ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Jāgariyasuttavaṇṇanā
      [47] Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ
kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ:-
              "kathañca bhikkhave bhikkhu pubbarattāpararattaṃ
         jāgariyānuyogamanuyutto hoti, idha bhikkhu divasaṃ caṅkamena nisajjāya
         āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena
         nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ
@Footnote: 1 khu.su. 25/439-442/416, khu.mahā. 29/134/114 (syā)
@2 Ma.u. 14/280/250, khu.jā. 28/121/137 (syā)

--------------------------------------------------------------------------------------------- page197.

Yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī"ti 1- casaddo sampiṇḍanattho, tena vakkhamāne satādibhāve sampiṇḍeti. Assāti siyā, bhaveyyāti attho. "jāgaro ca bhikkhu vihareyyā"ti ca paṭhanti. Sabbattha sabbadā ca kammaṭṭhānāvijahanavasena satiavippavāsena sato. Sampajānoti sattaṭṭhāniyassa catubbidhassapi sampajaññassa vasena sampajāno. Samāhitoti upacārasamādhinā appanāsamādhinā ca samāhito ekaggacitto. Pamuditoti paṭipattiyā ānisaṃsadassanena uttaruttarivisesādhigamena vīriyārambhassa ca amoghabhāvadassanena pamudito pāmojjabahulo. Vippasannoti tato eva paṭipattibhūtāsu tīsu sikkhāsu paṭipattidesake ca satthari saddhābahulatāya suṭṭhu pasanno. Sabbattha assāti sambandho vihareyyāti vā. Tattha kālavipassī ca kusalesu dhammesūti tasmiṃ kāle vipassako, tattha vā kammaṭṭhānānuyoge kālavipassī kālānurūpaṃ vipassako. Kiṃ vuttaṃ hoti? vipassanaṃ paṭṭhapetvā kalāpasammasanādivasena sammasanto āvāsādike satta asappāye vajjetvā sappāye sevanto antarā vosānaṃ anāpajjitvā pahitatto cittassa samāhitākāraṃ sallakkhento sakkaccaṃ nirantaraṃ aniccānupassanādiṃ pavattento yasmiṃ kāle vipassanācittaṃ līnaṃ hoti, tasmiṃ dhammavicayavīriyapīti- saṅkhātesu, yasmiṃ pana kāle cittaṃ uddhataṃ hoti, tasmiṃ @Footnote: 1 abhi.vi. 35/519/300

--------------------------------------------------------------------------------------------- page198.

Passaddhisamādhiupekkhāsaṅkhātesu kusalesu anavajjesu bojjhaṅgadhammesūti evaṃ tattha tasmiṃ tasmiṃ kāle, tasmiṃ vā kammaṭṭhānānuyoge kālānurūpaṃ vipassako assāti. Satisambojjhaṅgo pana sabbattheva icchitabbo. Vuttañhetaṃ "satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmī"ti 1- ettāvatā puggalādhiṭṭhānāya desanāya jāgariyaṃ dassetvā yehi dhammehi jāgariyānuyogo sampajjati, te pakāseti. Evaṃ bhagavā āraddhavipassakassa bhikkhuno saṅkhepeneva saddhiṃ upakārakadhammehi sammasanacāraṃ dassetvā idāni tathā paṭipajjantassa paṭipattiyā avañjhābhāvaṃ dassento "jāgarassa bhikkhave bhikkhuno"tiādimāha. Tattha jāgariyānuyoge satisampajaññasamādānāni sabbatthakāni sammodapasādāvahāni, tattha kālavipassanā nāma vipassanāya gabbhaggahaṇaṃ paripākagataṃ. Upakkilesavinimutte hi vīthipaṭipanne vipassanāñāṇe tikkhe sūre vahante yogino uḷāraṃ pāmojjaṃ pasādo ca hoti, tehi ca visesādhigamassa santikeyeva. Vuttañhetaṃ:- "yato yato sammasati khandhānaṃ udayabbayaṃ labhati pītipāmojjaṃ amataṃ taṃ vijānataṃ. Pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhan"ti. 2- Gāthāsu jāgarantā suṇāthetanti etaṃ mama vacanaṃ ekanteneva pamādaniddāya avijjāniddāya pabodhanatthaṃ 3- jāgarantā satisampajaññādi- dhammasamāyogena jāgariyaṃ anuyuttā suṇātha. Ye suttā te pabujjhathāti ye yathāvuttaniddāya suttā supanaṃ upagatā, te tumhe jāgariyānuyogavasena @Footnote: 1 saṃ.mahā. 19/234/102 2 khu.dha. 25/374,381/82-3 3 Ma. sambodhanatthaṃ

--------------------------------------------------------------------------------------------- page199.

Indriyabalabojjhaṅge saṅkaḍḍhitvā vipassanaṃ ussukkāpentā appamādapaṭipattiyā tato pabujjhatha. Atha vā jāgarantāti jāgaranimittā. "suṇāthetan"ti ettha "etan"ti vuttaṃ, kiṃ taṃ vacananti āha "ye suttā te pabujjhathā"tiādiṃ. Tattha ye suttāti ye kilesaniddāya suttā, te tumhe ariyamaggapaṭibodhena pabujjhatha. Suttā jāgaritaṃ seyyoti idaṃ pabodhassa kāraṇavacanaṃ. Yasmā yathāvuttasupato vuttappakāraṃ jāgaritaṃ jāgaraṇaṃ atthakāmassa kulaputtassa seyyo pāsaṃsataro hitasukhāvaho, tasmā pabujjhatha. Natthi jāgarato bhayanti idaṃ tattha ānisaṃsadassanaṃ. Yo hi saddhādīhi jāgaraṇadhammehi samannāgamena jāgaro jaggati, pamādaniddaṃ na upagacchati, tassa attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ jātiādinimittaṃ sabbampi vaṭṭabhayaṃ natthi. Kālenāti āvāsasappāyādīnaṃ laddhakālena. Soti nipātamattaṃ. Sammā dhammaṃ parivīmaṃsamānoti vipassanāya ārammaṇabhūtaṃ tebhūmakadhammaṃ sammā ñāyena yathā nibbindanavirajjanādayo sambhavanti, evaṃ parito vīmaṃsanto, sabbākārena vipassantoti attho. Ekodibhūtoti eko seṭṭho hutvā udetīti ekodi, samādhi. So ekodibhūto jāto uppanno etassāti ekodibhūto. Aggiāhitādisaddānaṃ viya ettha bhūtasaddassa padavacanaṃ daṭṭhabbaṃ. Ekodiṃ vā bhūto pattoti ekodibhūto. Ettha ca ekodīti maggasamādhi adhippeto, "samāhito"ti ettha pana pādakajjhānasamādhinā saddhiṃ vipassanāsamādhi. Atha vā kālenāti maggapaṭivedhakālena. Sammā dhammaṃ parivīmaṃsamānoti sammadeva catusaccadhammaṃ pariññābhisamayādivasena vīmaṃsanto, ekābhisamayena abhisamento. Ekodibhūtoti eko seṭṭho asahāyo vā hutvā udetīti ekodi, catukiccasādhako sammappadhāno. So ekodi bhūto jātoti sabbaṃ purimasadisameva. Vihane tamaṃ

--------------------------------------------------------------------------------------------- page200.

Soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya samucchindeyya. Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ niyojento "tasmā have"ti osānagāthamāha. Tattha tasmāti yasmā jāgarato satiavippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā. Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse sampāpuṇeyya. Sesaṃ vuttanayameva. Dasamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 196-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5393              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]