ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         4. Addhāsuttavaṇṇanā
      [63] Catutthe addhāti kālā. Atīto addhātiādīsu dve pariyāyā
suttantapariyāyo abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito
pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha
cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo
ṭhiti bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi
khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā
nāma.
      Aparo nayo:- ayaṃ hi atītādivibhāgo addhāsantatisamayavasena catudhā
veditabbo. Tesu addhāvibhāgo vutto, santativasena sabhāgā ekautusamuṭṭhānā
Ca pubbāpariyavasena vattamānāpi paccuppannā, tato pubbe visabhāgautuāhārasamuṭṭhānā
atītā, pacchā anāgatā. Cittajā ekavīthiekajavanaekasamāpattisamuṭṭhānā
paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ
pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ
upatthambhakavasena 1- tassa atītādibhāvo veditabbo. Samayavasena
ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānā
taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva
rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā
paccuppannā, tato pubbe atītā, pacchā anāgatā apica atikkantahetupaccayakiccā
atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā,
ubhayakiccamasampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato
pubbe atītā, pacchā anāgatā ettha ca khaṇādikathāva nippariyāyā, sesā
pariyāyā. Ayaṃ hi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede
pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena
atītotiādinā vuttoti veditabbo.
      Gāthāsu akkheyyasaññinoti ettha akkhāyati kathīyati paññāpīyatīti
akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ:-
             "atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya anāgataṃ vā
         .pe. Paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā"ti. 2-
      Tathā:-
             "yaṃ bhikkhave rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, `ahosī'ti tassa
         saṅkhā, `ahosī'ti tassa samaññā, `ahosī'ti tassa paññatti, na
         tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī"ti. 3-
@Footnote: 1 Ma. uppattivasena    2 dī.pā 11/305/197      3 saṃ.kha. 17/62/59
Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena
akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca
itthīti ca purisoti cādinā pavattasaññāvasena akkheyyasaññino, pañcasu
upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ
taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto
hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, muḷho mohavasena, parāmaṭṭho
diṭṭhivasena, thāmagato anusayavasena, vinibbandho mānavasena, aniṭṭhaṅgato
vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti.
      Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi
aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ
tena saṃyogaṃ upagacchanti, na visaṃyoganti attho.
      Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhaniyaṃ anatthajālaṃ
kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ:-
             "na hi no saṅgarantena      mahāsenena maccunā"ti. 1-
      Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "akkheyyañca
pariññāyātiādi vuttaṃ. Tattha ca saddo byatireke, tena akkheyyaparijānanena
laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya
dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā
tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso
maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci
attānaṃ na paccetīti attho. Phuṭṭho vimokkho manasā, santipadamanuttaranti
@Footnote: 1 Ma.u. 14/272/241, khu.jā. 28/121/137
Yasmā sabbasaṅkhatavimuttattā "vimokkho"ti sabbakilesasantāpavūpasamanaṭṭhānatāya
"santipadan"ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā
akkhātāraṃ na maññatīti. Atha vā "pariññāyā"ti padena dukkhasaccassa
pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni "phuṭṭho vimokkho
manasā, santipadamanuttaran"ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ
vadati. Tassattho:- samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo.
So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ
nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.
      Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke
pahīnavipallāsatāya tato suparimutto akkheyyapariññāhi nibbattāhi sampattīhi
sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya
parituletvāva sevanasīlo, saṅkhātadhammattā ca 1- āpāthagataṃ sabbampi visayaṃ
chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme
eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṃ gatattā vedagū. Evaṃguṇo
arahā bhavādīsu katthaci āyatiṃ 2- punabbhavābhāvato manussadevāti saṅkhyaṃ na
upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.
                       Catutthasuttavaṇṇanā niṭaṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 239-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5275              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5275              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5605              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]