ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Cakkhusuttavaṇṇanā
      [61] Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya
pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma?
assādanaṃ. Tathā hi vadanti "madhuṃ cakkhati byañjanaṃ cakkhatī"ti. Imāni ca
ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni.
Tāni pana saṅkhepato dve cakkhūni ñāṇacakkhu maṃsacakkhu cāti. Tesu maṃsacakkhu
heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu paññācakkhūti idha dvidhā katvā
vuttaṃ.
      Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānaṃ hi sucaritakammanibbattaṃ
pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ
dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti
dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca
dibbavihārasannissitattā ālokapariggahena mahājutikattā tirokuḍḍādigatarūpadassanena

--------------------------------------------------------------------------------------------- page236.

Mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu. Pajānātīti paññā. Kiṃ pajānāti? cattāri ariyasaccāni "idaṃ dukkhan"tiādinā. Vuttañhetaṃ:- "pajānātīti kho āvuso tasmā paññāti vuccati, kiñci pajānāti, idaṃ dukkhan"tiādi. 1- Aṭṭhakathāyaṃ pana "paññāpanavasena paññā kinti paññāpeti? aniccanti paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī"ti vuttaṃ. Sā panāyaṃ lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesiko viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ "cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī"ti 2- etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ. Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu rūpāvacaraṃ, itaraṃ lokuttaranti evamādivibhāgā 3- veditabbā. Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Taṃ hi āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo, dibbacakkhussa kāraṇaṃ. @Footnote: 1 Ma.mū. 12/449/401 2 vi.mahā. 4/29/24, saṃ.mahā. 19/1081/368 3 Sī. evamādinā

--------------------------------------------------------------------------------------------- page237.

Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha "paññācakkhu anuttaran"ti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti. Dutiyasuttavaṇṇanā niṭaṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 235-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5185&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5185&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5583              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]