ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       9. Sikkhānisaṃsasuttavaṇṇanā
      [46] Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā
adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā
etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā
viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbamānisaṃsameva
sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā
adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti
paññuttaRā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti.
Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ
vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā
ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva
sārato paccenti. Satādhipateyyāti jeṭṭhakaraṇaṭṭhena sati adhipateyyaṃ etesanti
satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu
supatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.
      Atha vā sikkhānisaṃsāti bhikkhave evarūpe dullabhakkhaṇapaṭilābhe
tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā

--------------------------------------------------------------------------------------------- page195.

Paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca vimuttisārā nibbānasārā anaññasārā viharatha, tathābhāvassa cāyaṃ upāyo, yaṃ satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti, taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena tassā paṭipattiyā amoghabhāvaṃ pakāsento "sikkhānisaṃsānan"tiādimāha. Taṃ vuttatthameva. Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo. "appahānadhammo"tipi pāḷi, so evattho. Khayo eva antoti khayanto, jātiyā khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva, tassa diṭṭhattā jātikhayantadasSī. Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso, tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne ārammaṇūpanijjhāneti duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya anaṭṭhasenāya 1- ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā. Devaputtamārassāpi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā "senā"ti vuccanti. Tathā rogādayo anaṭṭhā 2- maccumārassa. Yathāha:- "kāmā te paṭhamā senā dutiyā arati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati. @Footnote: 1 Sī.,i. anantasenāya 2 Sī.,i.,Ma. anantā

--------------------------------------------------------------------------------------------- page196.

Pañcamī thinamiddhante chaṭṭhā bhīrū pavuccati sattamī vicikicchā te makkho thambho ca aṭṭhamo. Lābho siloko sakkāro micchā laddho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati. Esā namuci te senā kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhan"ti. 1- "ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā"ti. 2- Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino nibbānagāmino bhavathāti. Navamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5377              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5377              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]