ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       9. Sikkhānisaṃsasuttavaṇṇanā
      [46] Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā
adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā
etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā
viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbamānisaṃsameva
sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā
adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti
paññuttaRā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti.
Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ
vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā
ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva
sārato paccenti. Satādhipateyyāti jeṭṭhakaraṇaṭṭhena sati adhipateyyaṃ etesanti
satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu
supatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.
      Atha vā sikkhānisaṃsāti bhikkhave evarūpe dullabhakkhaṇapaṭilābhe
tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā
Paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca
vimuttisārā nibbānasārā anaññasārā viharatha, tathābhāvassa cāyaṃ upāyo, yaṃ
satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā
satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu
sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti,
taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena
tassā paṭipattiyā amoghabhāvaṃ pakāsento "sikkhānisaṃsānan"tiādimāha. Taṃ
vuttatthameva.
      Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti
attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti
hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo.
"appahānadhammo"tipi pāḷi, so evattho. Khayo eva antoti khayanto, jātiyā
khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva,
tassa diṭṭhattā jātikhayantadasSī.
      Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso,
tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne ārammaṇūpanijjhāneti
duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya
anaṭṭhasenāya 1- ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā.
Devaputtamārassāpi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā "senā"ti vuccanti.
Tathā rogādayo anaṭṭhā 2- maccumārassa. Yathāha:-
            "kāmā te paṭhamā senā        dutiyā arati vuccati
             tatiyā khuppipāsā te          catutthī taṇhā pavuccati.
@Footnote: 1 Sī.,i. anantasenāya        2 Sī.,i.,Ma. anantā
             Pañcamī thinamiddhante            chaṭṭhā bhīrū pavuccati
             sattamī vicikicchā te           makkho thambho ca aṭṭhamo.
             Lābho siloko sakkāro        micchā laddho ca yo yaso
             yo cattānaṃ samukkaṃse          pare ca avajānati.
             Esā namuci te senā         kaṇhassābhippahāriṇī
             na naṃ asūro jināti            jetvā ca labhate sukhan"ti. 1-
            "ajjeva kiccamātappaṃ           ko jaññā maraṇaṃ suve
             na hi no saṅgarantena          mahāsenena maccunā"ti. 2-
      Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino
nibbānagāmino bhavathāti.
                        Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5377              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5377              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]