ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page190.

Ettāvatā upādisesaṃ dassetvā idāni saupādisesaṃ nibbānadhātuṃ dassetuṃ "tassa yo"tiādi vuttaṃ. Tattha tassāti tassa saupādisesassa sato arahato. Yo rāgakkhayoti rāgassa khayo khīṇākāro abhāvo accantamanuppādo. Esa nayo sesesupi. Ettāvatā rāgādikkhayo saupādisesā nibbānadhātūti dassitaṃ hoti. Idhevāti imasmiṃyeva attabhāve. Sabbavedayitānīti sukhādayo sabbā abyākatavedanā, kusalākusalavedanā pana pubbeyeva pahīnāti. Anabhinanditānīti taṇhādīhi na abhinanditāni. Sītibhavissantīti accantavūpasamena saṅkhāradarathapaṭip- passaddhiyā sītalī bhavissanti, appaṭisandhikanirodhena nirujjhissantīti attho. Na kevalaṃ vedayitāniyeva, sabbepi pana khīṇāsavasantāne pañcakkhandhā nirujjhissanti, vedayitasīsena desanā katā. Gāthāsu cakkhumatāti buddhacakkhu dhammacakkhu dibbacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumatā. Anissitenāti taṇhādiṭṭhinissayavasena kiñci dhammaṃ anissitena, rāgabandhanādīhi vā abandhena. Tādināti chaḷaṅgupekkhā- vasena sabbattha iṭṭhādīsu ekasabhāvatāsaṅkhātena tādilakkhaṇena tādinā. Diṭṭhadhammikāti imasmiṃ attabhāve bhavā vattamānā. Bhavanettisaṅkhayāti bhavanettiyā taṇhāya parikkhayā. Samparāyikāti samparāye khandhabhedato parabhāge bhavā. Yamhīti yasmiṃ anupādisesanibbāne. Bhāvānīti liṅgavipallāsena vuttaṃ, upapattibhavā sabbaso anavasesā nirujjhanti na pavattanti. Teti te evaṃ vimuttacittā. Dhammasārādhigamāti vimuttisārattā imassa dhammavinayassa, dhammesu sārabhūtassa arahattassa adhigamato. Khayeti rāgādikkhayabhūte nibbāne ratā abhiratā. Atha vā niccabhāvato seṭṭhabhāvato ca dhammesu 1- @Footnote: 1 Ma. sabhāvadhammesu

--------------------------------------------------------------------------------------------- page191.

Sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ "virāgo seṭṭho dhammānaṃ, 1- virāgo tesaṃ aggamakkhāyatī"ti 2- ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ. Sesaṃ vuttanayameva. Sattamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 190-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4194&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4194&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5334              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]