ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Māradheyyasuttavaṇṇanā
      [59] Dasamassa kā uppatti? ekadivasaṃ kira satthā sekkhabahulāya
parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya
ussāhaṃ janetuṃ asekkhabhūmiṃ thomento imaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu
@Footnote: 1 vi.mahā. 4/33/28. saṃ.sa. 15/151/135

--------------------------------------------------------------------------------------------- page229.

Ayaṃ saṅkhepattho:- atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādiupakkilesavimutto attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ abbhussakkamāno 1- sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā vidhamitvā virocati obhāsati tapati, evameva khīṇāsavo bhikkhu tīhi dhammehi samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā virocatīti. Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā, maggadhammā heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vimuttā 2- parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi "tāsu sikkhāsu jātā"ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati "sekkhassa ete"ti ca, "sikkhā sīlaṃ etesan"ti ca sekkhāti āsaṅkā siyunti tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttā dhammā sikkhanasīlā. "sikkhāsu jātā"ti @Footnote: 1 Sī. abbhussukkamāno 2 cha.Ma. vippayuttā

--------------------------------------------------------------------------------------------- page230.

Evamādiatthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā. Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva. Atha vā sekkhāti apariyositasikkhānaṃ vacananti asekkhāti padaṃ pariyositasikkhānaṃ dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā āpajjatīti arahattamaggadhammā vuḍḍhippattā, yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti ce? taṃ na, sadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā hontīti "asekkhā"ti vuccanti. Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā "asekkhena sīlakkhandhenā"tiādimāha. Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ rūḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi "asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī"tiādīsu 1- rāsimhi āgato. "addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan"tiādīsu 2- paññattiyaṃ. "cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ, viññāṇaṃ viññāṇakkhandho"tiādīsu 3- rūḷhiyaṃ. "na kho āvuso @Footnote: 1 aṅ.catukka. 21/51/63 aṅchakka. 22/308/375 @2 saṃ.saḷā. 18/322/223 (syā) 3 abhi.saṅ. 34/65/32

--------------------------------------------------------------------------------------------- page231.

Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito"tiādīsu 1- guṇe. Idhāpi guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho. Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati, samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā. Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo. Tattha aggaphalabhūtā sammāvācā sammākammanto sammāājīvo ca sabhāveneva asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho. Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhena saṅgahaṃ gacchanti. Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkapPo. Paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi saṅgahetvā dassitāti veditabbaṃ. Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā subhāvitā suṭṭhu vaḍḍhitā, so ādicco viya 2- virocatīti sambandho. "yassa cete"tipi paṭhanti. Tesaṃ casaddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte vaṭṭaṃ, pariyosānasutte vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ. Dasamasuttavaṇṇanā niṭṭhitā. Paṭhamavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma.mū. 12/462/412 2 cha.Ma. ādiccova


             The Pali Atthakatha in Roman Book 27 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5041&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5041&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5554              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5554              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]