ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         9. Taṇhāsuttavaṇṇanā
      [58] Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā.
Idāni taṃ vibhajitvā dassetuṃ "kāmataṇhā"tiādi vuttaṃ. Tattha pañcakāmaguṇiko
@Footnote: 1 Ma. rūpādiabhiruci ca      2 Ma.mū. 12/15/10      3 khu.iti. 25/40/262
Rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato
rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā.
Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva.
Yathāha:-
             "tattha katamā bhavataṇhā, sassatadiṭṭhisahagato 1- rāgo
         sārāgo cittassa sārāgo, ayaṃ vuccati bhavataṇhā. Tattha katamā
         vibhavataṇhā, ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo,
         ayaṃ vuccati vibhavataṇhā, avasesā taṇhā kāmataṇhā"ti. 2-
      Imā ca tisso taṇhā rūpataṇhā .pe. Dhammataṇhāti visayabhedato
paccekaṃ chabbidhāti katvā aṭṭhārasa honti, tā ajjhattarūpādīsu aṭṭhārasa,
bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa,
paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne
kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge
akariyamāne aṭṭhāraseva, rūpādiārammaṇavibhāgamatte gayhamāne chaḷeva,
ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti.
      Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena ca
bhavayogena ca. Saṃyuttāti sambandhā bhavādīsu saṃyojitā vā. Tenevāha "rattacittā
bhavābhave"ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā
bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu
sattavisattacittāti. Etena bhavataṇhā vibhavataṇhā ca dassitā. Imasmiṃ pakkhe
"taṇhāyogenā"ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā
@Footnote: 1 pāḷiyaṃ bhavadiṭṭhisahagatoti pāṭho dissati      2 abhi.vi. 35/916/446
Mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā.
Rāgo hi mārayogo mārapāsoti vuccati. Yathāha:-
              "antalikkhacaro pāso     yvāyaṃ carati mānaso
               tena taṃ bādhayissāmi     na me samaṇa mokkhasī"ti. 1-
      Catūhi yogehi anūpaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa
anadhigamena ayogakkhemino uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino.
Rūpādīsu sattā visattāti sattā.
               "khandhānañca paṭipāṭi      dhātuāyatanāna ca
                abbocchinnaṃ vattamānā   saṃsāroti pavuccatī"ti
evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti.
Kasmā? taṇhāyogayuttattā. Jātimaraṇagāmino punappunaṃ jananamaraṇasseva
Upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "ye ca
taṇhaṃ pahantvānāti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 226-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5000              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5000              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5532              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]