ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Sukkadhammasuttavaṇṇanā
      [42] Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana
paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā
dhammā sukkā eva kaṇhabhāvapaṭipakkhato. Tesaṃ hi uppattiyā cittaṃ pabhassaraṃ
hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti
ādhārasandhāraṇena 1- mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti
ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ "yaṃ
hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ
vuccati hirī"ti 2- ottappati 3- ottappitabbena ottappanti etenāti vā
ottappaṃ. Vuttampi cetaṃ "yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappan"ti. 2-
      Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā
hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ
ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.
      Tattha ajjhattasamuṭṭhānā hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ
paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ
@Footnote: 1 Sī. ādhāraṇasandhāraṇena, Ma. ācārasandhāraṇena
@2 abhi.saṅ. 34/30/26    3 i. ottappanti

--------------------------------------------------------------------------------------------- page180.

Paccavekkhitvā. Kathaṃ? "pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti. Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? "sace tvaṃ pāpakammaṃ karissasi, Catūsu parisāsu garahappatto bhavissasi. Garahissanti taṃ viññū asuciṃ nāgariko yathā vajjito sīlavantehi kathaṃ bhikkhu karissasī"ti paccavekkhanto hi bahiddhā samuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti. Kathaṃ hirī attādhipateyyā nāma? idhekacco kulaputto attānaṃ adhipatiṃ Jeṭṭhakaṃ katvā "mādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ

--------------------------------------------------------------------------------------------- page181.

Pāpakammaṃ kātun"ti pāpakammaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā:- "so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī"ti. 1- Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha:- "mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ jānissanti `passatha bho imaṃ kulaputtaṃ, saddho agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jānissanti `passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahatī"ti. 1- Evaṃ lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalopi @Footnote: 1 aṅ.tika. 20/40/142-3

--------------------------------------------------------------------------------------------- page182.

Bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ dāhabhayena, evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhīto pāpaṃ na karoti. Evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? ekacco Hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpakammaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññaṃ vippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. 1- Ime ce bhikkhave dve sukkā dhammā lokaṃ na pāleyyunti bhikkhave ime dve anavajjadhammā yadi lokaṃ na rakkheyyuṃ, lokapālakā yadi na bhaveyyuṃ. Nayidha paññāyetha mātāti idha imasmiṃ loke janikā mātā "ayaṃ me mātā"ti garucittīkāravasena na paññāyetha, "ayaṃ mātā"ti na labbheyya. Sesapadesupi eseva nayo. Mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Garūnanti mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ. Sambhedanti saṅkaraṃ, mariyādabhedaṃ vā. Yathā ajeḷakātiādīhi upamaṃ dasseti. Ete hi sattā "ayaṃ me mātā"ti vā "mātucchā"ti vā garucittīkāravasena na jānanti, yaṃ vatthuṃ nissāya uppannā, tatthapi vippaṭipajjanti. Tasmā upamaṃ āharanto ajeḷakādayo āhari. Ayañhettha @Footnote: 1 Sī.,i. na hi lajjā na bhayaṃ nibbhayaṃ vā alajjanaṃ atthīti

--------------------------------------------------------------------------------------------- page183.

Saṅkhepattho:- yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā pālenti, tasmā natthi sambhedoti. Gāthāsu yesaṃ ce hiriottappanti ceti nipātamattaṃ, yesaṃ sattānaṃ hirī ca ottappañca sabbadāva sabbakālameva na vijjati na upalabbhati. Vokkantā sukkamūlā teti te sattā kusalamūlupacchedāvahassāpi kammassa karaṇato kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā apasakkitvā ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā jātimaraṇagāmino saṃsāraṃ nātivattantīti attho. Yesañca hiriottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimatherakālesu sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo, punabbhavassa khepitattā khīṇapunabbhavā 1- hontīti. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 179-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3951&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3951&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5199              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5303              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]