ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       8. Paṭisallānasuttavaṇṇanā
      [45] Aṭṭhame paṭisallānarāmāti tehi tehi sattasaṅkhārehi paṭinivattitvā
sallānaṃ paṭisallānaṃ, ekavihāro ekamantasevitā, kāyavivekoti attho. Taṃ
paṭisallānaṃ ramanti rocantīti paṭisallānarāmā. "paṭisallānārāmā"tipi pāṭho,
yathāvuttaṃ paṭisallānaṃ āramitabbato ārāmo etesanti paṭisallānārāmā.
Viharathāti evaṃbhūtā hutvā viharathāti attho. Paṭisallāne ratā niratā
sammuditāti paṭisallānaratā. Ettāvatā jāgariyānuyogo, tassa nimittabhūtā
vūpakaṭṭhakāyatā ca dassitā. Jāgariyānuyogo sīlasaṃvaro indriyesu guttadvāratā
bhojane mattaññutā satisampajaññanti imehi dhammehi vinā na vattatīti tepi
idha atthato vuttā evāti veditabbā.
      Ajjhattaṃ cetosamathamanuyuttāti attano cittasamathe anuyuttā. Ajjhattaṃ
attanoti ca etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ samathanti
anusaddayogena upayogavacanaṃ. Anirākatajjhānāti bahi anīhatajjhānā,
avināsitajjhānā vā. Nīharaṇaṃ vināso vāti idaṃ nirākataṃ nāma "thambhaṃ niraṃkatvā
@Footnote: 1 khu.dha. 25/273/64      2 aṅ.catukka 21/34/381, khu.iti. 25/90/309
Nivātavuttī"tiādīsu 1- viya. Vipassanāya samannāgatāti sattavidhāya anupassanāya
yuttā. Sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā
anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā
paṭinissaggānupassanā ca, tā visuddhimagge vitthāritāva.
      Brūhetāro suññāgārānanti vaḍḍhetāro suññāgārānaṃ. Ettha ca
"suññāgārānan"ti yaṅkiñci vivittaṃ bhāvanānuyogassa anucchavikaṃ ṭhānaṃ.
Samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā
bhāvanānuyogavasena nisīdamānā bhikkhū "brūhetāro suññāgārānan"ti veditabbā.
Ekabhūmikādipāsādepi pana vāsaṃ kurumānā jhāyino suññāgārānaṃ brūhetārotveva
veditabbā,
      ettha ca yā "paṭisallānārāmā bhikkhave viharatha paṭisallānaratā"ti
vūpakaṭṭhakāyatā vihitā, sā parisuddhasīlassa, na asīlassa avisuddhasīlassa vā
tassa rūpārammaṇādito cittavinivattanasseva abhāvatoti atthato sīlavisuddhi
dassitāti vutto vāyamattho. "ajjhattaṃ cetosamathamanuyuttā anirākatajjhānā"ti
padadvayena samādhibhāvanā, "vipassanāya samannāgatā"ti iminā paññābhāvanā
vihitāti lokiyā tisso sikkhā dassitā.
      Idāni tāsu patiṭṭhitassa avassaṃbhāviphalaṃ dassetuṃ "paṭisallānarāmānan"tiādi
vuttaṃ. Tattha brūhetānanti vaḍḍhetānaṃ. Dvinnaṃ phalānanti tatiyacatutthaphalānaṃ.
Pāṭikaṅkhanti icchitabbaṃ avassaṃbhāvī. Aññāti arahattaṃ. Taṃ hi heṭṭhimamaggañāṇehi
ñātamariyādaṃ anatikkamitvā jānanato, paripuṇṇajānanattā uparijānanakiccābhāvato
ca "aññā"ti vuccati. Sati vā upādiseseti sati vā kilesūpādisese,
@Footnote: 1 khu.su. 25/329/396
Pahātuṃ asakkuṇeyye sati. Ñāṇe hi aparipakke ye tena paripakkena
pahātabbakilesā, te nappahīyanti. Taṃ sandhāyāha "sati vā upādisese"ti.
Sati ca kilese khandhābhisaṅkhārā tiṭṭhanti eva. Iti imasmiṃ sutte
anāgāmiphalaṃ arahattanti dve dhammā dassitā. Yathā cettha, evaṃ ito paresu
dvīsu suttesu.
      Gāthāsu ye santacittāti ye yogāvacarā tadaṅgavasena vikkhambhanavasena
ca samitakilesatāya santacittā. Nepakkaṃ vuccati paññā, tāya samannāgatattā
nipakā. Iminā tesaṃ kammaṭṭhānapariharaṇañāṇaṃ dasseti. Satimanto ca jhāyinoti
ṭhānanisajjādīsu kammaṭṭhānāvijahanahetubhūtāya satiyā satimanto,
ārammaṇūpanijjhānalakkhaṇena jhānena jhāyino. Sammā dhammaṃ vipassanti kāmesu
anapekkhinoti pubbeyeva "aṭṭhikaṅkhalūpamā kāmā"tiādinā 1- vatthukāmesu
kilesakāmesu ca ādīnavapaccavekkhaṇena anapekkhino anatthikā te pahāya
adhigataṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā nāmarūpaṃ tassa paccaye
ca pariggahetvā kalāpasammasanādikkamena sammā aviparītaṃ pañcakkhandhadhammaṃ
aniccādito vipassanti.
      Appamādaratāti vuttappakārāya samathavipassanābhāvanāya appamajjane
ratā abhiratā tattha appamādeneva rattindivaṃ vītināmentā. Santāti samānā.
"sattā"tipi pāṭho, puggalāti attho. Pamāde bhayadassinoti nirayūpapattiādikaṃ
pamāde bhayaṃ passantā. Abhabbā parihānāyāti te evarūpā samathavipassanādhammehi
maggaphalehi vā parihānāya abhabbā. Samathavipassanāto hi sampattato
na parihāyanti, itarāni ca appattāni pāpuṇanti. Nibbānasseva santiketi
@Footnote: 1 vi.mahāvi. 2/417/306, Ma.mū. 12/234/196
Nibbānassa ca anupādāparinibbānassa ca santike eva, nacirasseva naṃ
adhigamissantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4223              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4223              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=223              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5362              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]