamāgamma sabbadukkhā pamuccatī"ti. 1- Apica niccato anupagamanādīnipi etassa 2- ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ:- "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya. Mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṃghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī"ti. 3- @Footnote: 1 khu.dha. 25/190-192/50-51 @2 anupagamanādivasenapetassa su.vi. 1/250/210 @3 Ma.u. 14/127-128/114, aṅ.ekaka. 20/268-276/28-29, abhi.vi. 35/809/409

--------------------------------------------------------------------------------------------- page259.

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ:- "ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ 1- pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantī"ti. 2- Aparampi vuttaṃ:- "atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami .pe. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca `sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi .pe. Dhammaṃ, saṃghaṃ .pe. Phoṭṭhabbehī"ti. 3- Velāmasuttādivasenapi 4- saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ. Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṅkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṅkileso natthi. Lokiyassa @Footnote: 1 Sī. apāyaṃ 2 saṃ.sa. 15/37/30 @3 saṃ.saḷā. 18/526-530/332-337 4 aṅ.navaka. 23/224/405

--------------------------------------------------------------------------------------------- page260.

Ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo pana kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako na aññaṃ satthāraṃ uddisatīti evaṃ saraṇagamanassa saṅkileso ca bhedo ca veditabbo. Vodānampi ca lokiyasseva. Yassa hi saṅkileso, tasseva vodānena bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti. Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na hontīti. "kāyavacīdvārānaṃ aññatara- dvārappavattā"ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ. Kulumbasuttepi hi "idhekacco samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hotī"ti vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti

--------------------------------------------------------------------------------------------- page261.

Vacīdvāravaseneva nippajjati. Ye pana "bhāvanāmayiddhi tattha adhippetā"ti vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati. Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya payogasamattepi vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti. Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya 1- payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve tattha pavattaupakāracetanā viya khettavisesanipphattiyā upakāracetanāpi balavatī tibbatarā ca uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva mahāsāvajjatā veditabbā. Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca sambhāRā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo @Footnote: 1 Ma. sanniṭṭhāpakacetanāyavasena

--------------------------------------------------------------------------------------------- page262.

Vadhakacetanāsamuṭṭhāpito. Tassa cha payogā:- sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena pavatto āṇattiko. Ususattiādīnaṃ nissajjanavasena pavatto nissaggiyo opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo. Etthāha:- khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hantā, ko vā haññati. Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo. Atha rūpasantāno, so acetanāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre, payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto 1- kammabandhoti? vuccate:- yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto hanto. Tena pavattitavadhakappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti vohārassa vatthubhūto yathāvuttappayogākaraṇe pubbe viya uddhaṃ pavattanāraho rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena @Footnote: 1 Ma. pāṇātipātena

--------------------------------------------------------------------------------------------- page263.

Jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attno anurūpaphaluppādananiyatāni kāraṇāniyeva karontīti vuccati, 1- yathā padīpo pakāsetīti, tatheva ghātakavohāro. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito, santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho. Santānavasena vattamānānañca dīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayaṃ ca vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā. Na paṭiviratāti appaṭiviratā. Adinnassa ādānaṃ adinnādānaṃ. Parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Tathā khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? vatthumahantatāya payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāvena appasāvajjaṃ, tibbabhāve sahāsāvajjaṃ. @Footnote: 1 Sī. vuccanti

--------------------------------------------------------------------------------------------- page264.

Tassa pañca sambhārā:- parapariggahitaṃ parapariggahitasaññitā theyyacittaṃ upakkamo tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ vijjāmayo payogo, vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbaṃ. Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvāre pavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhamakkītādīnanti dvādasannaṃ itthīnaṃ aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbāya mahāsāvajjo. Tassa cattāro sambhārā:- agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti tattha attano ruciyā pavattitassa tato, balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā, atthasiddhi pana tīheva. Eko payogo sāhatthikova. Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo:- musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ.

--------------------------------------------------------------------------------------------- page265.

Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena "ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo adiṭṭhaṃyeva pana "diṭṭhan"tiādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo. Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva. Tassa cattāro sambhārā:- atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko sambhāro veditabbo. Keci pana "abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti tayo sambhārā"ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti, sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā bajjhati. Surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanā taṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā

--------------------------------------------------------------------------------------------- page266.

Surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo ajjhoharaṇanti cattāro sambhāRā. Akusalacitteneva cassa pātabbato ekantena sāvajjabhāvo. Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, aḍḍhāḷhakamattassa pānaṃ tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ karontassa mahāsāvajjameva. Pāpakammaṃ hi pāṇātipātaṃ patvā khīṇāsave mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santike mahāsāvajjaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṃghabhede, surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ. Sabbehipi cetehi musāvādena saṃghabhedova mahāsāvajjo. Taṃ hi katvā kappaṃ niraye paccati. Idāni etesu sabhāvato ārammaṇato vedanāto mūlato kammato phalatoti chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanāto pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti. Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānaṃ ca lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi

--------------------------------------------------------------------------------------------- page267.

Kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādi- nānāvidhaaniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo. Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā. Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti lāmakadhammā hīnācāRā. Pāṇātipātā paṭiviratāti sikkhāpadasamādānena pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi. Idhāpi pāṇātipātāveramaṇiādīnaṃ sabhāvato āramaṇato vedanāto mūlato kammato samādānato bhedato phalato ca viññātabbo vinicchayo. Tattha sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā āgatā. Yā pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati viratī"ti evaṃ vuttā kusalacittasampayuttā virati, sā pabhedato tividhā sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā "ayuttametaṃ amhākaṃ kātuna"ti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ sikkhāpadasamādāne taduttariñca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassa uppattito paṭṭhāya ariyapuggalānaṃ "pāṇaṃ ghātessāmā"ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā. Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāyeva ete kusalā dhammā pāṇātipātādīni dussīlyāni pajahantīti. Vedanato sabbāpi sukhavedanāva.

--------------------------------------------------------------------------------------------- page268.

Mūlato ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosavasena dvimūlā. Kammato musāvādā veramaṇī vacīkammaṃ, sesā kāyakammaṃ. Samādānato aññassa garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana ekasmiṃ vītikkante sabbāni bhijjantīti. Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā ārohapariṇāhasampatti javanasampatti suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā mahabbalatā vissaṭṭhavacanatā sattānaṃ piyamanāpatā abhijjaparisatā acchambhitā duppadhaṃsiyatā parūpakkamena amaraṇatā mahāparivāratā suvaṇṇatā susaṇṭhānatā appābādhatā asokatā piyamanāpehi avippayogo dīghāyukatāti evamādīni phalāni. Adinnādānā veramaṇiyā mahādhanadhaññatā anantabhogatā thirabhogatā icchitānaṃ bhogānaṃ khippaṃ paṭilābho rājādīhi asādhāraṇabhogatā uḷārabhogatā tattha tattha jeṭṭhakabhāvo natthibhāvassa ajānanatā sukhavihāritāti evamādīni. Abrahmacariyā veramaṇiyā vigatapaccatthikatā sabbasattānaṃ piyamanāpatā annapānavatthacchādanādīnaṃ lābhitā sukhasupanatā sukhapaṭibujjhanatā apāyabhayavimokkho itthibhāvanapuṃsakabhāvānaṃ abhabbatā akkodhanatā saccakāritā 1- amaṅkutā @Footnote: 1 Sī. sakkaccakāritā

--------------------------------------------------------------------------------------------- page269.

Ārādhanasukhatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā sukhavihāritā akutobhayatā phalānipi ettheva antogadhāni, tasmā. Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithūlatā nātikisatā nātirassatā nātidīghatā sukhasambhassatā uppalagandhamukhatā sussūsakaparisatā ādeyyavacanatā kamaladalasadisamudulohitatanujivhatā ālīnatā anuddhatatāti evamādīni. Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu appamādatā ñāṇavantatā sadā upaṭṭhitassatitā uppannesu kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā analasatā ajaḷatā anummattatā 1- acchambhitā asārambhitā anissukitā amaccharitā saccavāditā apisuṇaapharusa- asamphappalāpavāditā kataññutā kataveditā cāgavantatā sīlavantatā ujukatā akkodhanatā hirottappasampannatā ujudiṭṭhitā mahantatā paṇḍitatā atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātā veramaṇiādīnampi sabhāvādito vinicchayo veditabbo. Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo, saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti. Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha gandhasaddo "uppalagandhapaccatthikā"tiādīsu 1- viya. Keci pana "kuladhaṃsano"ti paṭhanti, so evamattho. @Footnote: 1 Sī.,ka. amūgatā 2 vi.mahāvi. 1/65/43

--------------------------------------------------------------------------------------------- page270.

Ete kho puttā lokasminti ete atijātādayo tayo puttā eva imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi, imesu pana ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatañāṇena kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena sampannā paripuṇṇā, yācakānaṃ vacanaṃ jānanti tesaṃ mukhākāradassaneneva adhippāyapūraṇatoti vadaññū. Tesaṃ vā "dehī"ti vacanaṃ sutvā "ime pubbe dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabban"ti tesaṃ pariccāgena tadatthaṃ jānantīti vadaññū. Paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti vadaññū. "padaññū"ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva vigatamaccheramalatāya vītamacchaRā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā vā mutto cando viya upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti, sobhantīti antho. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 253-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5563&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5563&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5758              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]