ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        4. Santatarasuttavaṇṇanā
      [73] Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena
santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādioḷārikaṅgappahānato
samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva
ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā.
Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato
phalasamāpattiyova santatarā kilesadarathapaṭippassaddhito nibbānārammaṇato ca,
kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ "āruppehi nirodho
santataro"ti.
      Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto
"rūpūpattiyā maggaṃ bhāvetī"tiādīsu viya. Arūpaṭṭhāyinoti arūpāvacaRā. Nirodhaṃ
appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa
santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu
@Footnote: 1 cha.Ma. phusaṃ phusanto
Appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha
yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 252-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5545              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5545              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5806              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5747              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5747              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]