ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                            3. Tatiyavagga
                       1. Micchādiṭṭhikasuttavaṇṇanā
      [70] Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā
dibbacakkhunā cāti dvīhipi diṭṭhā paccakkhato viditā. Tena anussavādiṃ
paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena
samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ
antamaso gihisotāpannānampi guṇaparidhaṃsanena abbhūtabbhakkhānena upavādakā
akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti
micchādassanahetu samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu
aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu
gahitāsu puna vacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo
ānantariyasadiso. Yathāha:-
             "seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno
         paññāsampanno diṭṭheva dhamme aññaṃ ārādheyyaṃ, evaṃ sampadamidaṃ
         sāriputta vadāmi, taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
         appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye"ti. 1-
      Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha:-
             "nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ
         evaṃ mahāsāvajjataraṃ yathayidaṃ bhikkhave micchādiṭṭhi, micchādiṭṭhiparamāni
         bhikkhave vajjānī"ti.
@Footnote: 1 Ma.mū. 12/149/110
      Taṃ kho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ
katvā dassetuṃ āraddhaṃ, tampi suviññeyyameva.
      Gāthāsu micchāmanaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso
ṭhapetvā. Micchāvācañca bhāsiyāti 1- micchā musāvādādivasena vācaṃ
bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā.
Atha vā micchāmanaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā.
Sesapadadvayepi eseva nayo. Idānissa tathāduccaritacaraṇe kāraṇaṃ dasseti.
Appassutoti attano paresañca hitāvahena virahitoti attho. Apuññakaroti
tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha
jīviteti idha manussaloke jīvite atiparitte, tathā cāha "yo ciraṃ jīvati, so
vassasataṃ appaṃ vā bhiyyo"ti 2- appamāyu manussānanti 3- ca. Tasmā bahussuto
sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti.
Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so
upapajjatīti.
                       Paṭhamasuttavaṇṇanā niṭaṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5473              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5473              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=248              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5687              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5687              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]