ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page206.

3. Tikanipāta 1. Paṭhamavagga 1. Mūlasuttavaṇṇanā [50] Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā akusalānaṃ hetupaccayapabhavajanakasamuṭṭhāpakanibbattakaṭṭhena mūlāni cāti akusalamūlāni, akusaladhammānaṃ kāraṇānīti attho. Kāraṇaṃ hi yathā hinoti etasmā phalaṃ pavattatīti hetu, paṭiccaetasmā etīti paccayo, pabhavati etasmāti pabhavo, attano phalaṃ janetīti janakaṃ, samuṭṭhāpetīti samuṭṭhāpakaṃ, nibbattetīti nibbattakanti ca vuccati, evaṃ patiṭṭhaṭṭhena mūlanti, tasmā akusalamūlānīti akusalānaṃ supatiṭṭhitabhāvasādhanāni, kāraṇānīti vuttaṃ hoti. Keci pana "sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ maṇivaṇṇādayo viya ca akusalānaṃ akusalabhāvasādhako lobhādīnaṃ mūlaṭṭho"ti vadanti evaṃ sante akusalacittasamuṭṭhānarūpesu nesaṃ hetupaccayabhāvo na siyā. Na hi tāni tesaṃ akusalabhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ:- "hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo"ti. 1- Ahetukassa ca mohassa akusalabhāvo na siyā akusalabhāvasādhakassa mūlantarassa abhāvato. Athāpi siyā lobhādīnaṃ sabhāvasiddho akusalādibhāvo, @Footnote: 1 abhi.pa. 40/1/1

--------------------------------------------------------------------------------------------- page207.

Taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusaladibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā supatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti supatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na supatiṭṭhitāti hetuādiatthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ. Tāni akusalamūlāni sarūpato dassetuṃ "lobho akusalamūlan"tiādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso. Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti kaṇṭhikaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti:- khadirasīsapādayo 1- viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. khadirasālādayo


             The Pali Atthakatha in Roman Book 27 page 206-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4539&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4539&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5403              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5461              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5461              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]