ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       7. Nibbānadhātusuttavaṇṇanā
      [44] Sattame dvemāti dve imā. Vānaṃ vuccati taṇhā, nikkhantaṃ
vānato, natthi vā vā ettha vānaṃ, imasmiṃ vā adhigate vānassa abhāvoti
nibbānaṃ, tadeva nissattanijjīvaṭṭhena sabhāvadhāraṇaṭṭhena ca dhātūti nibbānadhātu.
Yadipi tassā paramatthato bhedo natthi, pariyāyena pana paññāyatīti taṃ pariyāyabhedaṃ
sandhāya "dvemā bhikkhave nibbānadhātuyo"ti vatvā yathādhippetaṃ pabhedaṃ
dassetuṃ "saupādisesā"tiādi vuttaṃ, tattha taṇhādīhi phalabhāvena upādīyatīti
upādi, khandhapañcakaṃ. Upādiyeva sesoti upādiseso, saha upādisesenāti
saupādisesā. Tadabhāvato anupādisesā.
      Arahanti ārakākileso, dūrakilesoti attho. Vuttañhetaṃ bhagavatā:-
              "kathañca bhikkhave bhikkhu arahaṃ hoti, ārakāssa honti
         pāpakā akusalā dhammā saṅkilesā ponobbhavikā sadarā dukkhavipākā
         āyatiṃ jātijarāmaraṇiyā, evaṃ kho bhikkhave bhikkhu arahaṃ hotī"ti. 1-
      Khīṇāsavoti kāmāsavādayo cattāropi āsavā arahato khīṇā samucchinnā pahīnā
paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti khīṇāsavo. Vusitavāti garusaṃvāsepi
ariyamaggepi dasasupi ariyavāsesupi vasi parivasi parivuṭṭho vuṭṭhavāso ciṇṇacaraṇoti
vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi
karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi
uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi cetaṃ:-
              "tassa sammā vimuttassa      santacittassa bhikkhuno
               katassa paṭicayo natthi       karaṇīyaṃ na vijjatī"ti. 2-
@Footnote: 1 Ma.mū. 12/434/380       2 vi.mahā. 5/244/8, aṅ.chakka. 22/326/424
     Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti,
tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro.
Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro
kato. Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ
veditabbaṃ. Taṃ hi attupanibaddhaṭṭhena 1- attano avijahanaṭṭhena attano paramatthena
ca attano atthattā sakattho hoti. Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ
paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjā-
saṃyojananti imāni satte bhavesu, bhavaṃ vā bhavena saṃyojenti upanibandhantīti
bhavasaṃyojanāni nāma, tāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhānīti
parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti ettha sammadaññāti sammā
aññāya, idaṃ vuttaṃ hoti:- khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ,
dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ,
maggassa dassanaṭṭhaṃ, "sabbe saṅkhārā aniccā"ti evamādibhedaṃ vā sammā yathābhūtaṃ
aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. Vimuttoti dve
vimuttiyo cittassa ca vimutti nibbānañca. Arahā hi sabbakilesehi vimuttattā
cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Tena vuttaṃ "sammadaññā
vimutto"ti.
     Tassa tiṭṭhanteva pañcindriyānīti tassa arahato carimabhavahetubhūtaṃ kammaṃ
yāva na khīyati, tāva tiṭṭhantiyeva cakkhvādīni pañcindriyāni. Avighātattāti
anuppādanirodhavasena aniruddhattā. Manāpāmanāpanti iṭṭhāniṭṭhaṃ rūpādigocaraṃ.
Paccanubhotīti vindati paṭilabhati. Sukhadukkhaṃ paṭisaṃvedetīti vipākabhūtaṃ sukhañca
dukkhañca paṭisaṃvedeti tehi dvārehi paṭilabhati.
@Footnote: 1 Sī.,i. attūpanibandhanena
      Ettāvatā upādisesaṃ dassetvā idāni saupādisesaṃ nibbānadhātuṃ dassetuṃ
"tassa yo"tiādi vuttaṃ. Tattha tassāti tassa saupādisesassa sato arahato.
Yo rāgakkhayoti rāgassa khayo khīṇākāro abhāvo accantamanuppādo. Esa
nayo sesesupi. Ettāvatā rāgādikkhayo saupādisesā nibbānadhātūti dassitaṃ
hoti.
      Idhevāti imasmiṃyeva attabhāve. Sabbavedayitānīti sukhādayo sabbā
abyākatavedanā, kusalākusalavedanā pana pubbeyeva pahīnāti. Anabhinanditānīti
taṇhādīhi na abhinanditāni. Sītibhavissantīti accantavūpasamena saṅkhāradarathapaṭip-
passaddhiyā sītalī bhavissanti, appaṭisandhikanirodhena nirujjhissantīti attho. Na
kevalaṃ vedayitāniyeva, sabbepi pana khīṇāsavasantāne pañcakkhandhā nirujjhissanti,
vedayitasīsena desanā katā.
      Gāthāsu cakkhumatāti buddhacakkhu dhammacakkhu dibbacakkhu paññācakkhu
samantacakkhūti pañcahi cakkhūhi cakkhumatā. Anissitenāti taṇhādiṭṭhinissayavasena
kiñci dhammaṃ anissitena, rāgabandhanādīhi vā abandhena. Tādināti chaḷaṅgupekkhā-
vasena sabbattha iṭṭhādīsu ekasabhāvatāsaṅkhātena tādilakkhaṇena tādinā.
Diṭṭhadhammikāti imasmiṃ attabhāve bhavā vattamānā. Bhavanettisaṅkhayāti bhavanettiyā
taṇhāya parikkhayā. Samparāyikāti samparāye khandhabhedato parabhāge bhavā. Yamhīti
yasmiṃ anupādisesanibbāne. Bhāvānīti liṅgavipallāsena vuttaṃ, upapattibhavā
sabbaso anavasesā nirujjhanti na pavattanti.
      Teti te evaṃ vimuttacittā. Dhammasārādhigamāti vimuttisārattā imassa
dhammavinayassa, dhammesu sārabhūtassa arahattassa adhigamato. Khayeti rāgādikkhayabhūte
nibbāne ratā abhiratā. Atha vā niccabhāvato seṭṭhabhāvato ca dhammesu 1-
@Footnote: 1 Ma. sabhāvadhammesu
Sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ "virāgo seṭṭho dhammānaṃ, 1- virāgo
tesaṃ aggamakkhāyatī"ti 2- ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye
anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ.
Sesaṃ vuttanayameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 27 page 188-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5334              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]